________________ चरियापरीसह 1153 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ट वि०) ग्रामे चोक्तरूपे, नगरे वा करविरहितसन्निवेसे, अपिः पूरणे, निगमे वा दर्शिता, तदुद्द्योतेन सोऽत्रायातः, परं चिन्तयति-गुरवो दीपकरक्षयन्ति, वणिगनिवासे, राजधान्यां वा प्रसिद्धायामुभयत्र वाशब्दानुवृत्तः, एवं चिन्तयन्नेवासौ देवतया चपेटाभिस्तर्जितः। ज्ञातस्वरूपैर्गुरुभिस्तस्य मडम्बाद्युपलक्षणं चैतत्, आग्रहाभावं चानेनाहेति सूत्रार्थः। क्षेत्रनवभागीकरणादिकं स्वस्वरूपं प्रकाशितम् / यथा सङ्गमस्थविरेपुनः प्रस्तुतमेवाह विहारक्रमापरपर्यायश्चर्यापरीषहोऽध्यासितः, तथा ग्लानत्वाऽवस्थाअसमाणो चरे मिक्खू, नेय कुज्जा परिग्गह। यामपि क्षेत्रनवभागीकरणेनाऽपिचर्यापरीषहोऽन्यैरध्यासितव्यः। उत्त०२ असंसत्तो गिहत्थेहिं, अणिके ओ परिव्वए।। अ०। ('परीसह' शब्देऽन्यद्रष्टव्यम्) न विद्यते समानोऽस्य गृहिष्याश्रयामूञ्छितत्वेनान्यतीर्थिकषु चानियत- | चरियापरीसहविजय पुं० (चर्यापरीषहविजय)1 अधिगतबन्धमोक्षतत्त्वविहारादित्वेनासमानोऽसदृशो, यद्वा-समानः साहङ्कारो, न तथेत्य- स्य पवनवनिःसङ्गतामादधानस्य देशकालप्रमाणोपेतसंयमविरोधिसमानः / अथ वा-“समाणो ति" प्राकृतत्वादसन्निवासन् यत्राऽऽस्ते मार्गगमनं प्रति मासकल्पमागमानुसारेण चर्यामाचरतः परुषशर्करातत्राप्यसन्निहित इति हृदयम्। सन्निहितो हि सर्वः स्वाश्रयस्योदन्त- कण्टकादिवेधजातचरणखेदस्यापि सतः पूर्व से वितयानवाहनामावहत्ययं तु न तथेत्येवंविधः संश्चरेदप्रतिबद्धविहारितया विहरेद् दिगमनास्मरणे, पं० सं०४ द्वार। भिक्षुर्यतिः / कथमेतत् स्यादित्याह नैव कुर्यात्परिग्रहं ग्रामादिषु चरियापविट्ठ त्रि० (चरिकाप्रविष्ट) अभिनिचारिकानिमित्तं वजिकादिषु ममत्वबुद्ध्यात्मकम् , अत्राह च-"गामे कुले वा नगरे च देसे, ममं ति भावं प्रविष्ट, (व्य०) न कहिंचि कुजा" / इति / इदमपि यथा स्यात्तथाऽऽहअसंसक्तोऽसंबद्धो बहवे साहम्मिया इच्छेज्जा एगयओ अमिणिचारियं चारए, णो गृहस्थैहिभिरनिकेतोऽविद्यमानगृहो नैकत्र वद्धास्पदः परिव्रजेत,सर्वतो ण्हं कप्पइ थेरे अणापुच्छित्ता एगयतो अभिनिचारियं चारए० विहरेत, न नियतदेशादौ, गृहिसंपर्क एकत्र वद्धास्पदत्वे, नियतदेशादि जाव ण्हं थेरे आपुच्छित्ता एगयतो अभिणिचारियं चारए, से विहारितायां वा स्यादिपि ममत्वबुद्धिः, तदभावे तु निरवकाशैवेयमिति अंतरा छेए वा परिहारे वा॥१८|| व्य० सू०। भाव इति सूत्रार्थः। बहवस्त्रिप्रभृतिकाः, साधर्मिकाः साम्भोगिकाः, इच्छेयुरेकतः सहिता अत्र च शिष्यद्वारमनुसरन् "असमाणे चरे" इत्यर्थः / अभिनिचारिकाःआभिमुख्येन नियता चरिका सूत्रोपदेशेन इत्यादिसूत्रसूचितमुदाहरणमाह - बहुवर्जिकासु दुर्बलानामप्यायनिमित्तं पूर्वाह्न काले समुत्कृष्टसमुदानं गमनं कोल्लइरे वत्थव्वो, दत्तो सीसो य हिंडतो तस्स। अभिनिचारिका, ता, चरितु समाचरितुं, कर्तुमित्यर्थः / एवमेतेषाउवहरइ धाइ पिडं, अंगुलिजलणा य सा दिव्वं // मच्छता, कल्पते नो "ह" इति वाक्यालङ्कारे, स्थविरान् आचार्यानउत्त०नि०१खण्ड। नापृच्छ्य एकतः संहतानामभिनिचारिकां चरितुं, यदि पुन स्थविरान् अनापृच्छ्य व्रजनित ततः प्रायश्चित्तं मासलघु, स्वच्छन्दचारित्वात्। (कोल्लइरे) 'कोल्लइर' नाम्नि नगरे वास्तव्यः, आचार्य इति शेषः। यावदग्रहणादेवं परिपूर्णपाठो द्रष्टव्यः-“कप्पति ण्हं थेरे आपुच्छित्ताएगतो दत्तः शिष्यश्च हिण्डकः, तस्य उपहरतिधात्री पिण्डम्, अङ्गुलिज्वल अभिनिचारियं चारए, थेरा य से वियरेज्ज, एवं ग्रहं कप्पइ एगतो नाच्च सा देव्यमिति गाथाऽक्षरार्थः। भावार्थस्तु वृद्धसंप्रदायादवगन्तव्यः / अभिनिचारिय चारए, थेरा य से नो वियरेजा, एवं ण्ह नो कप्पइ एगतो स चायम्-कोल्लागपुरे सङ्गमस्थविरा बहुश्रुता यथास्थितोत्सर्गापवाद अभिनिचारियं चारए, जं तत्थ थेरेहिं अवितिण्णे एगतो अभिनिचारिय निपुणाः दुर्भिक्षे गणं देशान्तरे प्रेष्य स्वयं नगरं नवभागीकृत्य व्यवस्थिताः, चरंति, से अंतरा छेदे वा, परिहारे वा / " अस्य व्याख्यायत एवं नगरदेवता च तेषां गुणैः रञ्जिता, अन्यदा तत्र गुरुवन्दनार्थं दत्तनामा स्वच्छन्दचारितायां मासलघु तस्मात् कल्पते "ह" इति पूर्ववत् शिष्यः समायातः, तद्भक्त्यर्थ गुरवः सपात्रं तं सार्ध लात्वा भिक्षायां स्थविरानापृछ्य एकलोऽभिनिचारिकां चरितुम्, आपृच्छायामपि कृतायां गताः, एकस्येभ्यस्य भद्रप्रकृते गुहे वालो व्यन्तरेण गृहीतः सदा रोदिति, यदि स्थविरा वितरेयुरनुजानीयुः, “एवं ग्रह" इति प्राग्वत् / कल्पते उपायशतसहस्रकरणेऽपि व्यन्तरदोषोशान्तिर्न जाता. गुरवस्तद्गृहे अभिनिचारिकां चरितुं, स्थविराश्च न वितरेयुर्नानुजानीयुः प्रत्यपायं गताः, चप्पुटिकाकरणपूर्व मा रुद बालेत्युक्तम्, आचार्यतपस्तेजसा पश्यन्तः, प्रयोजनाभावतो वा, ततो न कल्पते एकलोऽमिनिचारिकां व्यन्तरोनष्टः, तुष्टास्तन्मातृपितृप्रभृतिस्वजनास्तेभ्यो मोदकादिकमाहारं चरितु, यत्पुनस्तत्रं स्थविरचितीर्णेअननुज्ञाते एकतोऽभिनिचारिकां गाढाऽऽग्रहेण दत्तवन्तः,ते मोदकास्तस्यैव शिष्यस्य गुरुभिर्दताः,स्वयं चरन्ति, तन्निमित्तं 'से' तेषां प्रत्येकमन्तरात्, अन्तरं नाम तस्मात्स्थानातु अन्तप्रान्तमाहार विहृत्य भुक्तवन्तः, प्रतिक्रमणाऽवरे तस्य शिष्यस्य दप्रतिक्रमणं तस्मात् छेदः, परिहारो वा, उपलक्षणमतदन्यता तपः पिण्डदोषमालोचयेति गुरुभिरुक्तम्। शिष्यः चिन्तयति-असौ धात्रीपिण्डं प्रायश्चित्तमिति / व्य०४ उ०॥ सदा भुक्ते मम त्वेवं कथयतीति चिन्तनसमये एव तद्भावनार्थ चरियाषविट्ठे भिक्खू० जावचउराया पंचरायातो थेरा पासेजा, देवतयाऽन्धकारं विकुर्वित, सा भृशं बिभेति / गुरुं प्रति वक्ति-अहमत्र से चेव आलोयणा, से चेव पडिक्कमणा, से चेव उग्गहस्स दूरस्थो बिभेमि, गुरवः प्राहुः-एहि मत्समीपे / स वक्ति-अस्मिन् पुव्वाणुण्णवणा निट्ठति अहालंदमवि जाव उग्गहे / / 16 / / घोरान्धकारे नाहमागन्तुं शक्नोमि / गुरुभिः थूत्कृतलिप्ता स्वाङ्गुली “चरियापविढे भिक्खू" इत्यादि / चरिकनिमित्तं ये जिका