________________ ओमाण 61 - अभिधानराजेन्द्रः - भाग 3 ओयभूय भेदेन व्याप्रियमाणत्वात् तथा चाह “वत्थुम्मि गाहा" वास्तुनि गृहभूमौ | ओय-न०(ओकस्) निवासे, संभलिविणोयकेयणवेलवर्ण। व्य० द्वि०५ उ०। मीयतेऽनेनेति मेयं मानमित्यर्थः / लुप्तद्वितीयैकवचनत्वेन हस्तं | ओज-त्रि०ओज-अच्-एके, असहाये, सूत्र०१ श्रु०४ अ० आचा० / द्रव्यतः विजानीहीति संबन्धः / हस्तेनैव वास्तुमीयत इति तात्पर्यम् क्षेत्रे परमाणौ, भावतस्तु रागद्वेषवियुते, / "ओएसयाणरज्जेज्जा भोगकामी पुणो कृषिकर्मादिविषयभूते चतुर्हस्तं वंशलक्षणं दण्डमेव मानं विजानीहि / / विरजेजा" सूत्र०१ श्रु०४ अ० 1 आचा० / खेत्तोयं कोलायं, करणमिणं धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशात् दण्डसंज्ञा / प्रसिद्धेनैवा- साहओ उवाओ यं / कत्तत्तियजोगितियइय कमजोगी वियाणाहि" / योन वमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्। पथि मार्गविधाने धनुरेव | रागेन द्वेषे किं-तु तुलादण्दवद्वयोरपि मध्ये प्रवर्तते स ओजो भण्यते। मानन् / मार्गे गव्यूत्यादिपरिच्छेदो धनुःसंज्ञा प्रसिद्धेनैवावमानविशेषेण क्षेत्रेऽध्यादौ ओजाः क्षेत्रौजाः / काले अवमौदर्यादौ ओजाः कालौजाः। क्रियते न दण्डादिभिरिति भावः / खातं कूपादिनालिकयेव यदि क्षेत्रे काले च प्रतिसेवमानो न रागद्वेषाभ्यां दूष्यत इत्यर्थः / वृ०१ उ०। विशेषरुपया मीयते इतिगम्यते। एवं युगादिरपियस्य यत्र व्यापारो रुढस्तत्र रागद्वेषरहिते चित्ते। दशा०५ अ०। विषमराशौ। पुं०। इह गणितपरिभाषया वाच्यस्तत्कथंभूतं हस्तदण्डादिकमित्याह / अवमानसंज्ञयोपलक्षित समराशियुग्म इत्युच्यते विषमस्तु ओजः / स्था०४ ठा०। मिति गाथार्थः / एतेनावमानप्रमाणेन किं प्रयोजनमित्यादिभावितार्थमेव। ओजस-10 ओजस्-न०-असुन-वलोपे गुणः / मानसावष्टम्भे, नि० / ज्ञा०ा शारीरे,। नगरं ख्यातं कूपादिचितं त्विष्टिकादिरचितं प्रासादपीठादिककचितं विद्यादिसत्के वा बले, / आचा१श्रु०३ अ०१ उ० / प्रकाशे, चं० प्र०५ करपत्रविदारितं काष्ठादि कटादयः प्रतीता एव / परिक्षेपो भित्यादेरेव पाहु० / सू० प्र०। दाहापनयनादिस्वकार्यकरणशक्ती, ज्ञा०१० अ०। परिधिर्नगरपरिखादिर्वा एतेषां खातादिसंज्ञितानामभेदेऽपि भेदविकल्प शयादिकौशल्ये, धातुतेजसि, / ज्ञानेन्द्रियाणां पाटवे, गौड्यां रीत्याम् नया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्। अवमानमेव "भ्रमरैः फलपुप्पेभ्यो, यथा संभ्रियते मधु। तद्वदोजः शरीरेभ्यो, धातुभिः प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीतितदेतदवमानमिति निगमनम्। अनु० / श्रियते नृणां हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपित्तकम् / ओज शरीरे आ०म०प्र०ा स्था०। प्रवेशे च। “णिति ओमाणाई" नित्वम् (ओमाणंति) संख्यातं, तन्नाशाभासमृच्छति / इत्युक्तलक्षणेधातुरसपोषके वस्तुभेदे,। प्रवेशः स्वपक्षपरपक्ष-योर्येषांतानि। आचा०२श्रु०१अ०१उ०। वाच०। शुक्रशोणितसमुदाये, तं०। उत्पत्तिदेशे आहतयोग्यपुझ्लसमूहे, ओमिय-त्रि०(अवमित) परिच्छिन्ने, सू०प्र०६पाहु०। प्रज्ञा०८ पद। आर्तवे, स्रीसंबन्धिनि रक्ते. / “अप्पसुझं बहू ओयं इत्थी ओमुद्धग-त्रि०(अवमूर्द्धक) अधोमुखे, “ओमुद्धगा धरणितले पडंति" तत्थप्प जायइ। अप्पओयं बहू सुक्कं पुरिसो तत्थ जायई स्था०४ ठा०। सूत्र०१ श्रु०५ अ०। रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा / एवमाधुर्यमोजोऽथ प्रसाद ओमुयंत-त्रि० (अवमुञ्चत् ) परिदधति, कल्प०। इति ते त्रिधा। इति गुणान् विभज्य तत्तल्लक्षणमुक्तम्। ओजश्चित्तस्य ओमोय-पुं०(अवमोक) अवमुच्यते परिधीयते यः स अवमोकः आभरणे, विस्ताररुपं दीप्तत्वमुच्यते। वीरवीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु" इति भ०११ श०११ उ०। तद्धञ्जकवर्णादयश्च तत्रोक्ताः “वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्णी - ओमोयरिय-न०(अवमौदरिक) अवममूनमुदरं यस्मिंस्तदव-मोदरं तत्र भवमवमौदरिकम् / बाह्यतपोमेदे, उत्त०३० अ० / आचा० / तदन्तिमौ / उपर्यधोद्वयोर्यास्या रेफः टठडद्वैः सह।शकारश्च षकारश्च न्यूनोदरतायाम्, आचा०१ श्रु०६ अ०२ उ० / दुर्भिक्षे, ओ० / व्य०।। तस्य व्यञ्जकतां गताः / तथा समासबहुला घटनौटुत्यशालिनी" इति। वाच०। "असिवे ओमोयरिए रायदुढे भए य गेलण्णे"। नि० चू०१ उ०॥ ओमोयरिया-स्त्री० (अवमोद (रता) रिका) अवममूनमुदरं यस्य | | ओयंसि (ण)-त्रि०(ओजस्विन्) ओजो मानसावष्ठम्भस्तद्वानोजस्वी। सोऽवमोदरः। अवमं चोदरमवमोदरं तद्भावोऽवमोदरता / प्राकृत-त्वात्। ज्ञा०१ अ०नि०। मानसावष्टम्भयुक्ते, ! भ०२५श०३ उ० / मानसअवमोदरस्य वा करणमवमोदरिका / व्युत्पत्तिरेवेयमस्य प्रवृत्तिस्तूनतामात्रे। बलोपेते, स०॥ आचा०1"आरोहपरिणाह चियमंसो इंदियापतिपुरस्तं" बाह्यतपोभेदे, स्था०३ ठा०1 आच०साच द्रव्यस्य उपकरणभक्तपान अह उउ तेउ पुण होइ अणो तप्पया देहो" आरोहो नामशारीरेण विषया प्रतीता भावतस्तु क्रोधादि-त्यागः। स्था०६ ठा० पा०। (विशेषतो नातिदैय॑नातिहस्वता परिणाहो नातिस्थौल्यं नातिदुर्बलता अथवा वर्णनं साक्षात्सूत्रेरेव व्यासेन ऊनोदरताशब्देऽदर्शि / ऊनोदरता आरोहः शरीरोच्छयः परिणाहो वाह्वोर्विष्कम्भ एतौ द्वावपि तुल्यौ न शब्दस्यैतत्पर्यायत्वात्) धर्मधर्मिणोरभेदात्साधौ च / “चउब्बीसं हीनाधिकप्रमाणो। (चियमंसोत्ति) भावप्रधानत्वानिर्देशस्य चितमांसत्वं कुकुडीअंडगप्पमाणे जाव आहारमाणे ओमोयरिया" अवमोदरिका भवति नाम वपुषि पांशूलिका नावलोक्यते / तथा इन्द्रियाणि च परिपूर्णानि न धर्मधर्मिणोरभेदावा अवमोदरिका साधुर्भवतीति गम्यम् भ०७ श०१ उ०। चक्षुःओवाद्यवयवविकलतेति भावः / अथैतदारोहादिकमोज उच्यते ओम्बाल-धा० (छद्-णिच्) छादने, छदेणैर्गुमनूमसन्नूमढक्कौम्बालपव्वालाः तद्यस्यास्तीति ओजस्वी / वृ०१3० / “ओयंसी ओयंसीति वा तेअसी ८४ाश छदेय॑न्तस्यैतेषमादेशा भवन्ति इत्योम्बालादेशः1 ओम्बालइ। तेअंसीतिवा" आचा०१श्रु०अ०६उ०। छादयति / प्रा०॥ ओयप्पएसिय-त्रि०(ओजःप्रदेशिक) विषमसंख्यप्रदेशनिष्पन्ने, भ०२५ प्लव-इ-णिच्-धा० प्लवने / प्लायेरोम्बालपव्वालौ 8 / 4 / 41 / इति | श०३ उ०। प्लवतेय॑न्तस्य एतावादेशौ वा भवतः। ओम्बालइ प्लावयति। प्रा०। | ओयभूय-त्रि०(ओजोभूत) रागद्वेषविरहिते,। वृ०१ उ०।