________________ चरित्तधम्म 1146 - अभिधानराजेन्द्रः - भाग 3 चरित्तभेइणी उवसंतकसायवीयरायसंजमे, अचरमसमयउवसंतकसायवीयरायसंजमे।खीणकसायवीयरायसंजमे दुविहे पण्णते। तं जहाछउमत्थखीणकसायवीयरायसंजगे चेव, केवलिखीणकसायवीयरायसंजमे चेव / छउमत्थखीणकसायवीयरायसंजमे दुविहे पण्णत्ते / तं जहा-सयंबुद्धाछउमत्थखीणकसायवीयरायसंजमे, बुद्धवोहियछउमत्थखीणकसायवीयरायसंजमे / सयंबुद्धछामत्थखीणकसायवीयरायंसंजमे दुविहे पण्णत्ते / तं जहा-पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायसंजमे, अपढमसमयसंबुद्धछउमत्थखीणकसायवीयरायसंजमे चेव / अहवाचरमसमयसयं बुद्धछ उमत्थखीणक सायवीयरायसंजमे, अचरमसमयसंयबुद्धछउमत्थखीणक सायवीयरागसंजमे / बुद्धवोहियछउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते / तं जहा-पढमसमयबुद्धवोहियछउमत्थखीणकसायवीयरायसंजमे, अपढमसमयबुद्धवोहियछउमत्थखीणकसायवीयरागसंजमे / अहवा-चरमसमयबुद्धवोहियछउमत्थखीणकसायवीयरायसंजमे, अचरमसमयबुद्धवोहियछउमत्थखीणकसायवीयरायसंजमे / केवलि-खीणकसायवीयरायसंजमे दुविहे पन्नत्ते / तं जहा-सजोगिकेवलिखीणकसायवीयरायसंजमे, अजोगिकेवलिखीणकसायवीयरायसंजमे / सजोगिके वलिखीणकसायवीयरयसजमे दुविहे पन्नत्ते / तं जहा-पढमसमयसजोगिकेवलिखीणकसायवीयरायसंजमे, अपढमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे / अहवा-चरमसमयसजोगिकेवलिखीणक सायवीयरागसंजमे, अचरमसमयसजोगिके - वलिखीणकसायवीयरायसंजमे / अजोगिकेवलिखीणकसायवीयरायसंजमे दुविहे पन्नत्ते / तं जहा-पढमसमयअजोगिकेवलिखीणकसायवीयरायसंजमे, अपढमसमयअजोगिकेवलिखीणकसायवीयरायसंजमे। अहवा-चरमसमयअजोगिकेवलिखीणकसायवीयरायसंजमे, अचरमसमयअजोगिकेवलिखीणकसायवीयरायसंजमे। "चरित्तेत्यादि / अगारं गृहं, तद्योगादागारा गृहिणस्तेषां यश्चरित्रधर्मः सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा / एवमितरोऽपि, नवरमगार नास्ति येषां तेऽनगाराः साधव इति। चारित्रधर्मश्च संयमोऽतस्तमेवाह"दुविहे" इत्यादि। सह रागेण अभिष्वङ्गेण मायादिरूपेण यः स सरागः, स चासौ संयमश्च, सरागस्य वा संयम इति वाक्यम्। वीतो विगतो रागो यस्मात्, सचासौ संयमश्च, वीतरागस्य वा संयम इति वाक्यम्। “सराग” इत्यादि। सूक्ष्मोऽसंख्यातकिट्टिकावेदनतः सम्परायः कषायः, सम्परैति संसरति संसारं जन्तुरनेनेति व्युत्पादनात्। आह च-"कोहाइसंपराओ, तेण जओ संपरीइ संसार।" सचलोभकषायरूप औपशमिकस्य क्षपकस्य वा यस्य सः सूक्ष्मसंपरायः साधुस्तस्य सरागसंयमविशेषणसमासो वा भणनीय इति। बादराः स्थूलाः सम्परायाः कषायाः यस्य साधोयस्मिन् / वा संयमे स तथा, सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति। "सुहमे " इत्यादि। सूत्रद्वये प्रथमसमयादिविभागः केवलज्ञानवदिति। "अहवा" इत्यादि। शक्लिश्यमानकः संयम उपशमश्रेण्या प्रतिषततो विशुद्ध्यमानस्ताम् उपशमश्रेणि, क्षपक श्रेणिं वा समारोहत इति / बादरेत्यादिसूत्रद्वयम् बादरसंपरायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्ति-कालापेक्षया, चरमा चरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता; असंयतत्वं वा भविष्यति तदपेक्षयेति / “अहवा" इत्यादि। प्रतिपाती उपशमकस्यान्यस्य वा, अप्रतिपाती क्षपकस्येति सरागसंयम उक्तः। अतो वीतरागसयममाह-“बीयराय” इत्यादि / उपशान्ताः प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा, साधुः संयमो वेति एकादशगुणस्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति। "उवसंत" इत्यादि सूत्रद्वयं प्रागिव / “खीणे" इत्यादि। छादयत्यात्मस्वरूपं यत्तच्छद्म, ज्ञानावरणादि घातिकर्म, तत्र तिष्ठति इति छद्मस्थोऽकेवली, शेषं तथैव, केवलमुक्तरूपं ज्ञानं च दर्शन चारयास्तीति केवलीति / “छउमत्थ" इत्यादि / स्वयम्युद्धादिस्वरूपं प्रागिवेति "सयंबुद्ध" इत्यादि नव सूत्राणि गतार्थान्येवेति। स्था०२ ठा०१ उ० / चरति मोक्ष प्रति याति येन तचरित्रं, तच तद्धर्मश्चेति चरित्रधर्मः, चरित्रशब्देन श्रुतस्य व्यवच्छेदः / प्रत्याख्याने, “पचक्खाणं नियमो, चरित्तधम्मो य होति एगट्ठा / / " पञ्चा०५ विव०। चरित्तधम्मआराहणा स्त्री० (चारित्रधर्माराधना)। आराधनाभेदे, स्था०३ ठा०१ उ०। (व्याख्या 'आराहणा' शब्दे द्वितीयभागे 384 पृष्ठे उक्ता) चरित्तपडिवत्ति स्त्री० (चारित्रप्रतिपत्ति) / चारित्रस्य वैराग्यतया शुद्धी, पं० चू०। चरित्तपरिणाम पु० (चारित्रपरिणाम)। चारित्रमेव परिणामः। परिणामभेदे, प्रज्ञा०१२ पद / स्था। चरित्तपायच्छित न० (चारित्रप्रायश्चित्त)। प्रायश्चित्तभेदे, स्था०३ ठा०४ उ०। ('पच्छित्त' शब्देऽस्य व्याख्या) चरित्तपुरिस पुं० (चरित्रपुरुष)। तद्वति, स्था०३ ठा०१ उ०। (व्याख्या 'णाणपुरिस' शब्दे द्रष्टव्या)। चरित्तबल न० (चारित्रबल)। चारित्रानुपालसामर्थ्य , यद दुष्करमपि सकलसङ्ग वियोगं करोत्यात्मा, यच्चानन्तमवाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति! स्था०१० ठा०। दृढचरित्रे, प्रज्ञा०६ पद / चरित्तभावणाय त्रि० (चारित्रभावनाक)। चारित्रेण सामायिकादिना भावना वासना यस्य स चारित्रभावनाकः / चारित्रवासनायुक्ते, प्रश्न०१ संव०द्वार। चरित्तभेइणी स्त्री० (चारित्रभेदिनी)। चारित्रभेदकारिण्या विकथायाम्, (स्था०) न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं प्रवर्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति। भणितंच-"सोहि यनत्थिन विदितकरेंतान विय केइ दीरांति। तित्थं चणा