SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ओयरिय 12- अभिधानराजेन्द्रः - भाग 3 ओयसंठिइ ओयरिय-त्रि०(औदरिक) उदरभरणैकचित्ते, 401 उ०। 2 “एवमित्यादि" एवमुक्तेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिजातेन ओयल्ल-त्रि०(अपदीर्ण) कुण्ठीभूते, ज्ञा०१४ अ०। नेतव्यन्तानेवाभिलापविशेषान् दर्शयति / “ता अणुराइंदियमेवेत्यादि" ओयविय-त्रि०(ओयविय) विशिष्टपरिकर्मणा परिकार्मेते, आ० म०प्र०।। सुगमं नवरं रात्रिदिवसमित्येवं सर्वत्र विग्रहभावना करणीया पाठः पुनरेवं ज्ञा० जी० / “ओयवियखोमदुगुल्लपडिच्छयणे" / शयनीयानि सूत्रस्य वेदितव्यः / “एगे एवमाहंसु ता अणुराइंदियमेव सूरियस्स ओया (ओयवियत्ति) विशिष्टपरिकर्मितं क्षौम कासिकं दुकूलं वस्त्रं तदेव पट्ट अण्णा उववञ्जइ अण्णा अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 3 एगे पुण ओयवियक्षौमदुकूलपट्टः स प्रतिच्छदनमाच्छादनं यस्य तत्तथा / रा०।। एवमाहंसुता अणुपक्खमेव सूरियस्स ओया अण्णा उप्पज्जइ अन्ना अवेइ जी०। प्रज्ञा०॥ आहियत्ति वएज्जा एगे एवमाहंसु 4 एगे पुण एवमाहंसुता अणुमासं एव सूरिओयसंठिइ-स्त्री०(ओजःसंस्थिति) ओजसः प्रकाशस्य संस्थितिरव-1 यस्स ओयाअण्णा उप्पज्जइ अन्ना अवेइ आहियत्ति वएन्जा एगे एवमाहंसु 5 स्थानम् / प्रकाशावस्थाने, कथमोजसः संस्थितिराख्याता तद्विषयं एगे पुण एवमाहंसु ता अणुउउमेव सूरियस्स अण्णा ओया उप्पज्जइ अन्ना प्रश्नसूत्रमाह। अवेतिआहियत्ति वएजाएगेएवमाहंसु६एगेपुणएवमाहंसुताअणुअयणमेव ता कहं तेतोयसंठिती अहिताति वदेखा / तत्थ खलु इमातो सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ आहियत्ति वएज्जा एणे पणुवीस पडिवत्तीओ पण्णत्ता तो तं जहा तत्थेगे एवमाहंसु ता| एवमाहंसु७एगे पुण एवमाहंसु ता अणुसंवच्छरमेव सूरियस्स अन्ना ओया अणुसमयमेव सूरियस्स ओया अन्ना उप्पजाति अण्णावेती उप्पज्जइ अन्ना अवेतिआहियत्ति वएजाएगे एवमाहंसु।चा एगे पुण एवमाहंसु आहिताति वदन्छे / 1 एगे पुण एवमासु ता अणुमुहुत्तमेव | ता अणुवासमेव सूरियस्स ओआअण्णा उप्पञ्जइ अण्णा अवेइ आहियत्ति सूरियस्स ओया अण्णा उप्पजति अण्णा वेति आहिता०२ एवं| वएजाएगे एवमाहंसुह एगेपुण एवमाहंसुता अणुवाससस्त्ययमेव सूरियस्स एएणं अभिलावेणं ता अणुराइंदितमेव सूरि०३ ता अणुपक्खमेव ओआ अण्णा उप्पज्जइ अण्णा अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 10 सूरि०४ ता अणुमासमेव सूरि०५ ता अणुउ-उमेव सूरि०६ ता| एगे पुण एवमाहंसु ता अणुवाससहस्समेव सूरियम्स ओया अण्णा उप्पज्जइ अणुअयणमेव सूरिय०७ ता अणुसंवच्छ-रमेव सूरि०५ ता| अण्णा अवेइ आहियत्ति वएज्जा एगे एक्माहंसु 11 एग पुण एवमाहंसु ता अणुवासमेव सूरि०६ ता अणुवाससयमेव सूरि०१० ता अणुवाससयसहस्समेव सूरियस्स अण्णा ओआ उप्पज्जइ अण्णा अवेइ अणुवाससहस्समेव सूरि०११ ता अणुवास-सयसहस्समेव आहियत्ति वएजाएगेएवमाहंसु १२एगेपुण एवमाहंसुअणुपुष्वमेव सूरियस्स सूरि०१४ ता अणुपुव्यसहस्समेव सूरि०१५ ता अणुपुय्वसत- अण्णा ओय उप्पज्जइ अण्णा अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 13 एगे सहस्समेव सूरि०१६ ता अणुपलितोवममेव सूरि०१७ ता| पुण एवमाहंसुता अणुपुव्वसयमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अणुपलितोवमसयमेव सतसूरि०१८ ता अणुपलितोवम-| अवेइ आहियत्ति वएजा एगे एवमाहंसु 14 एगे पुण एवमाहंसु ता अणुपुसहस्समेव सूरि०१६ ता अणुपलितोवमस-तसहस्समेव सूरि | व्वसहस्समेव सूरियस्स ओया अण्णा उप्पञ्जइ अण्णा अवेइ आहियत्ति 020 ता अणुसागरोवममेव सूरि०२१ ता अणुसागरावमसतमेव / वएजाएगे एवमासु 15 एगे पुण एवमासु ता अणुपुव्वसयहसहस्समेव सूरि०२२ ता अणु सागरोवमसह-स्समेव सूरि०२३ ता| सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ आहियत्ति वएज्जा एगे अणुसागरोवमसतसहस्समेव सूरि० एगे एव०२४ एगे पुण ता एवमाहंसु १६एगे पुण एवमाहंसु ता अणुपलिओवममेव सूरियस्स ओया अणुउस्सप्पिणी 2 मेव सूरियस्स ओआ अण्णा उपख इ अण्णा अण्णा उप्पज्जइ अन्ना अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 17 एणे पुण वित्ति आहियाति वएजाएगे एवमाहंसु // 25 // एवमाहंसुताअणुपलिओवमसयमेव सूरियस्स ओया अण्णा उप्पज्जइ अणा (ता कहं तेओयत्ति) ता इति पूर्ववत् कथं केन प्रकारेण किं सर्व- अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 18 एगे पुण एवमाहंसु ता कालमेकरूपावस्थायितया उतान्यथा ओजसः प्रकाशस्य संसि-1 अणुपलिओवमसहस्समेव सूरियस्स अण्णा ओया उप्पजइ अण्णा अवेइ थतिरवस्थानमाख्याता इति वदेत् / एवमुक्ते भगवानेतद्विषये यावत्यः | आहियत्ति वएज्जा एगे एवमाहंसु 19 एगे पुण एवमाहंसु ता प्रतिपत्तयः सम्भवन्ति तावतीः कथयति (तत्थेत्यादि) यत्र ओजसः अणुपलिओवमसयसहस्समेव सूरियस्स ओया अण्णा उप्पजइ अण्णा संस्थितौ विषये खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्तास्तद्यथा। तत्र अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 20 एगे पुण एवमाहंसु ता तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके वादिन एवमाहुः / ता इति अणुसागरोवममेव सूरियस्स ओया अन्ना उप्पजइ अण्णा अवेइ आहियत्ति पूर्ववत् / अनुसमयं प्रतिक्षणमेव सूर्यस्यौजोऽन्यदुत्पद्यते अन्यदपैति / वएज्जा एगे एवमाहंसु 21 एगे पुण एवमाहंसु ता अणुसागरोवमसयमेव किमुक्तं भवति प्रतिक्षणं सूर्यस्यौजः प्राक्तनं भिन्नप्रमाणं विनश्यति / / सूरियस्स अण्णा ओया उप्पजइ अण्णा अवेइ आहियत्ति वएज्जा एगे अन्यदेव प्राक्तनाद्विन्नात्प्रमाणमोज उत्पद्यतेसूत्रेचओजःशब्दस्य स्त्रीत्वेन | एवमाहंसु 22 एगे पुण एवमाहंसुताअणु-सागरोवमसहस्समेव सूरियस्स निर्देशः प्राकृतत्वादार्षत्वाद्वाः, अत्रोपसंहारः, ता एगे एवमा हंसु 1 एके | ओया अण्णा उप्पज्जइ अण्णा अवेइ आहियत्ति वएज्जा एगे एवमाहंसु 23 पुनरेवमाहुः / ता इति पूर्ववत् अनुमुहूर्तमेव सूर्यस्यौजोऽन्यदुत्पद्यते | एगेपुण एवमाहंसुताअणु सागरोवमसयसहस्समेव सूरियस्सओया अण्णा अन्यत्याक्तनमपैति इत्याख्यातमिति वदेत। अत्रोपसंहारः एगे एवमाहंसु उप्पजइ अण्णा अवेइ आहियत्ति वएज्जाएगे एवमाहंसु 24 एणे पुण एवमाहंसु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy