SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ चयण 1124 - अभिधानराजेन्द्रः - भाग 3 चयणकप्प पूर्ववदिति / स्था०१ ठा०१ उ० / “दोण्हं चयणे पण्णत्ते / तं जहाजोइसियाणं चेव वेमाणियाणं," इच्युतिश्च्यवनं, मरणमित्यर्थः / तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते। स्था०२ ठा०३ उ०। इच्चेयाहिं तिहिं ठाणे हिं दो देवे चइस्सामीति जाणइ विमाणाभरणाइं णिप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणं जाणित्ता / / विमानाभरणाना निष्प्रभत्वमौत्पातिकं, तचक्षुर्विभ्रमरूपं वा (कप्परुक्खगं ति) चैत्यवृक्षम् (तेयलेस्सं ति) शरीरदीप्ति, सुस्वासिकां वा, "इचेयाहि" इत्यादि निगमनम् / भवन्ति च एवंविधानि लिङ्गानि देवानां च्यवनकाले / उक्तं च-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः / दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टन्तिर्वे पशुश्चारतिश्च" // 1 // इति। स्था०३ ठा०३ उ। देवे णं भंते ! महड्डिए महज्जुइए महव्वले महाजसे महेसक्खे महाणुभावे अविउक्कं तियं चयमाणे किंचि कालं हरिवत्तियं दुगंछावत्तियं परिसहवत्तियं आहारं नो आहारेइ, अहे णं आहारेइ आहारज्जमाणे आहारिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववजइ तमाउयं पडिसंवेएइ तं तिरिक्खजोणिज्यं वा मणुस्साउयं वा ? हंता गोयमा ! देवेणं महड्डिए० जाव मणुस्साउयं वा / / (महड्डिए त्ति) महर्द्धिको विमानपरिवाराद्यपेक्षया (महजुइए त्ति) महाद्युतिकः शरीराभरणाद्यपेक्षया (महव्वलेत्ति) महाबलः शारीरप्राणापेक्षया (महाजस त्ति) महायशाः बृहत्प्रख्यातिः (महेसक्खे त्ति) महेशो महेश्वर इत्याख्याऽभिधानं यस्यासौ महेशाख्यः / “महासोक्खे त्ति" क्वचित् / (महाणुभाये ति) महानुभावो विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः (अविउकतियं चयमाणे त्ति) च्यवमानता किलोत्पत्तिसमयेऽप्युच्यते इत्यत आह-व्युत्क्रान्तिरुत्पत्तिस्तन्निषेधादव्युत्क्रान्तिकम्, अथवा-व्यवक्रान्तिमरणं तनिषेधादव्यवक्रान्तिकम्, तद्यथा भवत्येय च्यवमानो जीवन्नेव मरणकाल इत्यर्थः / “अविउक्कतियं चयं चयमाणे त्ति" क्वचिद् दृश्यते। तत्र चयं शरीरम् “चयमाणे त्ति" त्यजन् (किंचिकालं ति) कियन्तमपि कालं, यावन्नाहारयेदिति योगः।कुत इत्याह-हीप्रत्ययं लज्जानिमित्तम्, स हि च्यवनसमयेऽनुपक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनो दृष्टवा च तदेव भवविसदृशं पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिहेति, ह्रिया च नाहारयतीति। तथा जुगुप्साप्रत्ययं कुत्सानिमित्तम्, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् / (परिसहवत्तियं ति) इह प्रक्रमात्परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं दृश्यते चारतिप्रत्ययाल्लोकेऽप्याहारग्रहणवैमुख्यामिति। आहारं मनसा तथाविधपुद्गलोपादानरूपम् / (अहे णं ति) अथ लक्षादिक्षणानन्तरमाहारयति, बुभुज्ञावेदनीयस्य चिर सोढुमशक्यत्वादिति / “आहारिजमाणे आहारिए" इत्यादौ भावार्थः प्रथमसूत्रवत्, अनेन च क्रियाकाल निष्ठाकालयोरभेदाभिधानेन तदीयाहारकालस्याल्पतोक्ता, तदनन्तर (पहीणे य आउए भवइत्ति) चः समुचये, प्रक्षीणं वा आयुर्भवति, ततश्च यत्रोत्पद्यते मनु जत्वादी (तमाउय ति) तस्य मनुजत्वादेरायुस्तदायुः, प्रतिसंवेदयत्यनुभवतीति। “तिरिक्खजोणियाउयं च" इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति / भ०१ श०७ उ० / हस्तपादादेर्देशक्षये, तं०। व्याख्यानान्तरेण कलने, स्था०२ ठा०१ उ०। चं० प्र०। चयणकप्प पुं० (च्यवनकल्प)। च्यवनं चारित्रात् प्रतिपतनं, तस्य कल्पः प्रकारश्च्यवनकल्पः / पार्श्वस्थादिविहारे, ग०१ अधि०। पार्श्वस्थादिषु गच्छतः सामाचार्याम् - संखेवसमुदिटुं, एत्तो वोच्छं चयणकप्पं / / आहारोवहिसेज्जा, तिकरणसोहीऍ जाहे परितंतो। पग्गहितविहारातो, तो चवती विसयपडिवद्धो॥ कोति विसेसं वुज्झति, पसत्थठाणा अहं परिभट्ठो। अंधत्तेणं कोती, ण वुज्झए मंदधम्मत्तं / / दव्वे भावे अंधो, दव्वे चक्खूहिँ भावे ओसण्हो। संविग्गत्तण रोयति, णितियाइ पहाणमिच्छंतो॥ जत्तो चुओ विहारा, तं चेव पसंसते सुलभवाही। ओसण्हविहारं पुण, पसंसए दीहसंसारी।। आहारोवहिसेजा, णीयावासो वि तिकरणविसोही। तह भावंधा के ई-मं तु पहाणं ति घोसंती।। णीया वि विहारम्मि वि, जदि कुणती णिग्गहं कसायाणं / तस्स हु भवते सिद्धी, अवितह सुत्ते भणियमेयं / / बहुमोहे वि हु पुट्विं, विहरित्ता संवुडे कुणति कालं। सो सिज्झति अविय इमे, पुरिसजाता भवे चउरो।। णाणेणं संपण्णो, णो तु चरित्तेण एत्थ चउभंगो। तेणेसेव पहाणो, एवं भासंति णिद्धम्मा।। तम्हा तु न एताई, कुज्जा आलंवणाइ मतिमं तु / कुजा हि पसत्थाई, इमाई आलंवणाइंतु / / तित्थगराण चरित्तं, कसिणं वा गणधराणं च / जो जाणति सद्दहती, ओसण्हं सोण रोएति / / घुवसिज्झितव्वगम्मि वि, तित्थगरोजदितवम्मि उज्जमति। किं पुण तवे उज्जोगो, अवसेसेहिं न कायव्यो? चोद्दसपुथ्वी कसिणं-गपारगा तेसि जो उ उज्जोगो। तं जो जाणति सो खलु, संविग्गविहार सद्दहते।। एमादी आलंवण, काउं संविग्गगं तु रोएति। को पुण ओसण्हत्तं, रोएती भण्णते इमं तु / / सुत्तत्थतदुभए कम-जोगी ओसण्णरोयओ होजा। अहवा दुग्गहियत्थो, अहवा वी मंदधम्मत्ता / / अण्णाणी कडजोगी, दुग्गहियत्थो तु जेण अववादो।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy