SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ चरम ११४०-अभिधानराजेन्द्रः - भाग 3 चरम स्य भव्यत्वेनाभावात् / “नो भवे" इत्यादि। उभयनिषेधवान् जीवपदे | जाव थणियकुमारा ताव एमेव / पुढवीकाइया० जाव मणुस्सा, सिद्धपदे वा भवसिद्धिकवदचरमः, तस्य सिद्धत्वासिद्धत्वस्य च एए जहा णे रइया वाणमंतरजोइसिय वे माणिया जहा सिद्धत्वपर्यायानपगमादिति / संझिद्वारे-(सण्णी जहा आहारओ त्ति) असुरकुमारा। सज्ञित्वेन स्याचरमः, स्यादचरम इत्यर्थः एवमसंज्ञयपि, उभयनिषेध- "अस्थि ण" इत्यादि (चरमा वि त्ति) अल्पस्थितयोऽपि / (परमा वि वॉश्च जीवः सिद्धश्चाचरमो. मनुष्यस्तु चरमः उभयनिषेधवतो मनुष्यस्य त्ति) महास्थितयोऽपि। (टिइं पहुच त्ति) येषां नरकाणां महती स्थितिस्ते केवलित्वेन पुनर्मनुष्यत्वस्यालाभादितिालेश्याद्वारे-“सलेसा" इत्यादि। इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां त्वल्पा (जहा आहारओ ति) स्याचरमः, स्यादचरम इत्यर्थः। तत्र ये निर्वास्यन्ति स्थिरतिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः / असुरसूत्रेते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति / दृष्टिद्वारे-(सम्मदिट्टी जहा (नवरं विवरीयं ति) पूर्वोक्तापेक्षया विपरीतं वाच्यम्। तचैवम्-“से नूणं अणाहारओ त्ति ) जीवः सिद्धश्च सम्यग्दृष्टिरचरमः, यतो जीवस्य / भंते ! चरमोहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु न प्रतिपतत्येव, चेव अप्पकिरियतरा चेव" इत्यादि। अल्पकर्मत्वं च तेषामसाताद्यमनुष्यस्तु अकषायितोपेतं मनुष्यत्वं यःपुनर्न लप्स्यते स चरमो, यस्तु शुभकर्मापक्षम्, अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियापेक्षम्, लप्स्यते सोऽचरम इति / ज्ञानद्वारे-(नाणी जहा सम्मट्टिी) अयमिह अल्पास्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षम्। अल्पवेदनत्वं सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः जीवः सिद्धश्चाऽचरमो, जीवो हि ज्ञानस्य च पीडाभावापेक्षमवसेयमिति / भ०६ 205 ज्ञ० / चरमोऽनन्तरभावी सतः प्रतिपातेऽप्यवश्यं पुनर्भावनाचरमः सिद्धत्वक्षीणज्ञानभाव एव भवो यस्या सौ चरमः / “अभ्रादिभ्यः / / 7 / 2 / 46 // इति मत्वर्थोऽच् प्रत्ययः। भवतीत्यचरमः / शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासंभवे यस्य नारकादिभवश्वग्मः पुनस्तेनैवनोत्पत्स्यते सिद्धिगमनादिति तादृशे चरमाः, अन्यथा त्वञ्चरमा इति (सव्वत्थ त्ति) सर्वेषु जीवादिसिद्धान्तेषु / नैरयिकादौ वैमानिकपर्यन्ते, दर्शितं चैतदधुनैव / स्था०२ ठा०२ उ०। 'पदेष्वेकेन्द्रियवर्जितेष्विति गम्यम् / ज्ञानभेदापेक्षयाऽऽह-“आभिणि- 1 चरमजहापवित्तिकरण न० (चरमयथाप्रवृत्तिकरण) / अन्तिमयथावोहिय" इत्यादि। “जहा आहारओ त्ति" करणात् स्याचरमः, स्यादचरम प्रवृत्तिकरणे, तच परमार्थतोऽपूर्वकरणमेवेति योगविन्दौ व्यवस्थापितम्। इति दृश्यम्। तत्रा भिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि तथा च, तदग्रन्थः- "अपूर्वास-नभावेन, व्यभिचारवियोगतः / न लप्स्यते स चरमोऽन्यस्त्वचरमः। (जस्स जं अस्थि त्ति) यरस तत्त्वतोऽपूर्वमेवेदमिति योगविदोविदुः" / / 1 / / ध०१० अधिक। जीवनारकादेर्यत्राभिनिबोधि-काद्यस्ति तस्य तद्वाच्यं, तब प्रतीतमेव, | चरमंत पुं० (चरमान्त) / इह च विवक्षयाऽऽदिरप्यन्तो भवति केवलज्ञान्यऽचरमो वाच्य इति भावः / “अन्नाणी" इत्यादि / अज्ञानी तद्व्यवच्छेदार्थ चरमग्रहणम्। चरमः पर्यन्तवर्ती अन्तो न पुनरादिभृत सभेदः स्याचरमः, स्यादचरम इत्यर्थः / यो ह्यज्ञानं पुनर्न लप्स्यते स इति पर्यन्तवर्तिनोऽन्ते, विशे०। “लोगस्स य चरिमंतो, चरिमंतो होइ चरमो, यस्तु अभव्यो ज्ञानं न लप्स्यत एवा सावचरम इति / एवं यत्र भासाए।" विशे०। (लोकचरमान्तो 'लोक' शब्दे एव व्याख्यास्यते) यत्राहारकतिदेशः तत्र तत्र स्याचरमः स्यादचरम इति व्याख्येयम् / सर्वेषां चरमान्तानां वक्तव्यता - शेषमप्यनयैव दिशाऽभ्यूह्यमिति / भ०१८ श०१ उ० / ('गोसालग' इमीसे णं मंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिपंते शब्देऽत्रैव भागे 1026 पृष्ठे तत्प्ररूपितान्यष्टचरमाण्युक्तानि) किं जीवा पुच्छा? गोयमा ! णो जीवा, एवं जहेव लोगस्स चरमाण्यचरमाणीति प्रश्नमुद्दिश्य प्रवृत्ते दशमे प्रज्ञापनापदे, प्रज्ञा०१ पद। तहेव चत्तारि वि चरिमंता० जाव उवरिल्ले, जहा दसमसए (10) अल्पस्थितौ विमला दिसा तहेव णिरवसेसं हेढिल्ले चरिमंते, जहे व अस्थि णं भंते ! चरिमा विणेरइया, परमा विणेरइया ? हंता ! लोगस्स हेट्ठिल्ले चरिमंते तहेव णवरं देसे पंचिंदिएसु मंगो, अस्थि / से गूणं चरिमे हिंतो रहएहिंतो परमा णेरड्या सेसं तं चेव, एवं जहा रयणप्पभाए चत्तारि चरिमंता भणिया महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव एवं सकरप्पभाए वि, उवरिमहे हिल्ला जहा रयणप्पभाए महावेयणतराए चैव परमेहिंतो वा णेरइएहिंतो चरमा णेरड्या हेट्ठिल्ला, एवं० जाव अहे सत्तमाए, एवं सोहम्मस्स वि० जाव अप्पकम्मतरा चेव अप्पकिरियतरा चेव अप्पासवतरा चेव अचुयस्स, गेवेजगविमाणाणं एवं चेव, गवरं उवरिमहेट्ठिल्लेसु अप्पवेयणतरा चेव ? गोयमा ! चरमेहिंतो गेरइएहिंतो परमा० चरिमंतेसु देसेसु पंचिंदियाण वि मज्झिल्लविरहिओ, सेसं जाव महावेयणतरा चेव परमेहिंतो णेरइएहिंतो चरमा णेरइया० तहेव, एवं जहा गेवेजगविमाणा तहा अणुत्तरविमाणा वि, जाव अप्पवेयणतरा चेव / से केणतुणं भंते ! एवं बुचइ० जाव ईसिप्पभारा वि / परमाणु पोग्गले णं भंते लोगस्स अप्पवेयणतरा चेव ? गोयमा! ठितिं पडुच्च, से तेणतुणं गोयमा ! पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एवं वुच्चइ० जाव अप्पवेयणतरा चेव / अत्थिणं भंते ! चरमा वि एगसमएणं गच्छइ, पचच्छि मिल्लाओ चरिमंताओ असुरकुमारा, परमा वि असुरकुमारा? एवं चेव, णवरं विवरीयं पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छइ, दाहिणिल्लाओ माणियव्वं, परमा अप्पकम्मा, चरमा महाकम्मा, सेसं तं चेव० चरिमंताओ उत्तरिल्लं० जाव गच्छइ, उत्तरिल्लाओ दाहि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy