________________ चरम 1136 - अभिधानराजेन्द्रः - भाग 3 चरम चैवम्- यदा सषट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते तदा आद्यन्तप्रदेशावगाढौ द्वौ चरमो, दी मध्यप्रदेशावगाढावचरमौ, द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति। सत्तपदेसिए णं भंते ! खंधे पुच्छा ? गोयमा! सत्तपएसिए णं | खंधे सिय चरमे १नो अचरमे 2 सिय अवत्तव्बए 3 नो चरमाई 4 नो अचरमाइं५ ना अचत्तव्वयाइं 6 सिय चरमे य अचरमे य 7 सिय चरमे य अचरमाइं च 8 सिय चरमाइंच अचरमे यह सिय चरमाइंच अचरमाइंच 10 सिय चरमे य अवत्तव्वए य 11 सिय चरमे य अवत्तव्वयाइं च 12 सिय चरमाइं च अवत्तव्वए य 13 सिय चरमाइंच अवत्तव्वयाइंच 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाइं च 16 नो अचरमाइं च अवत्तव्वए य 17 नो अचरमाइंच अवत्तव्वयाइंच 18 सिय चरमे य अचरमे य अवत्तव्वए य 16 सिय चरमे य अचरमे य अवत्तव्वयाइं च 20 सिय चरमे य अचरमाइंच अवत्तव्वएय 21 नो चरमे य अचरमाइं च अवत्तव्वयाइं च 22 सिय चरमाइं च अचरमे य अवत्तवए य 23 सिय चरमाइं च अचरमे य अवत्तव्वयाइं च 25 सिय चरमाइं च अचरमाइं च अवत्तव्वए य 25 सिय चरमाइं चअचरमाइंच अवत्तव्वयाई च 26 / / "सत्तपएसिए णं भंते ! खंधे" इत्यादि प्रश्नसूत्रं प्रश्नसूत्रं प्राग्वत्। निर्वचनमाह-“गोयमा ! सत्तपएसिए णं खंधे सिय चरमे नो अचरमें" इत्यादि। इह द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यति च-"वि चउक्क पंच छह. पणणर सोलं च सत्तरद्वारं / वज्जिय वावीसईमं, सेसा भंगा उ सत्तमए" / / 1 / / तत्र यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किं तु सर्वेष्वनुत्तरेषु स्कन्धेषु यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते, न सप्तप्रदेशकस्येत्युक्तं प्राक्, तत इह प्रतिषेधः,शेषास्तु प्रथमादयः षड्विंशतितमपर्यन्ताः सप्तदश भङ्गाः षट्प्रदेशकस्कन्धस्यैव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदय॑न्ते, प्रथमो भङ्गश्वरमभङ्गः, तृतीयोऽवक्तव्यः, सप्तमश्वरमश्वाचरमश्च, अष्टमश्वरमश्चाचरमौ च, नवमश्चरमौ चाचरमश्च, दशमश्चरमौ चाचरमौ च, एकादशश्चरमश्चावक्तव्यश्च, द्वादशश्चरमश्चावक्तव्यौ च, त्रयोदशश्चरमौ चावक्तव्यश्च, चतुर्दशश्चरमौ चावक्तव्यौ च, एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च, विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च, एकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च, चतुर्विंशतितमश्चरमौ चाचरमश्चावक्तव्यौ च, पञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च, षड्विंशतितमश्चरमौ चाचरमौ चावक्तव्यौ / इह यस्मात् सप्तप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशेऽवगाहते द्वयोरपि त्रिष्वपि यावत्सप्तस्वपि, तत एवं भङ्गाःसम्भवन्ति। अट्ठपएसिएणं भंते ! खंधे पुच्छा? गोयमा! अट्ठपएसिए खंधे सिय चरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाइं 4 नो अचरमाइं 5 नो अवत्तव्वयाई 6 सिय चरमे य अचरमे य 7 सिय चरम य अचरमाइं च 8 सिय चरमाइं च अचरमे यह सिय चरमाइंच अचरमाइंच 10 सिय चरमे य अव्वत्तवए य 11 सिय चरमे य अवत्तव्वयाइं च 12 सिय चरमाइं च अवत्तव्यए य 13 सिय चरमाइं च अवत्तव्वयाइं च 14 नो अचरमे य अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाइंच 16 नो अचरमाइं च अवत्तव्वए य 17 नो अचरमाइंच अवत्तव्वयाइंच 18 सिय चरमे य अचरमे य अवत्तव्वए य 16 सिय चरमे य अचरमे य अलत्तव्वयाइं च 20 सिय चरमे स अचरमाइं च अवत्तय्वए य 21 सिय चरमे य अचरमाइं च अवत्तव्वयाइं च 22 सिय चरमाइं च अचरमे य अवत्तव्वए य 23 सिय चरमाइंच अचरमेय अवत्तव्वयाइं च 24 सिय चरमाइं च अचरमाइं च अवत्तव्वए य 25 सिय चरमाइं च अचरमाइंच अवत्तव्वयाइंच 26 संखेज्जपदेसिए असंखेज्जपदेसिए अणंतपदेसिए खंधे जहेव अट्ठपदेसिए तहेव पत्तेयं भाणियव्या। "अट्टपएसिए णं भंते ! खंधे" इत्यादिपृच्छासूत्रं प्राग्वत्। निर्वचनसूत्रम्"अट्ठपएसिएणं खंधे सिय चरमें" इत्यादि। अत्र द्वितीयचतुर्थपञ्चमाऽष्टपञ्चदशषोडशसप्तदशाऽष्टादशरूपा अष्टौ भङ्गाः प्रतिषेध्याः, शेषास्तु ग्राह्याः / वक्ष्यति च-"विचउक्क पंच छ8, पन्नर सोलं च सत्तरट्ठारं / एए वज्जियभंगा,सेसा सेसेसुखधेसु॥१॥ "सुगमा, नवरं" सेसा सेसेसुखधेसु इति" शेषा भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषु अष्टप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः। अन्ये त्वेवमुत्तरार्द्ध पठन्ति-"एए वज्जिय भंगा, तेण परमवट्ठिया भंगा। सेसा" सुगमम्, तेच प्रथमादयो भङ्गाः षड्विंशतिपर्यन्ता अष्टादशभावनात् स्थापनातश्च प्राग्वद्भावनीयाः, नवरं चरमश्चाचरमौ चावक्तव्यौ चेत्येवंरूपो द्वाविंशतितमो भङ्गः, तत एवम्, अथ द्विप्रदेशकादिषु स्कन्धेष्ववक्तव्यावित्येवंरूपं षष्टो भङ्गः कस्मात्प्रतिषिध्यते, तस्याऽपि युक्तितः सम्भवभावात्। तथाहि-यदा एकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशतया एकोऽप्यवक्तव्यो द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गास्त्रिप्रदेशकचिन्तायामेकस्मिन्नेकपरमाणुरपरस्मिन्द्री, चतुः प्रदेशकचिन्तायां प्रत्येकं द्वौर परमाणू इत्यादि। सत्यमेतत्, केवलमेवरूपं जगति द्रव्यमेव नास्ति / कथमेतदवसितमिति चेत् ?, उच्यते-अत एव प्रतिषेधवचवनात्, यदि हि तथारूपं द्रव्यं सम्भवेन्न चायं प्रतिषेधं कुर्यादिति, यदि वा सम्भवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः, यथा चाष्टप्रदेशकं स्कन्धे भङ्गः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशकेऽसंख्यातप्रदेशकेच प्रत्येकं वक्तव्याः / तथा चाह-"संखेजपएसिए असंखेज्जपएसिए" इत्यादि पाठसिद्ध, नवरम् इयं सर्वत्र भावना, यस्मादेकादिष्वपि आकाशप्रदेशेध्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथाघटन्ते, यथोक्ताः सर्वेऽपि भङ्गः / नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः? उच्यते-तथा तथा महात्म्यात्न