________________ चरित्तारिय 1152 - अभिधानराजेन्द्रः - भाग 3 चरियापरीसह त्तारिया / सेत्तं खीणक सायवीतरागचरित्तारिया / सेत्तं भ्यामाकारभ्यां न प्रयोजनं, तदा अनाभोगसहसाकाराकारौ भवतः, वीतरागचरितारिया।। अहवा-चरित्तारिया पंचविहा पण्णत्ता। तं अङ्गुल्यादेरनाभोगेन सहसाकारेण वा मुखप्रक्षेपसंभवात् / अत जहा-सामाइयचरित्तारिया, छे ओवट्ठावणीयचरित्तारिया, एवेदमनाकारमप्युच्यते, आकारद्वयस्यापि परिहार्यत्वात् / ध०२ परिहारविसुद्धिचरित्तारिया, सुहमसंपरायचरित्तारिया, अधि० / पंचा० / आव०॥ अहक्खायचरित्तारिया य / से किं तं सामाइयचरित्तारिया ? | चरिमसगलसुयणाणि त्रि० (चरमसकलश्रुतज्ञानिन्) / चरममपश्चिसामाइयचरित्तारिया दुविहा पण्णत्ता / तं जहा-इत्तरियसामा- ममित्यर्थः / सकलं कृत्स्नं, निरवशेषमित्यर्थः / पं० चू०। ज्ञानं यस्य इयचरित्तारिया, आवक हियसामाइयचरित्तारिया य / सेत्तं सः / भद्रबाहुस्वामिनि, पं० भा०। सामाइयचरित्तारिया।। से किं तं छे ओवट्ठावणीयचरित्तारिया? चरिय त्रि० (चरित) / सेविते, प्रश्न०३ आश्र० द्वार। चेष्टिते, पं० व०३ छ ओवट्ठावणीयचरित्तारिया दुविहा पण्णत्ता। तं जहा-साइयारा द्वार / प्रश्नः / सत्ये उदाहरणे, तत् चरितमभिधीयते यदृत्त, तेन छेओवट्ठावणीयचरित्तारिया, निरइयारा छे ओवट्ठावणीयच कस्यचिद्दान्तिकार्थप्रतिपत्तिर्जन्यते / तद्यथा-दुःखाय निदानं यथा रित्तारिया / सेत्तं छेओवट्ठावणीयचरित्तारिया / / से किं तं ब्रह्मदत्तस्य। दश०१ अ०।नं०। परिहारविमुद्धियचरित्तारिया ? परिहारविसुद्धियचरित्तारिया चरियव्व त्रि० (चरितव्य)। आसेवितव्ये, भ०६ श०३३ उ०।आ०म०। दुविहा पण्णत्ता / तं जहा-निविस्समाणपरिहारविसुद्धियच चरिया स्त्री० (चरिका) / नगरप्राकारयोरन्तरेष्वष्टहस्तप्रमाणे मार्ग, रित्तारिया, निविट्ठकाइयपरिहारविसुद्धियचरित्तारिया य। सेत्तं प्रश्न०१ आश्र० द्वार / ज्ञा० जी०। रा० / स० / अनु० / बृ० औ०। परिहारविसुद्धिअचरित्तारिया / / से किं तं सुहमसंपरायचरि गृहप्राकारान्तरे हस्त्यादिप्रचारमार्गे, भ०५ श०७ उ०।। त्तारिया? सुहमसंपरायचरित्तारिया दुविहा पण्णत्ता। तं जहा चर्या स्त्री० / 'चर' गतिभक्षणयोः। “गदमदचरचमश्चानुपसर्गे" संकिलिस्समाणसुहमसंपरायचरित्तारिया, विसुज्झमाणसुहुम // 3 / 1 / 100 / / (पाणि०) इत्यनेन कर्मणि भावे वा यत्प्रत्यवः / चर्यते संपरायचरित्तारिया य। सेत्तं सुहमसंपरायचरित्तारिया।। से किं चरण वा चर्या। आचा०१ श्रु०५ अ०१ उ०। आव०। आ० चू०। गमने, साधुना हि सति प्रयोजनेयुगमात्रदृष्टिना गन्तव्यम्। सूत्र०१ श्रु०१ अ०४ तं अहक्खायचरित्तारिया ? अक्खायचरित्तारिया दुविहा उ० / ग्रामादिष्वनियतविहारित्वे, स०२२ सम० / भिक्षादिके, सूत्र०१ पण्णत्ता / तं जहा-छउमत्थअहक्खायचरित्तारिया, केवलिअ श्रु०६ अ० / चर्या द्रव्यतो ग्रामानुग्रामविहरणात्मिका, भावतस्त्वेकहक्खायचरित्तारिया य / सेत्तं अहक्खायचरित्तारिया / सेत्तं स्थानमधितिष्ठतोऽप्यप्रतिबद्धता ! प्रव०५६ द्वार / वाहने, स्था०४ चरित्तारिया। प्रज्ञा०१ पद। ठा०३ उ०॥ चरित्ति (ण) त्रि० (चारित्रिन्)। संयते, पं०व०१ द्वार अनु०। चरियापरीसह पुं० (चर्यापरीषह) / चरणं चर्या ग्रामानुग्रामविहरणाचरिदिपु० (चारित्रेन्द्र)। यथाख्यातचारित्रे, स्था०३ ठा०१ उ०। (व्याख्या त्मिका, सैवपरीषहश्चर्यापरीषहः। उत्त०२ अ०। प्रश्न० वर्जितालस्यो 'इंद' शब्दे द्वितीयभागे 534 पृष्ठे उक्ता) ग्रामनगरकुलादिषु अनियतवसतिर्निर्ममत्वः प्रतिमासं चर्यामाचरेदिति। चरित्तोवघाय पुं० (चारित्रोपघात)। समितिभङ्गादिभिश्चारित्रस्योपधाते, आव०४ अ०। इत्येवंरीत्या ग्रामान्तरा-दिष्वप्रतिबद्धतया सञ्चरणकरणे, स्था०१० ठा०1 भ०८ श०८ उ०। चरिमपञ्चक्खाण न० (चरमप्रत्याख्यान) / अन्तिमप्रत्याख्याने, चरम "ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः। चरिमोऽन्तिमो भागः / स च दिवसस्य, भवस्य चेति द्विधा / तद्विषय चर्यामकोऽपि कुर्वीत, विविधाभिग्रहैर्युतः॥ध०३ अधि०। प्रत्याख्यानमपि चरम, तच प्रत्याख्यानं च। इह भवचरमं यावजीवं, तत्र "ग्रामाद्यनियतस्थायी, सदा चाऽनियतालयः। द्विविधेऽपि चत्वार आकारा भवन्ति। यत्सूत्रम्-“दिवसचरिम भवचरिमं विविधाभिग्रहैर्युक्तश्चर्यामकोऽप्यधिश्रयेत्॥" आ० म० द्वि०। वा पचक्खाइ चउटिवह पि आहारं असणं पाणं खाइमं साइम एतदेव सूत्रकृदाह - अन्नत्थाऽणाभोगेणं सहसागारेण महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं एग एव चरे लाढे, अभिभूय परीसहे। वोसिरइ।” ननु दिवसचरमप्रत्याख्यानं निष्फलम्, एकाशनादि गामे वा नगरे वा वि, निगमे वा रायहाणिए / / 18 / / प्रत्याख्यानेनैव गतार्थत्वात् / नैवम्- एकाशनादिकं ह्यष्टाद्याकारमेव, एक एव रागद्वेषविरहितश्चरेदप्रतिबद्धविहारेण विहरेत्सहायवै-कल्यतो एतच चतुराकारमत आकारणां संक्षेपकरणात् सफलमेव, अत चैकस्तथाविधगीतार्थः / यथोक्तम्-“ण वा लभिजा निउणं सहायं, एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधत्रिविधेन गुणाहियं वा गुणओ समंवा / एको विपावाइँ विवजयंतो, विहरेज कामेसु यावजीवं प्रत्याख्यातत्वात्, गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तं | असज्जमाणो / " (लाढे ति) लाढयति प्राशुकैषणीयाहारेण साधुर्गुणैर्वा दिवसस्याहोरात्रमिति पर्यायतयाऽपि दर्शनात्। तत्र च येषां रात्रिभोजनं आत्मानं यापयतीति लाढः / प्रशंसाभिधायि वा देशीपदमेतत् पठ्यते नियमोऽस्ति तेषामपि इदं सार्थकमनुवादत्वेन स्मारकत्यात् / भवचरमं | (एग एष चरे लाढे त्ति) तत्र चैकोत्सहायः प्रतिमाप्रतिपन्नादिः, स चैको तु व्याकारमपि भवति, यदा जानाति महत्तरसवसमाधिप्रत्ययरूपा- रागादिवैकल्यादभिभृय निर्जित्य परीषहान्। क्व पुनश्चरेत् ? इत्याह