________________ ओयसंठि 13- अभिधानराजेन्द्रः - भाग 3 ओयसंठि ता अणुउसप्पिणि 2 मेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ चारं चरति / तता णं दो भागे उयाए दो हिं रातिदिएहिं आहियत्ति वएज्जा एगे एवमाहंसु" 25 एताश्च प्रतिपत्तयः सर्वा अपि दिवसखेत्तस्स णिबुडित्ता रातिक्खेत्तस्स अभिववित्ताचारं चरति मिथ्यारूपाः अत एतासामपोहेन भगवान् स्वमतमुपदर्शयति। अट्ठारसहिं तीसेहिं सतेहिं मंडलं छेत्ता तता णं अट्ठा रसदिवसे वयं पुण एवंवयामो ता तीसं मुहुत्तं सूरितस्स ओयातो चउहिं ऊणे दुवालसराती भवति। चउहि अहिता एवं खलु एएणं अव-द्विताओ भवति तेण परं सूरियस्स ओता अणवहिता| उवाएणं णिक्खममाणे सूरिते तताणं तएतो तताणंतरं मंमलातो भवति छम्मासे सूरिये ओमं णिव्वुहितिछम्मासे सूरिए| मंडलं संकममाणे 2 एगमेगं भाग ओयाए एगमेगं मंडले एगमेगेणं ओयं अभिव-ड्डेति तिक्खममाणेसूरिए ओयं निव्वुढेति रातिदिएणं दिवसे खेत्तस्स णिवुड्डेमाणे 1 अभिव-डेमाणे 1 पविसमाणे सूरिए ओयं आभिवड्डेति तत्थ णं को हेतू ति सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए वदेशा॥ सय्वभंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं (वयं पुण इत्यादि) वयंपुनरेवं वक्ष्यमाणप्रकारेण वदामस्तमेव प्रकारमाह | चरति तता णं सव्वन्भतरं मंडलं पणिहाए एतेणं ते सीतेणं (ता तीसमित्यादि) ता इति पूर्ववत् जम्बूद्वीपे प्रतिवर्ष परिपूर्णतया त्रिंशतं | रातिंदिवसं तेणं एगते सीतं ता एगसयं उयाए दिवसखेत्तस्स त्रिंशन्मुहूर्तान्यावत्सूर्यस्य ओजः प्रकाशोऽवस्थितं भवति। किमुक्तं भवति णिवुद्वित्ता रातिखेत्तस्स अभिवत्तिा चारं चरति अट्ठारसहिं सूर्यसंवत्सरपर्यन्ते यदा सूर्यः सर्वाभ्यन्तरे मण्डले चारं चरति तदा सूर्यस्स तीसेहिं मंडल छेत्ता तताणं उत्तमकट्ठपत्ते उक्कोसं अट्ठारसमुहुत्ता जम्बूद्वीपगतौजः परिपूर्णप्रमाणां त्रिंशन्मुहूर्तान्यावत्सूर्यस्स ओजः प्रकाश | राती भवति जहण्णिए दुवालसमुहुत्ते दिवसे भवति एसणं पढमे उद्भ-वति (तेण परंति) ततः परं सर्वाभ्यन्तरान्मण्डलात् परमित्यर्थः।। छम्मासे एसणं जावपज्जवसाणो से पविसमाणे सूरिए दोचं छम्मासं सूर्यस्यओजोऽनवस्थितं भवति। कस्मादनवस्थितं भवतीति चेदत आह अयमाणे पढमंसि अहोर-त्तंसि बाहिएणंतरं मंडलं उवसकमित्ता (छम्मासे इत्यादि) यस्मात्कारणात्सर्वाभ्यन्तरान्मण्डलात् परतः प्रथमात् चारं चरति / ता जता णं सूरिए बाहिएणंतरं मंडलं जाव चारं सूर्यसंवत्सरसत्कान् षण्मासान् यावत्सूर्यो जम्बूद्वीपगतमोजः प्रकाशं चरति तता णं एग भागं ओआए एगेणं रातिदिएणं रातिखेत्तस्स प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसंख्यभागसत्कस्य भागस्य | णिव्वुट्टित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति / अट्ठारसहिं हापनेन निर्वेष्टयति हापयति / तदनन्तरं द्वितीयान् षण्मासान् | तीसेहिं सएहिं मंडलं छेत्ता तता णं अट्ठारसमुहुत्ता राती दोहिं ऊ सूर्यसंवत्सरसत्कान् यावत्सूर्यः प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशत- णादुवालसमुहुत्ते दिवसे दोहिं अहिए से पविसमाणे सूरिए दोचसंख्यभागसत्कभागवर्धनेन ओजः प्रकाशमभिवर्धयति / एतदेव व्यक्त सिं अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति ता व्याचष्टे / (निक्खममाणे इत्यादि) सुगमा तेनोच्यते सर्वाभ्यन्तरे मण्डले जता णं सूरिए बाहिरं तचं मंडलं जाव चारं चरति / तता णं दो परिपूर्णतया त्रिंशन्गुहूर्तान् यावत् अवस्थितं सूर्यस्य ओजः ततः परमनव- भाए ओयाए दोहिं रातिदिएहिं रातिखेत्तस्स निव्वुद्वित्ता स्थितमिति / एतदेव वैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यति दिवसखेत्तस्स अहिवड्डित्ताचारं चरति। अट्ठारसहिंतीसेहिं सएहिं (तत्थेत्यादि) तत्र एवंविधायां वस्तुव्यवस्थायां को हेतुः का उप-पत्तिः मंडलं छेत्तातताणं अट्ठारसरातीचउऊणा दुवाल-समुहुत्ते दिवसे इति वदेत् भगवानाह। चउअहिए एवं खलु एएणं उवाएणं पविसमाणे सूरिए तताणंतरातो ता अयणं जबुद्धीवे दीवे जाव परिक्खेवेणं ता जता णं सूरिए। तताणंतरं मंडलाओ मंडलं संकममाणेश् एगमेगं भागं उयाए एगमेर्ग सव्वन्मंतरं मंडलं उवसंकामेत्ता चारं चरति / तता णं उत्तम-| मंडलं गमे गेणं रातिदिएणं रातिखेत्तस्स णिवुढे माणे 1 कट्ठापत्ता अद्वारसमुहुत्ते दिवसे भवति।जहणिया दुवालसमुहुत्ता दिवसखेत्तस्स अभिवड्डेमाणेश्सव्वब्भंतरं मंडलं उवसंकमित्ताचारं राती भवति से णिक्खमणाणे सूरिए णवसंवच्छरं अयमाणे | चरति / ता जता णं सूरिए सव्वबाहिरातो मंडलातो सव्वमंतपढमंसि अहोरत्तंसि अभंतराणंतरं मंडलं जाव चारं चरति ता| रमंडलं उवसंकमित्ता चारं चरतितताणं सवबाहिरं मंडलं पणिहाए जताणं एगभागं ओत्ताए एगेणं रातिदिएणं दिवसखेत्तस्स णिबुड्ढेत्ता| एगेणं तीसेणं रातिंदियसत्तेणं एगते तीसभागसतं / ओताए एतिखेएस्स अभिववित्ता चारं चरति अट्ठारसहिं तीसेहिं सएहिं रातिखेत्तस्स णिव्वुह्रता दिवसे खेत्तस्स अभिवड्वेता चारं चरति मंडलं छेत्ता तता णं अट्ठारसमुहूत्ते दिवसे भवति दोहिं एगडिं अट्ठारसहिं तीसेहिं मंडलं छेत्ता तता णं उत्तमकट्ठपत्ते उक्कोसे मागे ऊणे दुवालसमुहुत्ता राती भवति / दोहिं अहिया से| अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अन्तरं तब मंडलं एसणं दोचे छम्मासे एसणं जाव पञ्जवसाणे एसणं आदिचेसंवच्छरे जाव चारं चरति ता जया णं सूरिए अन्मंतरं तच मंडलं जाव | एसणं आझ्यसंवच्छरस्स जाव पञ्जवसाणे (छठें पाहुडं सम्मत्त) ता