________________ चरम 1137 - अभिधानराजेन्द्रः - भाग 3 चरम चैदनुपपन्नं, युक्तितः संभाव्यमानत्वात् / तथाहि-अनन्तानन्ता द्विप्रदेशकाः स्कन्धाः,यावदनन्तानन्ता सङ्ग्येयप्रदेशात्मकाः स्कन्धाः, अनन्तानन्ता असत्येयप्रदेशात्मकाः स्कन्धाः, अनन्तानन्ता अनन्तप्रदेशात्मकाः लोकश्च सर्वात्मनाऽप्यसङ्ख्येयप्रदेशात्मकः, ते च सर्वेऽपि लोक एवावगाढानालोके ततोऽवसीयते, सन्त्येकस्मिन्नप्याकाशप्रदेशेऽवगाढा बहवः परमाणयो, बहवो द्विप्रदेशकाः स्कन्धाः, यावद् बहवोऽनन्तप्रदेशात्मकाः स्कन्धाः। तथा चात्र पूर्वसूरयः प्रदीपद्दष्टान्तमुपवर्णयन्ति-यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्राप्नुवन्ति, तथा प्रत्येक प्रदीपसहस्रस्यापि, न च प्रतिप्रदीपप्रभापरमाणवो न भिन्नाः, प्रतिप्रदीपे पुरुषस्य मध्यस्थितस्य छायाभेददर्शनात्, ततो यथेति स्थूला अपि प्रदीपप्रभापरमाणव एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति, तथा परमाण्वादयोऽपि, इति न कश्चिद्दोषः, आकाशस्य तथा तथाऽवकाशदानस्वभावतया वस्तूनां च विचित्रपरिणमनस्वभावतया विरोधाभावात् / परमाणुम्मि य तइओ, पढमो तइओ य होइ दुपदेसे। पढमो तइओ नवमो, एक्कारसमो य तिपदेसे / / 1 / / पढमो तइओ नवमो, दसमो एक्कार वारसमो। मंगा चउप्पदेसे,तेवीसइमोय बोद्धव्वो ||2|| पढमो तइओ सत्तम, णव दस एक्कार वार तेरसमो। तेवीस चउव्वीसम,पणवीसइमोय पंचमए।।३।। विचउत्थ पंच छटुं, पन्नर सोलं च सत्तरऽद्वारं / वीसेक्कवीस वावी-सगं च वजेज छट्ठम्मि।।४।। विचउत्थ पंच छटुं, पन्नर सोलं च सत्तरऽट्ठारं। वावीसइमविहूणा, सत्तपदेसम्मि खंधम्मि।।५।। वि चउत्थ पंच छटुं, पन्नरं सोलं च सत्तरट्ठारं। एते वज्जियं भंगा, सेसा सेसेसु खंधेसु / / 6 / / "परमाणुम्मि य तइओ" इत्यादि पाठसिद्धम्, भावितार्थत्वात्। नवरं षट्प्रदेशादिचिन्तायां प्रतिषेध्या भङ्गाः स्तोका इति, लाघवार्थ त एव संगृहीताः। इहानन्तरं स्कन्धानां चरमाचरमादिवक्तव्यतोक्ता, स्कन्धाश्च यथायोगं परिमण्डलादिसंस्थाने च भवन्ति। (प्रज्ञा०) परिमंडले णं भंते ! संठाणे संखेज्जपदेसिए संखेज्जपदेसोगाढे किं चरमे, अचरमे, चरमाइं, अचरमाइं, चरमंतपदेसा, अचरमंतपदेसा? गोयमा! परिमंडलेणं संठाणे संखेजपदेसिए संखेज्जपदेसोगाढे नो चरमे, नो अचरमे, नो चरमाई, नो अचरमाइं,नो चरमंतपदेसा, नो अचरमंतपदेसा, नियमा अचरमं चरमाणि य १,चरमंतपदेसाय अचरमंतपदेसाय 2, एवं० जाव आयते / / परिमंडले णं भंते ! संठाणे असंखेजपदेसिए संखेज्जपदेसोगाढे किं चरमे पुच्छा? गोयमा ! असंखेजपदेसिए संखेन्जपदेसोगाढे जहा संखेन्जपदेसिए एवं० जाव आयए / परिमंडले णं भंते ! संठाणे असंखेज्जपदेसिए असंखेजप देसोगाढे किं चरमे पुच्छा ? गोयमा ! असंखेज्जपदेसिए असंखेज्जपदेसोगाढे नो चरमे,जहा संखेजपदेसोगाढे एवं० जाव आयाए / / परिमडले णं मंते ! संठाणे अणंतपदेसिए संखेज्जपदेसोगाढे क चरमे पुच्छा ? गोयमा ! तहेव० जाव आयते / / अणंतपदेसिए असंखेजपदेसोगाढे जहा संखेज्जपदेसोगाढे एवं० जाव आयते॥ संख्यातप्रदेशासंख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थानचरमाचरमादिचिन्तायां निर्वचनसूत्राणि रत्नप्रभाया इव प्रत्येतव्यानि, अनेकावयवविभागात्मकत्वाविवक्षायामचरम च चरमाणि चेति निर्वचनं प्रदेशविवक्षयां चरमान्तप्रदेशाश्चा-चरमान्तप्रदेशाश्च / सम्प्रति संख्यातप्रदेशस्य संख्यातप्रदेशावगाढस्य परिमण्ड लादेश्चरमाचरमादिविषयमल्पबहुत्वमभिधित्सुराहपरिमंडलस्सणं ! भंते संठाणस्स संखेज्जपदेसियस्स संखेज पदेसोगाढस्स अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दव्वट्ठयाए पदेसट्टयाए दव्वट्ठपदेसट्ठयाए कयरे, कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवे परिमंडलस्स संठाणस्स संखेन्जपदेसियस्स संखेज्जपदेसोगाढस्यदव्वट्ठयाएएगे अचरमे, चरमाई संखेज्जगुणाई, अचरमं च चरमाणि य दो वि विसेसाहियाई, पदेसद्वयाए सव्वत्थोवा, परिमंडलस्स संठाणस्स संखिजपदेसियस्स संखेज्जपदेसोगाढस्य चरिमंतपदेसा अचरिमंतपदेसा संखेज्जगुणा, चरमंतपदेसाय अचरमंतपदेसा दो वि विसेसाहिया, दव्वट्ठपदेसट्टयाए सव्वत्थोवे, परिमंडलस्स संठाणस्स संखेज्जपदेसियस्स संखेजपदेसोगाढस्स दव्वट्ठयाए एगे अचरमे, चरमाइं संखे जगुणाई, अचरमं च चरमाणि य दो वि विसेसाहियाई, चरमंतपदेसा संखेज्जगुणा अचरमंतपदेसा संखे जगुणा, चरमंतपदेसा य अचरमंतपदेसा य दो वि विसेसाहिया / / एवं वट्टतंसचउरं सआयएसु वि जोएयव्वं / / परिमंडलस्य णं भंते ! संठाणस्स असंखेजपदेसियस्स संखेजपदेसागाढस्स अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दव्वट्ठयाए पदेसट्ठयाए दव्यद्वपदेसट्टयाए कयरे, कयरे हिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवे परिमंडलस्य संठाणस्स असंखेञ्जपदेसियस्स संखेज्जपदेसोगाढस्स दव्वट्ठयाए एगे अचरमे, चरमाइं संखेजगुणाई, अचरम च चरमाणि य दो वि विसेसाहियांइ, पदेसट्टयाए सव्वत्थोवा, परिमंडलस्स संठाणस्स असंखेज्जपदेसियस्स संखेज्जपदेसोगाढ स्स चरमंतपदेसा अचरमंतपदेसा संखे झगुणा, चरमंतपदेसा य अचरमंतपदेसा य दो वि विसेसाहिया, दव्वट्ठपदेसट्ठयाए सव्वत्थोवे, परिमंडलस्स संठाणस्स असंखेज्जपदेसियस्स संखेज्जपदेसोगाढस्स दव्वट्ठयाए एगे अच