SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ चयणकप्प 1125 - अभिधानराजेन्द्रः - भाग 3 चरण गहिओ ण वि उस्सग्गो, गहितो वा मंदधम्मो तु // सो रोए ओसण्हं, इति एसो वण्णिओ चयणकप्पो। पं०भा०॥ इयाणिं चयणकप्पो / गाहा-(आहारोवहि) जो आहारोवहिं नियत्तइ सेजाए ताणाहाराईणि जाहे उग्गमाइसु सो हेउ परितंतो भवइ ताहे तन्नो पग्गहियविहाराओ, पगहिओ नामगीयत्थसंविग्गविहारो, ताओ चवमाणो पासत्थाइसुगच्छइ जिभाइविसयपडिवद्धो। गाहा-(काइ विसेस) कोइ पुण पासत्थाइसु गंतु पि विसेसं जाणइ, जहाऽहं मंदपुत्तो जाओ इहलोगपडिवद्धो परलोगनिप्पिवासो किंपागफलोवमेसु विसएसु अहिलासं करोमि, साहुणो परिक्कमति, एस पसंसिओ, कोइ पुण अन्नाणभावंधत्तेण ण बुज्झइ, मंदधम्मयाएवा-किं या ते अब्भहिंय करें ति गीयस्थसंविग्गा / गाहा-(जत्तो चुओ) चुओ नाम प्रभ्रष्ट इत्यर्थः / संविग्गविहाराओ तं चेव पसंसए सुलभवोहीओ, जो पुण दीहसंसारी सो ओसन्नमेव पसंसइ / गाहा-(आहारोवहिसेज्जा-णीयावासो तिकरणविसोहि त्ति) उग्गममुप्पायणेसणाइसु जा तिकरणविसोही मणाई करणं त हेव दुरणुचरं अचएतो अणुपालेउं इमं चेव पहाणं ति घोसइ, नवरि कसाया न कायव्या तं मूलिया सोही असोही वा भणति च बहुमोहे वि य पुट्विं विहरिता नाणसंपन्ने नामे गे नो चरणे, जहा अट्टमे सए, नो एवमालवणं कायट्वं / किं पुण कायव्वं? गाहा-(तित्थगराण चरित्त) जहा भगवया अवस्ससिज्झियव्वे वि तेव उज्जमियं, किंपुण अवसेसरहिं साहूहिं सपच्चवाए माणुस्से, तहा कसिणं गणधराणं चरियं चोद्दसपुवीणं, जो एएसि विहारं सद्दहइ सो ओसण्हविहारं ण रोएइ, गाहा-(सुत्तत्थ) को पुण ओसण्णविहार रोएति ?, जो सुत्तत्थे तदुभएसु च कडओगी, अज्ञ इत्यर्थः / सो ओसन्नं रोएज्जा, दुग्गहियत्थो नाम-जेण अववायपयाणि गहिया णि न उस्सग्गो पयइए, मंदधम्मो वा सो रोएजा, एस चयणकप्पो। पं० चू०। चयणमुह त्रि० (च्यवनमुख)। मरणमुखे, तं०। चयणोववाय पुं० (च्यवनोपपात)। च्यवने उपपाते, चं० प्र०१५ पाहु०। (चन्द्रसूर्य्ययोश्चयवनोपपातौ 'जोइसिय' शब्दे वक्ष्यते) चयावचइय न० (चयापचयिक) / इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाच्चयः, तदभावेन तद्विघट्टनादपचयः / चयापचयौ विद्येतेयस्य तच्चयापचयिकम्। तथाविधेशरीरे, “एवं असासयं चयोवचइयं विपरिणामधम्मं पासह”। आचा०१ श्रु०५ अ०२ उ०।। चयोवचय पुं० (चयोपचय)। अधिकत्वेन वृद्धौ, हीनत्वेनापवृद्धौ च / सू० प्र०१ पाहु०। चर पुं० (चर)। चरणे, दर्श० / आ० चू०। स्था० / आ० म० / आचा०। चरंत त्रि० (चरत्)। विहरति, उत्त०२ अ० / अटति, सूत्र०१ श्रु०१ अ० / विश्वं व्याप्नुवति, प्रश्न०४ आश्र० द्वार। चरंती स्त्री० (चरन्ती)। यस्यां दिशि भगवानहन विहरति तस्याम, (व्य०) तथा तिस्रो दिशः प्रशस्ता ग्राह्याः। तद्यथा पूर्वा, उत्तरा, चरन्ती। चरन्ती नाम-यस्यां भगवानर्हन्विहरति सामान्यतः केवलज्ञानी मनः पर्यवज्ञानी अवधिज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावन्नपूर्वी / यदि वा-यो यस्मिन् युगे प्रधान आचार्यः स प्रतिहारिकान् यथा विहरति / व्य०१ उ०। चरग पुं० (चरक) / धाटिभिक्षाचरे, क्षा०१ श्रु०१५ अ० / परिव्राजकविशेषे, दश०१ अ० / व्य० / संधाटिवाहकाः सन्तो ये भिक्षां चरन्ति ये भुञ्जानाश्चरन्ति / ग०२ अधि०। ये धावितभैक्षोपजीविनः / अथ वा कच्छोटकादयः। प्रज्ञा०२० पद। दंशमशकादौ च। सूत्र०१श्रु०२ अ०२ उ०। चरगतिभक्षणयोः / भावे-ल्युट्। आचा०१ श्रु०५ अ०१ उ०) चरण न० (चरण) / गमने, ग०१ अधि० / प्रव० / आ०म० / स्था० / आव० / अतिशयगमने, नं० / विहरणे, सूत्र०१ श्रु०१० अ०२ उ० / अवस्थाने, आचा०१ श्रु०५ अ०३ उ०। संयमानुष्ठाने, सूत्र०१ श्रु०१० अ० / सेवने, जी०२ प्रति० चरणनिक्षेपमाह - चरणे छक्को दवे, गइए चेव भक्खणे चरणं / खित्ते काले जम्मि व, भावे उ गुणाण आयरणं / / चरणविषयः षट्परिमाणम् उक्तरूपो निक्षेपः, तत्रनामस्थापने गतार्थे, द्रव्यं गतिरूपं चरणं, चरगतिभक्षणयोरिति / तथा (खेत्ते काले जम्मि त्ति) यस्मिन् क्षेत्रे काले वा चरणं चर्यते व्यावय॑ते वा तत् क्षेत्रचरण, कालचरणं चेति प्रक्रमः / भावे तु गुणानां मूलोत्तरगुणरूपाणामाचरणमासेवनमिति गाथार्थः / उत्त०१५ अ० / चरणं नामादिभेदात् षोढा, तत्र द्रव्यचरणं त्रिधा भवति, गतिभक्षणगुणभेदात्। तत्र गतिचरणं गमनमेय, आहारचरणं मोदकादेः / गुणचरणं द्विधालौकिक, लोकोत्तरं च। लौकिक यत् द्रव्यार्थे हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिकृपामारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायतेवाशब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति। कालेऽप्येवमेव, भावे भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणंसाधोरुपयुक्तस्य युगमात्रदत्तदृष्टगच्छतः, भक्षणचरणमपि शुद्ध पिण्डमुपभुजानस्यः, गुणचरणमप्रशस्तं मिथ्यादृष्टिसम्यादृष्टीनामपि सनिदानं प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थ मूलोत्तरगुणकलापविषयम्। आचा०१ श्रु०१ अ०१ उ० / भक्षणे, वाच० / चर्य्यते मुमुक्षुभिरासेव्यते इति चरणम्। अथवा-चर्यते गम्यते प्राप्यते भवोदधेः परं कूलमनेनेति चरणम्। व्रतश्रमणधर्मादिषु मूलगुणेषुः विशे०। ज्ञा०। आव० / आ० चू०। सूत्र०।२०। आ०म० / म०। ओघ०। "चरणकरणप्पहाण, ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं, णिच्छियसुद्धंन याणति"। चरणं श्रमणधर्मः। "वयसमणधम्मसंयम, वेयावचं च वंभगुत्तीओ। णाणाइतियं तवको-हनिग्गहाई चरणमेयं / / " इति। सम्म०३ काण्ड / आ०म०। ज्ञा०1 "सव्वाओ पाणाइयायाओ वे रमणं 1, सव्वाओ मुसावायाओ वे रमणं 2, सटवाओ अदिएणदाणाओं वे रमणं 3, सव्वाओ मेहुणाओ वेरमणं ४,स
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy