________________ चरित्तभेइणी 1150 - अभिधानराजेन्द्रः - भाग 3 चरित्तायार णदसण-निज्जवगो चेव वोच्छिन्न त्ति / / 1 // " इत्यादि। अनया हि | भवति, सर्वदुःखानामन्तं करोति // 61 / / उत्त०२६ अ०। प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चरित्तसुद्धि स्त्री० (चारित्रशुद्धि)। चरणविशुद्धतायाम्, पिं०। (तस्या चारित्रभेदिनीति / स्था०७ ठा०। बाह्यमान्तरं च कारणद्वयम् 'उग्गम' शब्दे द्वितीयभागे 66 पृष्ठे दर्शितम्) चरित्तमोहणिज्ज न० (चारित्रमोहनीय)1मोहनीयकर्मभदे, कर्म०१ कर्म०। / चरित्ताचरित्त न० (चरित्राचरित्र)। चरित्रं तदचरित्रं चेति चरित्राचरित्रम्। (षोडश कषाया नव नोकषायाश्चेति द्विविधमेतत् 'मोहनीय' शब्दे संयमाऽसंयमे, भ०८ श०२ उ०। वक्ष्यते) चरित्तायारपुं० (चरित्राचार)। चारित्रिणा समित्यादिपालनात्मके व्यवहारे, चरित्तरक्खणट्ठन० (चारित्ररक्षणार्थ)। पञ्चप्रकारं चारित्रं सामायिकाद्य- स०१०० सम०। मथाख्यातपर्यवसानं, तस्य रक्षणार्थम् / भूतरक्षायाः परिपालनार्थे , पं० इयाणिं चरित्तायारो भण्णतिचू०। "चारित्तरक्खणट्टा, सूयगमस्सुवरि ठविताई।" पं० भा०। पणिधाणजोगजुत्तो, पंचहिँ समितीहिं तिहि य गुत्तीहिं। चरित्तलंभ पुं० (चारित्रलाभ)। चारित्रस्याऽन्यजन्मोपात्ताष्टविध- एस चरित्तयारो, अट्ठविहो होति णायव्यो / / 3 / / कर्मसंचयापचयाय सर्वसावद्ययोगनिवृत्तिरूपस्य लाभे, आ० म०प्र०। पणिहाणं ति वा अज्झवसाणं ति वा चिंतंति वा एगट्ठा / जोगा चरित्तविणय पुं० (चारित्रविनय)। चारित्राद् विनयश्चारित्रविनयः। चारित्रेण मणवइकाया परिहाणजोगेहिं पसत्थेहिं जुत्तो पणिहाणजोगजुत्तो, तस्स विनीतकमतायाम्, (दश०) य पणिहाणजोगजुत्तस्स पंच समितीओ, तिण्णि गुत्तीओ भवंति, ताइ चारित्रविनयमाह - समितिगुत्तीओ इमाइरियासनिई, भासासमिई, एसणासमिती, अट्ठविहं कम्मचयं, जम्हा रित्तीकरेइ जयमाणो। आयाण समिई, भंगमत्तणिक्खेवणासमिई, परिहावणियासमिई, नवमन्नं च न वंधइ, चरित्तविणीओ हवइ तम्हा।।८।। मणगुत्ती, वयगुत्ती, कायगुत्ती / जीवसंरकखणट्ठजुगमेत्तंतरदिट्ठस्स अष्टविधमष्टप्रकारं कर्मचयं कर्मसङ्घात प्रागबद्ध यस्माद्रिक्तं करोति अप्पमादिणो संजमोवकरणुप्पायणणिमित्तं जा गमणकिरिया सा तुच्छताऽऽपादनेनापनयति यतमानः क्रियायां यत्नपरः, तथा नवमन्थं इरितासमिती, कक्कसणिट्टरकडुयफरुसअसंबद्धबहुप्पला-बदोसवज्जिता च कर्मवयं न बध्नाति यस्माचारित्रविनय इति, चारित्राद्विनयश्चारित्र- हियमणवज्जमिता संदेहणभिद्दोहधम्मणो भासासमिती, सुत्तानुसारेण विनयश्चारित्रेण विनीतका भवति तस्मादिति गाथार्थः / / 85 / / दश० रयहरणवत्थपादासणपाणाणिलओसहण्णेसणं एसणासमिती, जं नि०६ अ०१ उ० औ०। वत्थपायसंथारकफलगपीठकारणट्ठगहणिक्खेवकरणं पडिलेहिय चरित्तविराहणा स्त्री० (चारित्रविराधना)। चारित्रं सामायिकादीनि, तेषां पमजिय सा आदाणणिक्खेवणासमिती,जं मुत्तमलसिलेसपुरीसमुदाण विराधना खण्डना / स०३ सम० / व्रतादिखण्डने, ध०३ अधि०। जंवा वि वेगारुहाणं संसत्ताणं भत्तपाणादीण जंतुविरहिए थंमिले विहिणा चरित्तवीरिय न० (चारित्रवीर्य) / अशेषकर्मविदारणसामर्थ्य, क्षीरादि- विवेगकरणं सा परिचागसमिती 5, कलुसकिलिट्ठमप्पसंतसावज्जमणलब्ध्युत्पादनसामर्थ्य च नि० चू०१ उ०। किरियसंकप्पणगोवणं मणगुत्ती, चावल्लफरुसपिसुणसावज्जप्पवत्तणचरित्तसंपण्णया स्त्री० (चारित्रसंपन्नता)। यथाख्यातचारित्रयुक्तत्वे, णिग्रहकरणं मणे वा सा वयगुत्ती, गमणागमणप चलणादाणण्णफंदणादिउत्त०१० अ०1 किरियाण गोवणं कायगुत्ती समितिगुत्तीणं विसेसो भण्णतितत्फलम् - “समितो नियमा गुत्तो, गुत्तो समियत्तणाम्मिततियव्वो। चरित्तसंपन्नयाए णं भंते ! जीवे किं ज णयइ ? चरित्तसंपन्नयाए कुसलवइ उदीरेंतो, जं वइगुत्तो वि समिओ वि / / णं सेलेसीभावं जणयइ, सेलेसिपडिवन्ने य अणगारे चत्तारि तणुगतिकिरियासमिती, तणुकिरियागोवणं तु तणुगुत्ती। केवलकम्मं से खवेइ, तओ पच्छा सिज्झइ, वुज्झइ, मुचइ, वागोवण वागुत्ती, समितिपयारो वि तस्सेव / / परिनिव्वायइ, सव्वदुक्खाणमंतं करेइ / 61 // संकप्पकिरियगोवण, मणगुत्ती भवति समितिसु पयारो। हे स्वामिन् ! चारित्रसम्पन्नतया चरित्रेण चरित्रेण यथाख्यातचारित्रेण भणिता अट्ट व माता, पवयणवतफलं ण तत्ता तो" / / सम्पन्नता, तया यथाख्यातचारित्रसहितत्वेन जीवः किं जनयति ? तदा गाहापच्छद्धं कंठं॥ गुरुराह-हे शिष्य ! चारित्रसम्यन्नयथाख्यातचारित्रसहितत्वेन समितीण य गुत्तीण य, एसो ते दो तु होइणायव्वो। शैलेशीभावं जनयति, शैलानां पर्वताना ईशः शैलेशो मेरुस्तस्येय अवस्था समिती पयाररूवा, गुत्ती पुण उभयरूवा वि॥३६॥ शैलेशी, तन्या भवनं शैलेशीभावः, तमुत्पादयति मेरुपर्वतस्य स्थैर्य समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि तइयव्यो। प्राप्नोति, शैलेश्यवस्था प्रतिपन्नोऽनगारश्चतुरः कर्माशान् क्षपयति, कुसलवति उदीरेंतो, जं वइगुत्तो वि समिओ वि॥३७॥ अंशशब्दः सत्तार्थवाचकः चतुर्दशगुणस्थानं भजते, ततः पश्चात्सिध्यति समिती पयाररूवा, गुत्ती पुण होति नयरूवा.। सकलकर्णाणि क्षपयित्वा सिद्धिं प्राप्नोति, युध्यति तत्त्वज्ञो भवति, कुसलवति उदीरेंतो, तेणं गुत्तो वि समिओ वि // 38 // मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति कषायाग्नेरुपशमाच्छीतलो गुत्तो पुण जो साधू, अप्पवियाराएँ णाम गुत्तीए।