________________ चरम 1134 - अभिधानराजेन्द्रः - भाग 3 चरम य, सिय चरमे य अवत्तव्वयाईच, सिय चरमाइंच अवत्तव्वए य, नो चरमाइं च अवत्तव्वयाइं च, नो अचरमे य अवत्तव्वए य, नो अचरमे य अवत्तव्च्याई च, नो अचरमाइं च अवत्तव्वए य, नो चरमाइंच अवत्तव्वयाई च, नो चरमेय अचरमे य अवत्तव्यए य, नो चरमे य अचरमे य अवत्तव्वयाइंच, नो चरमे य अचरमाइंच अवत्तव्वए य, नो चरमे य अचरमाइं च अवत्तव्वयाई च, सिय चरमाइंच अचरमे य अवत्तव्वए य, सिय घरमाइं च अचरमे य अवत्तव्च्याइं च, सिय चरमाइंच अचरमाइं च अवत्तट्वए य,नो चरमाइंच अचरमाइं च अवत्तव्याइं च। "पंचपएसिएणं भंते!" इत्यादिप्रश्नसूत्रं प्राग्वत्। निर्वचनमाह-"गोयमा ! सिय चरमे" इत्यादि / इह प्रथमतृतीयसप्तम नवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितमचतुर्विशतितमपञ्चविंशतितमरूपा एकादशभङ्गाः ग्राह्याः, शेषाः प्रतिषेध्याः / वक्ष्यति च- "पढमो तइओ सत्तम, नव दस एक्कार वार तेरसमो। तेवीस चउव्वीसो, पणवीसइमो य पंचमए" ||1|| तत्रायं प्रथमो भगः-स्यात् चरम इति, इहयदा पञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते त्रयः परमाणव एकस्मिन्नाकशप्रदेश द्वौ द्वितीये तदा द्विप्रदेशावगाढद्विप्रदेशकस्कन्धबच्चरमः, तृतीयोऽवक्तव्यः। स चैवम् -यदा स पञ्चप्रदेशात्मकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा स परमाणुवद्वक्तव्यः, सप्तमः स्याचरमश्चाचरमश्च, स चैवम्- यदा पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते तदा ये चरमाश्चत्वारः परमाणवस्तेषामेकसम्बन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाचैकत्वव्यपदेशे चरम इति व्यपदेशो, मध्यस्तु परमाणुर्मेध्यवर्तित्वादचरम इति, नवनश्चरमौ चाचरमश्च, तत्र यदा स पञ्चप्रदेशकस्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ परमाणू आद्ये आकाशप्रदेशे द्वावन्ते एको मध्ये तदा आद्यप्रदेशावगाढौ द्वौ चरमौ द्वावन्त्यप्रदेशावगाढौ चरम इति चरमौ मध्यस्तु मध्यवर्तित्वादचरमः, दशमश्चमौ चाचरमौ च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्चतुर्काकाशप्रदेशेषु व्यवस्थितेष्वेवमवगाहते त्रयः परमाणवः त्रिष्वाकाशप्रदेशेष्वेकस्मिन्दाविति, तदा आद्यप्रदेशवर्ती परमाणुश्चरमौद्वौचान्त्यप्रदेशवर्तिनौ चरम इति चरमौ द्वौ च मध्यवर्तित्वादचरमौ, एकादशश्चरमश्चावक्तव्यः, कथमिति चेत् ? उच्यते-यदा सपञ्चप्रदेशस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या चैवमवगाहते द्वौ 2 परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थः तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्वात् द्विप्रदेशावगाढद्विप्रदेशकस्कन्धवच्चरम एकश्च विश्रेणिस्थः परमाणुर्वक्तव्यः, द्वादशश्चरमश्चावक्तव्यौ च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते द्वौ परमाणु, द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थो द्वौ चान्यस्मिन् विश्रेणिस्थेतदा द्वौ परमाणू समश्रेणिव्यवस्थितद्विप्रदेशावगाढौ द्विप्रदेशावगाढद्विप्रदेशस्कन्धवघरमः, द्वौ च विश्रेणिस्थौ पृथगेकैकाकाशप्रदेशावगाढी चावक्तव्यौ, त्रयोदशश्चरमौ चावक्तव्यश्च, तत्र यदा स पञ्चप्रदेशावगाढ पञ्चस्वाकाशप्रदेशेष्वेवमवगाहतेद्वौ परमाणूउपरिद्वयोराकाशप्रदेशयोः समभेण्या व्यवस्थितयोरवगाढौ द्वौ च द्वयोस्तथैवाधः एकपर्यन्तमध्यसमे तदा द्वावप्युरितनौ द्विप्रदेशावगाढद्यणुकस्कन्धवचरमौ द्वौ चाधस्तनौ चरम इति चरमौ एकश्च केवलः परमाणुरिवावक्तव्य इति, त्रयोविंशतितमः चरमौ चाचरमश्चावक्तव्यश्च / यदा पञ्चप्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते त्रिष्याकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्येऽपि विश्रेणिस्थ एकः तदा त्रिष्वाकाशप्रदेशेषु मध्ये आद्यन्तप्रदेशावगाढौ चरमौ, मध्यप्रदेशवर्ती तुट्यणुको मध्यवर्तित्वाद चरमो विश्रेणिस्थश्चावक्तव्य इति। चतुर्विंशतितमश्चरमौ चाचरमश्चावक्तव्यौ च / कथमिति चेदुच्यते-स एव यदा पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते त्रयः परमाणस्त्रिष्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु द्वौ च द्वयोः परमाण्वोविश्रणिस्थयोः तदा त्रिष्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनी चरमौ मध्यश्चाचरमौ द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशति तमश्चरमौ चाचरमौ चावक्तव्यश्च, सचेवम्-यदा सपञ्चप्रदशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेचत्वारश्चतुकिाशप्रदेशेषु समश्रेणिव्यवस्थितेष्वेको विश्रेणिस्थः तदा चतुष्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनी चरमौ द्वौ च मध्यमवर्तिनावचरमावेको विश्रेणिस्थोऽवक्तव्यः। छप्पएसिए णं भंते ! पुच्छा गोयमा ! छप्पएसिए णं खंधे सिय चरमे 1 नो अचरमे 2 सिय अवत्तव्वए 3 नो चरमाइं 4 नो अचरमाइं५ नो अवत्तव्वयाइं६ सिय चरमे य अचरमे य 7 सिय चरमे य अचरमाइंच 5 सिय चरमाइं च अचरमे यह सिय चरमाइंच अचरमाइंच १०सिय चरमे य अचत्तव्वए य 11 सिय चरमे य अवत्तव्वयाई च 12 सिय चरमाइंच अवत्तव्वए य 13 सिय चरमाइंच अवत्तव्वयाइंच 14 नो अचरमेय अवत्तव्वए य 15 नो अचरमे य अवत्तव्वयाइंच 16 नो अचरमाइंच अवत्तव्वए य 17 नो अचरमाइंच अवत्तव्वयाइं च 18 सिय चरमे य अचरमे य अवत्तव्वए य 16 नो चरमे य अचरमे य अवत्तव्वयाइं च 20 नो चरमे य अचरमाइंच अवत्तव्वए य 21 नो चरमे य अचरमाई च अवत्तव्वयाई च 22 सिय चरमाइं च अचरमे य अवत्तव्वए य 23 सिय चरमाइंच अचरमे य अवत्तव्यययाइंच 24 सिय चरमाइं च अचरमाइं च अवत्तव्वए य 25 सिय चरमाइं च अचरमाइं च अवत्तव्वयाइंच 26 // "छप्पएसिएणं भंते!" इत्यादि प्रश्नसुत्रं प्राग्वत्। निर्वचनम्- "गोयमा ! सिय चरमे" इत्यादि। इह द्वितीयचतुर्थपञ्चमषष्ठ-पञ्चदशषोडशसप्तदशाष्टादशविंशतितमैकविंशतितमद्वाविंशतितमरूपा एकादश भङ्गाः प्रतिषेध्याः / वक्ष्यति च-"वि चउत्थपंच छ8, पन्नर सोलं च सत्तरहार विंसेकवीसग च, वज्जेज छट्ठम्मि // " शेषास्त्वेकादयः परिग्राह्याः, घाटमानत्वात्तत्र यथा व्यादयो न घटन्ते, एकादयस्तु घटन्ते, तथा भाव्यते इह यदा षट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या