________________ चरम 1138 - अभिधानराजेन्द्रः - भाग 3 चरम रमे चरमाइं संखेज्जगुणाई, अचरमं च चरमाणि य दो वि विसेसाहियाई, चरमंतपदेसा अचरमंतपदेसा संखेज्जगुणा, चरमंतपदेसाय अचरमंतपदेसायदो वि विसेसाहियावा। एवं० जाव आयते। “परिमंडलस्स णं भंते !" इत्यादि सुगम, नवरं द्रव्यार्थताचिन्तायां चरमाणि / (संखेजगुणाई इति) सर्वात्मना परिमण्डलसंस्थानस्य संख्यातप्रदेशात्मकत्वात्, असंख्यातप्रदेशस्याऽसंख्यातप्रदेशावगाढस्य अल्पबहुत्वं रत्नप्रभाया इव भावनीयम्, अनन्तप्रदेशकस्याऽप्यसंख्यातप्रदेशाऽवगाढस्य नवरं संक्रमे अनन्तगुणा इति, क्षेत्रचिन्तातो यदा द्रव्यचिन्ता प्रति संक्रमणं तदा तानि चरमाण्यनन्तगुणानि वक्तव्यानि। तद्यथा “सव्वत्थो वे एगे अचरम चरमाई, खेत्तओ असंखेजगुणाई, दव्वओ अणंतगुणाई अचरमं चरमाणि य दोवि विसेसाहियाई” इति, तदेवं संस्थानान्यपि चरमाचरमा-दिविभागेन | चिन्तितानि। (7) संप्रति जीवादीन् चरमाचरमविभागेन गतिं चिन्तयति जीवे णं भंते ! गतिचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे। गतिपायरूपं चरमं गतिचरमं, तेन जीवो भदन्त ! चिन्त्यमानः किं चरमोऽचरमः ? भगवानाह-गोतम ! स्याचरमः, स्यादचरमः, कश्चिचरमः कश्चिदचरम इत्यर्थः तत्र यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्तमानानन्तरं न किमपि गतिपर्यायमवाप्स्यति किं तु मुक्तौ एव भविता, स गतिचरमः, शेषस्त्वगतिचरम इति। नेरइए णं भंते ! गतिचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिया। नेरइया णं भंते ! गतिचरमेणं किं चरमा, किं अचरमा ? गोयमा! चरमा वि अचरमा वि, एवं निरंतरं० जाव वेमाणिया / / "नेरइए णं भंते ! गइचरमें" इत्यादि / नैरयिका भदन्त ! गतिचरमेण सामर्थ्यान्नरकगतिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमो वा ? भगवानाह-गौतम ! स्याच्चरमः स्यादचरमो, नरकगतिपर्यायादुद्वृत्तो न भूयोऽपि नरकगतिपर्यायमनुभविष्यति स चरमः, शेषसत्वचरमः / एवं चतुविंशतिदण्डकक्रमेण निरन्तरं तावद्वक्तव्यं यावद्वैमानिकसूत्रम् / बहुवचनदण्डकसूत्रे निर्वचनम् (चरमा वि अचरमा वि इति) पृच्छासमये केचन नैरयिकास्तेषां मध्येऽवश्यं केचन नैरयिकगतिपर्यायण चरमाः, इतरे त्वचरमास्तत एकमेवेदमत्र निर्वचनम्-चरमा अपि अचरमा अपि, एवं सर्वस्थनेष्वपि तां तां गतिमधिकृत्य भावनीयम् / प्रज्ञा०१० पद / भ०। स्था०। (8) स्थितिचरमे - नेरइए णं भंतें ! ठितिचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे। एवं निरंतरं० जाव वेमाणिया। नेरइया | णं भंते ! ठितिचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि एवं निरंतरं० जाव वेमाणिया। नेरइए णं भंते! भवचरमेणं किं चरमे, किं अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिया / नेरइया णं भंते ! भवचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं निरंतरं० जाव वेमाणिया।।। "नेरइए ण भंते ! ठिइचरमेण" इत्यादि। नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपे चरमेण चिन्त्यमानः किं चरमोऽचरमोवा? भगवरनाह-स्यानरमः, स्यादचरमः। किमुक्तं भवति ? यो भूयोऽपि नरकमागत्य स्थितिवरमसमयं प्राप्स्यति सोऽचरमः, शेषस्तु चरमः / एवं निरन्तरं यावद्वैमानिकः / बहुत्वदण्डचिन्तायाम्-(चरमा वि अचरमा वि इति) इह यः पृच्छासमये स्थितिचयरमसमयं प्राप्स्यति सोऽचरमः, शेषस्तु चरमः, एवं निरन्तरं यावद्वैमानिकः / बहुत्वदण्डकचिन्तायाम्(चरमा वि अचरमा वि इति) इह ये पृच्छासमये स्थितिचरमसमये वर्तन्ते ते चिन्त्यन्ते, इत्येतन्न, अन्यथा उद्वर्त्तनाया विरहस्यापि सम्भवात्, एकादीनामपि चोद्वर्त्तनाया भावात्, “चरमा वि अचरमा वि" इत्युभयवाप्यवश्यंभाविनां बहुवचनेन र्निवचनं नोपपद्येत, किं तु वे पृच्छातमये वर्तन्ते ते क्रमेण स्वस्वस्थितिचरमसमयं प्राप्तः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतचिन्तनेन उपपद्यते , यथोक्तं निवचनमिति भवचरमसूरगतिचरमसूत्रवत् प्रज्ञा०१०पद। भाषोच्छ्वासःनेरइए णं भंते ! भासाचरमेण किं चरमे, अचरमे ? गोयमा! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिया। नेइया णं भंते ! भासाचरमेणं किं चरमा, अचरमा ? गोयमा! चरमा वि अचरमा वि, एवं एगिंदियवजं० जाव वेमाणिया। नेरइए णं भंते ! आणापाणुचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए / नेरइया णं भंते ! आणापाणुचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं० जाव वेमाणिया / नेरइए णं भंते ! आहारचरमेणं किं चरमे, अचरमे ? गोयमा! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए / नेरइएणं भंते ! आहारचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं जाव वेमाणिया / नेरइए णं भंते ! भावचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए / नेरइया णं भंते ! भावचरमेणं किं चरमा, अचरमा? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं० जाव वेमाणिया। नेरइए णं भंते ! वन्नचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए। नेरइया णं भंते ! वन्नचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं० जाव