________________ चरम 1136 - अभिधानराजेन्द्रः - भाग 3 चरम वेमाणिया / नेरइए णं भंते ! गंधचरमेणं किं चरमे, अचरमे ? गोयमा! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए। नेरइया णं भंते ! गंधचरमेणं किं चरमा, अचरमा? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं० जाव वेमाणिया / नेरइए णं भंते ! रसचरमेणं किं चरमे, अचरमे ? गोयमा! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए / नेरइया णं भंते ! रसचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं० जाव वेमाणिया। नेरइएणं भंते ! फासचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए / नेरझ्या णं भंते ! फासचरमेण किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं० जाव वेमाणिया। संगहणीगाहा-"गति ठिति भवे य भासा, आणापाणू चरमे य बोधव्वा / आहारभावचरमे, वन्नरसे गंधफासे य" ||1|| भाषाचरमं चरमा भाषा, ततोऽयमर्थः नैरथिको भदन्त / चरमयाऽवरमया भाषया किं चरमोऽचरमो वा 1 / शेष सुगमम्। बहुवचनसूत्रे प्रश्नभावार्थःये पृच्छासमये नारकास्ते स्वकालक्रमेण चरमा भाषा प्राप्ताः सन्तः तया चरमाया भाषया चरमा अचरमा वा इति / ततो निर्वचनसूत्रमप्युपपन्नम् / एवमुच्छ्रासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेष सुगमम्। प्रज्ञा०१० पद। (6) जीवदयो जीवभावेन चरमा अचरमा वेत्याहारादि विशेषणन प्रश्नाः जीवे णं भंते ! जीवभावेणं किं चरिमे, अचरिमे ? गोयमा ! णो चरिमे अचरिमे / णेरइए णं भंते ! णेरइयभावेणं पुच्छा ? गोयमा ! सिय चरिमे, सिय अचरिमे, एवं० जाव वेमाणिए, सिद्धे जहा जीवे / जीवाणं पुच्छा ? गोयमा ! जीवा णो चरिमा, अचरिमा, णेरयइया चरिमा वि, अचरिमा वि, एव० जाव वेमाणिया सिद्धा जहा जीवा / आहारए सव्वत्थ एगत्तेणं सिय चरिमे, सिय अचरिमे, पुहत्तेणं चरिमा वि अधरिमा वि, अणाहारओ जीवो सिद्धो एगत्तेणं वि पोहत्तेणं वि णो चरिमो, अचरिमो, सेसट्ठाणेसु एगत्तपुहत्तेणं आहारओ भवसिद्धीओ जीवपदे एगत्तपोहत्तेणं चरिमे, णे अचरिमे, सेसहाणेसु जहा आहारओ, अभवसिद्धीओ सव्वत्थ एगत्तपुहत्तेणं णो चरिमे, अचरिमे, णो भवसिद्धी य, णो अभवसिद्धी य, जीवा सिद्धाय एगत्तपुहत्तेणं जहा अभवसिद्धीओ, सण्णी जहा आहारओ एवं असण्णी वि, णो सण्णी णो असण्णी जीवपदे सिद्धपदे य अचरिमो, मणुस्सपदे चरिमो, एगत्तपुहत्तेणं सलेस्सो० जाव | सुक्कलेस्सा, जहा आहारओ, णवरं जस्स जा अत्थि अलेस्सा, जहा णो सण्णी णो असण्णी सम्मट्ठिी, जहा अणाहारओ मिच्छट्ठिी, आहारओ, सम्मामिच्छट्ठिी एगिदियविगलिंदियवजं सिय चरिमे, सिय अचरिमे। पुहत्तेणं चरिमो वि, अचरिमो वि, संजओ जीवो मणुस्सो जहा आहारओ, असंजओ वितहेवा संजयासंजओ वि तहेव, णवरं जस्स जं अत्थि, णो संजया णो असं जया णो संजयासंजया जहा णो भवसिद्धी य णो अभवसिद्धीओ सकसाई० जाव लोभकसायी सव्वट्ठाणेसु जहा आहारओ, अकसायीजीवपदे सिद्धपदेय णो चरिमो, अचरिमो, मणुस्सपदे सिय चरिमो, सिय अचरिमो, णाणी जहा सम्मट्ठिी सव्वत्थ आभिणिवोहियणाणी० जाव मणपज्जवणाणी जहा आहारओ, णवरं जस्स जं अत्थि, केवलणाणी जहाणो सण्णी णे असण्णी, अण्णाणी० जाव विभंगणाणी जहां आहारओ / सजोगी० जाव कायजोगी जहा आहारओ जस्स जो जोगो अत्थि, अजोगी जहा णो सण्णी णो असण्णी। सागारोवउत्तो अणागारोवउत्ते यजहा अणाहारओ। सवेदो० जाव णपुंसगवेदओ जहा आहारओ, अवेदओ जहा अकसायी, ससरीरी० जाव कम्मगसरीरीजहा आहारओ,णवरं जस्स जं अत्थि, असरीरी जहाणो भवसिद्धीय णो अभवसिद्धीय पंचहिं पज्जत्तीहिं पंचहिं अपञ्जत्तीहिं जहा आहारओ सव्वत्थ एगत्तपुहत्तेणं दंडगा भाणियव्वा। "जीवे णं" इत्यादि / जीवो भदन्त ! जीवभावेन जीवत्वपर्यायेण किं चरमः, किं जीवत्वस्य प्राप्तव्यचरमभागः, किं जीवत्वं मोक्ष्यतीत्यर्थ / (अचरमे त्ति) अविद्यमानजी-वत्वचरमसमयोजीयत्वमत्यन्त न मोक्ष्यतीत्यर्थः / इह प्रश्ने आह-नो नैव चरमः प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति। "नेरइए णं" इत्यादि। (सिय चरिमे सिय अचरिमे त्ति) यो नारको नारकत्वादुद्वृत्तः सन् पुनः नरकगतिंनयास्यति सिद्धिगमनात् स चरमोऽन्यस्त्वऽचरमः। एवं यावद्वैमानिकः (सिद्धे जहा जीवे त्ति) अचरम इत्यर्थः / न हि सिद्धः सिद्धतया विनसयतीति / “जीवा णं" इत्यादि पृथक्वदण्डकः तथाविध एवेति / अहारकद्वारे-(आहारए सव्वत्थ त्ति) सर्वेषु जीवादिपदेषु (सिय चरमे सिय अचरमे त्ति) कश्चिचरमो यो निर्वास्यति, अन्यस्त्वचरम इति / अनाहारकपदे अनाहारकत्वेन जीवः सिद्धश्चाऽचरमो वाच्योऽनाहारकत्वस्य तदीयस्यापर्यवसितत्वाज्जीवश्चेह सिद्धावस्थ एवेति / एतदेवाह"अणाहारओ" इत्यादि / (सेसट्ठाणेसु त्ति) नारकादिषु पदेषु (जहा आहारओ ति) स्याचरमः, स्यादचरम इत्यर्थः / यो नारकादित्वेनाऽनाहारकत्वं पुनर्न लप्स्यते स चरमो, यस्तु तल्लप्स्यतेऽसावचरम इति / भव्यद्वारे-"भवं सिद्धिओ" इत्यादि / भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति / (अभवसिद्धिओसव्वत्थ त्ति) सर्वेषु जीवादिपदेषु। (नो चरमेत्ति) अभव्य