SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ओयसंठिय 65 - अभिधानराजेन्द्रः - भाग 3 ओरालिय प्रति०। नत्वात्। (इति सप्तमं प्राभृतं समाप्तम्) चं० प्र०७ पाहु०। प्रसरधवलितसकलवसुन्धरावलयप्रभु श्रीहरिभद्रसूरिदर्शिता ओयाय-त्रि०(उपयात) उपागते, “पोयवहणेणं लवणसमुहं ओयाए"। व्युत्पत्तिर्लिख्यते। तत्थताव उदारं उरालं, उरलं ओरालं वा तित्थयरद्गा०६अ01 गणधरसरीराईपडुच उदारं वुधइतत उउदारतरमन्नमन्थितिकाउं" उदारं ओयारग-त्रि०(अवतारक) प्रवर्तके ,"मोक्खपहोयारगा" मोक्ष- नाम प्रधानं उरालं नाम विस्तरालं "विसालंति वा जं भणिय होइ कह पथावतारको सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः ।सम साइरेगजोयणसहस्समवट्ठियप्पमाणमोरलियं अन्नमिद्दहमित्तं नत्थि ओयावइत्ता-ओजयित्वा-अव्व० ओजो बलं शरीरं विद्यादिसत्कं वा वेउव्वियं हुजलक्खमियं अवट्टियं पंचधणुसयाई अहेसत्तमाए इत्थं पुण तत्कृत्वा प्रदर्श्य दीयतेऽसा ओजयित्चेत्यभिधीयते। प्रव्रज्याभेदे, स्था०४ अवट्ठियपमाणं अइरेगं जोयणसहस्सं" वनस्पत्यादीनामिति उरालं नाम ठा०। स्वल्पप्रदेशोपचितत्वाच भिण्डवत् / उरालं नाम मांसास्थिस्नाय्वाद्यओयाहार-पुं०(ओजाहार) भावाहारभेदे, सूत्र०२ श्रु०३अ०।। वयवबहुत्वात् श्रीपूज्या अप्याहुः तत्थोदारमुरालमुरलंउरलमहवमहल्ल(सरीरेणोयाहारो इति तल्लक्षणमाहारशब्दे-व्याख्यातम्)। गतेण।ओरालियंति पठमं, पडुच्च तित्थेसरसरीरं।१। भण्णइयतहोरालं, ओरस-धा०(अवतृ) भ्वा०-प०अवतरणे, "अवतरेरोहओर-सौ 8/4145 // वित्थरवंतं वणप्फर्ति पप्प। पयईइ नत्थि अन्नं, इहहमित्तं विसालंति।। इति ओरसादेशः। ओरसइ ओअरइ। अवतरति। प्रा०। उरलं घेवपएसो, चियं पिडल्लग जहा भिंडं / मंसट्ठिण्हाउवद, उरालं उपरस-त्रि० उपगतो जातो रसः पुत्रस्नेहलक्षणो वा यस्या सावु-परसः समयपरिभासी / 3. सर्वत्र स्वार्थिक इकप्रत्ययः। उदारमेव उरालमेव अपत्यस्नेहयुक्ते, स्था१० ठा०॥ उरलमेव ओरालमेव औदारिकं पृषोदरादित्वादिष्टरुपनिष्पत्तिः / कर्म०। औरस-त्रि० उरसि वा हृदये स्नेहाद्वर्त्तते यःस औरसः ।स्था०१० ठा०।। दशा० / अनु० / जी०। सूत्र० / प्रज्ञा० / स्था०। प्रव० / आचा० / ' स्वयमुत्पादिते पुत्रादौ, उत्त०१ अ०। सूत्र०! संप्रत्यौदारिकशरीरस्य जीवजातिभेदतोऽवस्थाभेदतश्च भेदानभिधिओरस (उरस्स)बलसमणुगय-त्रि०(औरस-(उरस्य) बलसम-न्वागत) त्सुराहउरसि भवमुरस्यम् (औरसं) तच तगलं च उरस्यबलं तत्समन्वागतः उरालियसरीरेणं भंते ? कइविहे पण्णत्ते ? गोयमा! पंचविहे समनुप्राप्तः उरस्यबलसमन्वागतः / अन्तरोत्साहवीर्ययुक्ते / जी०३ पण्णत्ते तं जहा एगिंदियउरालियसीरे जाव पंचिदियउरालि यसरीरे। एगेंदियउरालियसरीरेणं भंते ! कइविहे पण्णते ? ओराल-(उदार) ओराल-त्रिका प्रधाने "ओरालकितिवंतसद्दसि लोगा"। गोयमा ! पंचविहे पण्णत्ते तं जहा पुढविकाइय एगिदियउरालिय स्था०१० ठा० / चन्द्र० / बहुजन्मान्तरसंचिते कर्मणि, सूत्र०१ श्रु०१० सरीरे जाव वणस्सइकाइय एगिदियउरालियसरीरे पुढवीकाइय अ०। आशंसादोषरहिततयोदारचित्तयुक्ते, स्थूले द्वीन्द्रियादौ, स्था०४ | एगिंदियउरालिसरीरेणं भंते! कइविहे पण्णत्ते ? गोयमा! दुविहे ठा० "से किंतं उरालातसापाणाचउव्विहा पन्नत्तातं जहा बेइंदिया तेइंदिया | पण्णत्त तं जहा सुहमपुढविकाइय एगिदियउरालियसरीरे य चउरिदिया पंचेंदिा"। जी०१प्रति०।"ओरालं जगतोजोगं विवजा संपलि- बादरपुढविकाइय एगिदियउरा-लियसरीरे य सुहुमपुढविकाइय तिय" (ओरालमिति) स्थूलमुदारं जगत औदारिकजन्तुग्रामस्य योग | एगिंदियउरालियसरीरेणं मंते ! कतिविहे पण्णते ? गोयमा ! व्यापारं चेष्टामवस्थाविशेषमित्यर्थः। सूत्र०१श्रु०१अ०। औरालपोग्ग- | दुविहे पण्णत्ते तं जहा पजत्तगसुमुहपुढविकाइय एगिदियउरालियलाणि चलेजा" उदारा बादराणिपतेयुर्विश्रसापरिणामात्ततो विचटेयुरन्य-| सरीरे य अपज्जत्तगसुहुमपुढविकाइय एगिदियउरालियसरीरे य। तो वाऽऽगत्य लगेयुर्यन्त्रयुक्तमहोपलवत्। स्था०३ठा० भीष्मे / बादरपुढविकाइया वि एवं चेव एवं जाव वणस्सइकाइय उग्रादिविशेषणविशिष्टतपः करणतः पार्श्वस्-थानामलससत्वानां भयानके, एगिदियउरालियसरीरे येति / वेइंदियउरालियसरीरेणं भंते ! चं० प्र०१ पाहु०। कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते तं जहा पञ्जत्ता ओरालिय-न०(औदारिक) उदारं प्रधानं प्राधान्यं चास्य तीर्थकरगण- | वेइंदिय-उरालियसरीरे य। अपज्जत्ता बेइंदियउरालियसरीरे य। घरशरीरापेक्षया ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात्।। एवं तेइंदियचउरिंदिया वि / पंचिदियउरालियसरीरेणं भंते ! यदा उदारं सातिरेकयोजनसहनमानत्वात्। शेषशरीरापेक्षया बृहत्प्रमाणं कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते तं जहा तिरि वृहत्ता चास्य वैक्रियं प्रतिभवधारणीयं सहस्रशरीरापेक्षया द्रष्टव्या / / क्खजोणियपंचिदियउरालियसरीरे य मणुस्सपंचिदियउरा अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते / उदारमेवौदारिकं | लियसरीरे य। तिरिक्खजोणियपंचिंदियउरालियसरीरेणं भंते ! विनयादिभ्य इतीकण् प्रत्ययः (कर्म०) अथवा स्वल्पप्रदेशोपचितत्वात् / कतिविहे पण्णत्ते? गोयमा! तिविहे पण्णत्तेतं जहा। जलयरतिदृहत्वाच भाण्डवदिति अथवा मांसास्थिस्नायुबद्धं यच्छरीरं रिक्खजोणियपंचिदियउरालियसरीरे याथलयरतिरिक्खजोणितत्समयपरिभाषया उरालमिति प्राकृतत्वादोरालियम् (स०)। यपंचिंदियउरालियसरीरे या खहयरतिरिक्खजोणियपंचिंदियऔदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्ते केवल मेकेन्द्रिया- उरालियसरीरे य जलयरतिरिक्खजोणियपंचिंदियउरालिय णामस्थ्यादिविरहिते वा शरीरभेदे, स्था०२ ठा०!आव०। कर्म० / इह | सरीरेणं भंते ! कतिविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते / प्रसिद्धसिद्धान्तसंदोहविवरणप्रकरणप्रमाणग्रन्थनावाप्तसुधामधवलयशः। | तं जहा सम्मुच्छिमजलयरपंचिंदियतिरिक्खजोणियउरालि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy