________________ चरित्तकप्प 1148 - अभिधानराजेन्द्रः - भाग 3 चरित्तधम्म असहू अथिरादीणं, दिजति वाएति जं वोहुं। सोत्तूण कप्पियपदं, करेति आलंबणं मतिविहूणो / रहसंच अणरहस्सं, करेति मतिसूयओ पुरिसो। माइट्ठाणविमुक्कं , अकप्पियं जो तु सेवते मिक्खू / / तं तस्स कप्पति पदं,मायासहिते चरणभेदो। पं०भा०।। इयाणि चरित्तकप्पो, गाहा-(पंचविहम्मि) तं पुण चरित्तं पंचविह सामाइअमाई, अणुभागो नाम सामाइओ दुविहोइरितओ, आवकहिओ, छेओवट्ठावणिओ घेत्तूण परियाग परिहारविसुद्धि निव्विसमाणे निविट्ठो य, एवं सव्वे वि भाणियव्वा, जो जस्स अणुभागो तम्मि पुण चरित्ते गुरुलाघवं नायव्वं, पंचसु वि एएसु कयरं भारियतर वा ? उच्यतेसव्वगुरुइया अहिंसा, तस्स सारक्खणत्थं सेसाणि, तयणंतरं मेहुणं, ततश्चादत्तं, ततो मोसं, सव्वलहुओ परिग्गहो, सव्वावत्थासु रागदोसाणि अवणेऊणं तु, न विणा रागेण लोए पुण मुसावाओ भारिओ, जहा दव्वत्ति यसदेहिं कवड़ण मुसावायवजाणि सिक्खापयाणि घेत्तूण विहारो विलओ लिओ, एसा पुण गुरुलाघवा विसोही कारणे कीरइ। पढम जं लहुयं तं सेविजइ। त पुणो कत्थ सेविजइ? गाहा-(गच्छाणुकपयाए) वोहियाइसु वालवुड्ढाओण गच्दकुलाइकज्जे वा, आयरियाणं गिलाणाइअजाइकजसु वा दव्वखेत्तकालभावा वइसु वा एएसु गच्छाणुकंपयाइसु कारणेसुअयत्तेसु सुहसीलयाए वयाणि पेल्लेइ, सो आवज्जइ तहाणपच्छित्तं / गाहा(गच्छाणुकंप) सो पुण एएसुगच्छाणुकंपाइसु कारणेसु पत्तेसु गुरुलाघवविसोही य वयाणि पेल्लेइ, जाणि चेव पडिसेवियाणि चेव पडिसेवइ सो सुद्धो / गाहा-(पुरिमस्स) एवं पुरिमपच्छिममज्झिमाणं तित्थगराणं कारणे पत्तेयाऽऽसेवणाइ भवइ, पडिसेवियपयाणं सच्चरित्तया य / कहं पुण, अत्थओ अणुगमित्ता। गाहा-(जे के अवराहपया) हिंसादया किण्ह त्ति गुरुया, सुक्किल त्ति लहुया सुवन्नं निघसमिव परिच्छियव्वा, अवधारणीयमिति कटु के य जयणपुरिसकारो तुलासमो नाणदरिसण चरित्तट्ठी, दुयहाणं नाम मूलगुणा उत्तरगुणा य, ते कप्पंति। एवं सव्वत्थ वि पडिसेहे भुजो अणुण्णा कया। गाहा-(पडिसेहें अणुण्णा) पायच्छित्तं पुण दुविहं ओहियं निच्छइयं च ओहेण जं चेव आवन्नो तं चेव दिजइ, निच्छयओ पुण अत्थेण विरेत्तूण विणिच्छएणं ति भणिय होइ, तो दिजइ, विरेगो पुण छविहो, तत्थ गाहा-(कस्स कह) कस्सवा?. गीयत्थस्स वा, गीयत्था आयरिया, उवज्झाया, भिक्खू वा, आयरियउवज्झाया नियमा गीयत्था, ते पुणो कयकरणा वा, कयकरणाणं तदाणुरूवं दिजइ, भिक्खू अभिगयं अणभिगयं थिराथिरकयकरणा य भयणीओ कहंति, जयणाए अजयणाए वा पडिसेवियं कहें ति, अद्धाणे वा जणवए वा पडिसेवियां / कइया?, सुभिक्खे, दुब्भिक्खे वा, दिया, राओ। कम्मि? कारणे अकारणे वा / केचिरं कइवारे कालं वा, एवं छहिं ठाणेहि वोकमे जं ण दिजइ, तत्थ जइ सुद्धेण सुद्धा चेव सुद्ध त्ति, कारणे सुद्धा अकारणे सेवियं अगीयत्थासुवा असुद्धं, तस्स पुण सहु असहुत्ति विजइ, सदओ थिरसंजमो जेण / गाहा-(सोतूण कप्पियपयं) कप्पियपदमिति अववाओ, सव्वत्थ एवं कायव्वं तिमण्णइ मइविहूणो त्ति / मइविहूणत्तणेण आलंवणेण करेइ, रहस्साणि अरहस्साणि करेइ / मइसुयगो नाम सो पावो। गाहा-(माइट्ठाणविमुक्क) गाहा सिद्धमेव / एष चरित्तकप्पो। पं० चू०। चरित्तट्ठाया स्त्री० (चारित्रार्थता)। सदनुष्ठानरूपेऽर्थे स्था०५ ठा०३ उ० / वर्षास्वपि अन्यत्र गच्छेत्- “चारित्तट्ठयाए" चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणा स्त्र्यादिदोषदुष्टतया तद्रक्षणार्थम्। स्था०५ ठा०२ उ०। चरित्तट्ठवणा स्त्री० (चारित्रस्थापना)।६त० / चारित्रास्यानिर्बा-ह्यत्वेन न्यासे, यथा-"सजायरकप्पट्टी चरित्तहवणा" शय्यातरस्य कल्पस्थिकायामाचार्येण चारित्रस्य स्थापना कृता प्रतिसेवते इति भावः / बृ०४ उ०। चरित्तधम्म पुं० (चारित्रधर्मा)। चरित्रं क्षयोपशमरूपं, तस्य भावश्चारित्रमशेषकर्मक्षयाय चेष्टेत्यर्थः / ततश्चारित्रमेव धर्मश्चारित्रधर्म इति / श्रमणधर्मे, “चरित्तधम्मो समणधम्मो त्ति" वचनात् / दश०१ अ०। स्था० / स च क्षान्त्यादिरूपो दशधा / नं०। चारित्रं मूलोत्तरगुणकलापः, तदेव धर्मश्चारित्रधर्मः। स्था०२ ठा०१ उ०। क्षान्त्यादिश्रमणधर्मः। अयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म उक्तः / यदाह-“दुविहो उ भावधम्मो, सुयधम्मो खलु चरित्तधम्मो य / सुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो॥१॥ ति" स्था०२ ठा०३ उ०। प्राणातिपातादिनिवृत्तिरूपे धर्मभेदे, दश०४ अ० / “दुविहं चरित्तधम्म” द्विविध देशसर्वचारित्रभेदात् द्विप्रकारं, चर्यते मुमुक्षुभिरासेव्यते तदिति, चर्यते वा गम्यतेऽनेन निर्वृताविति चरित्रम् / अथवा-चयस्य कर्मणां रिक्तीकरणाचरित्रं, निरुक्तान्यायादिति। चारित्रमोहनीयक्षयायावर्तत आत्मनो विरतिरूपः परिणामस्तल्लक्षणो धर्मः श्रेयश्चारित्रधर्मस्तम् / पा० / चारित्रं मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्मः / स्था०।। चरित्तधम्मे दुविहे पन्नत्ते / तं जहा-अगारचरित्तधम्मे चेव, अणगारचरित्तधम्मे चेव। अणगारचरित्तधम्मेदुविहेपण्णत्ते।तंजहासरागसंजमे चेव, वीयरागसंजमेचेव।सरागसमे दुविहे पण्णत्ते।तं जहा-सुहुमसंपरायसरागसंजमे चेव, बादरसंपराय-सरागसंजमे चेव / सुहमसंपरायसरागसंजमे दुविहे पण्णत्ते / तं जहापढमसमयसुहुमसंपरायसरागसंजमे चेव, अपढमसमयसुहुमसंपरायसरागसंजमे चेय। अहवा चरमसमयसुहुम-संपरायसरागसंजमे, अचरमसमयसुहुमसंपरायसरागसंजमे / अहवासुहमसंपरायसरागसंजमे दुविहे पण्णत्ते। तंजहा-संकिलेसमाणए चेव, विसुज्झमाणए चेव। बादरसंपरायसरागसंजमे दुविहे पण्णत्ते / तं जहा-पढमसमयबादरसंपरायसरागसंजमे, अपढमसमयबादरसंपरायसरागसंजमे / अहवाचरमसमयबादरसंपरायसरागसंजमे, अचरमसमयबादरसंपरायसरागसंजमे। अहवाबायरसंपरायसरागसंजमे दुविहे पण्णत्ते / तं जहा-पडिवातिए चेव, अपडिवातिए चेव / वीयरागसंजमे दुविहे पण्णत्ते / तं जहाउवसंतकसायबीयरागसंजमे चेव, खीणकसायवीयरागसंजमे चेव / उवसंतकसायवीयरायसंजमे दुविहे पण्णत्ते / तं जहापढमसमयउवसंतकसायवीयरागसंजमे चेव, अपढमसमयउवसंतकसायवीयरागसंजमे चेव / अहवा-चरमसमय