SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ चम्मकोसिया 1123 - अभिधानराजेन्द्रः - भाग 3 चयण चम्मकोसिया स्त्री० (चर्मकोशिका) / शस्त्रक्षेपणकोत्थके, सूत्र०२ | पा०1 आव०। बृ०। जीत०। श्रु०२ अ०। चम्मपरिच्छे यणग न० (चर्मपरिच्छेदनक) / वर्षे , तद्धिच्छिन्नचम्मखंडियपुं० (चर्मखण्डिका)। चर्मपरिधाने, चर्ममयं सर्वमेवोपकरण संधानार्थम् / अथवा-द्विखण्डसन्तानहेतोर्धियते। व्य०८ उ०। यस्य स चर्मखण्डिकः / सर्वधर्मोपकरणे, अनु० / ग०। ज्ञा०। चम्मपाणि पुं० (चर्मपाणि)। चर्म अङ्गुष्ठाकुल्योराच्छादनरूपं यस्य तस्य चम्मखेड न० (चर्मखेट)। कलाभेद, स०७३ सम०। तथा। स्फुरकहस्ते, रा०। भ०। चम्मगन० (चर्मक)। पादुकादौ, सूत्र०२ श्रु०२ अ०। पं० भा०।आचाo! चम्मपाय न० (चर्मपात्र) (चर्मनिर्मिते पात्रे, आचा०२ श्रु०६ 101 उ० चम्मचक्खु त्रि० (धर्मचक्षुष)। चर्मचक्षुर्भूत, अष्ट०२४ अष्ट०। चम्मरयण न० (चर्मरन) / चर्मजातौ यद् वीर्यत उत्कृष्ट तचर्मरत्नम् / चम्मच्छेयणग न० (चर्मच्छेदनक) वर्धपदिकायाम्, पिप्पलकादौ च। चक्रवर्तिनामेकेन्द्रियरत्नभेदे,स्था७ ठा०। स० आ० चू० / चर्मरत्नं ध०३ अधि०। आचा०। छत्रस्याधस्ताचक्रवर्तिहस्तस्पर्शप्रभावसंजातद्वादशयोजनायामचम्मट्ठिल पुं० (चाष्टिल)। चर्मचटके प्रश्न०१ आश्रद्वार। विस्तारं प्रातरुप्ताऽपराहसंपन्नोपभोग्यशाल्यादिसंपत्तिकरम् / प्रव० चम्मतिग न० (चर्मत्रिक)। वर्धतलिकाकृतिरूपे चर्मत्रये, ध०३ अधि० 212 द्वार। (भरतचक्रिणोऽधिकारे एतत्स्वरूपं वक्ष्यते) चम्मपक्खि (ण) पुं० (चर्मपक्षिण) / चर्ममयपक्षाः पक्षिणः चर्मपक्षिणः / चम्मरुक्ख पु० (चर्मवृक्ष) वृक्षभेदे, भ०८ श०३ उ०। वल्गुलीप्रभृतिषु पक्षिभेदेषु, स्था०४ ठा०४ उ०। सूत्र० / “से किं तं चम्मलक्खण न० (चर्मलक्षण)। कलाभेदे, औ०। चम्मपक्खी ? चम्मपक्खी अणेगविधा पण्णत्तातं जहा-वगुला।जलोया चम्मेट्ठगा स्त्री० (चर्मेष्टिका)। चर्मनद्धपाषाणे, प्रश्न 3 आश्र० द्वार / अडिला भारुडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खि इष्टिकाशकलादिभृतचर्मकुतुपे, यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति। विराली, जे यावण्णे तहव्वगारा, सेत्तं चम्मपक्खी"। जी०१ प्रति०। उपा०७ अ०ा लोहमये लोहादिकुट्टनप्रयोजने लोहकाराद्युपकरणविशेषे, भ०१६ श०१ उ० “चम्मेद्वगदुहणमोट्ठिय -समाहयनिचितगायकाए त्ति।" चम्मपट्ट पुं० (चर्मपट्ट)। वर्धे, विपा०१ श्रु०६अ। चम्मपणगन० (चर्मपञ्चक) अजादिचर्मपञ्चके, (प्रव०) चर्मेष्टका इष्टिकाशकलादिभृत-चर्मकुतुपरूपा, यदाकर्षणेन धनुर्द्धरा अयएलगाविमहिसी-मिगाणमजिणं च पंचमं होइ। व्यायामं कुर्वन्ति, द्रुघणाको मुद्गरो, मौष्टिको मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि व्यायामकरणे प्रवृत्तौः सत्यां तामितानि तलिगा खल्लग वर्त, कासग कित्ती अवीअं तु / / निचितानि गात्राण्यङ्गानि यत्र स तथा एवंविधः कायो यस्य स तथा। अजाश्छगलिकाः, एडका अजविशेषाः, गावो महिष्यश्च प्रतीताः, मृगा अनेनाभ्यासजनितं सामर्थ्यमुक्तम्। उपा०७ अ०। रा०। जी०। हरिणाः, एतेषां संबन्धीनि पञ्च अजिनानि चर्माणि भवन्ति / अथवा चय धा० (त्यज)। हानौ, त्यजेश्चयादेशः। 'चयइ' त्यजति / शक्-स० द्वितीयादेशेन इदं चर्मपञ्चकम् / यथा-(तलि गति) उपानहस्ताश्च धा०। "शकेश्चयतरतीरपाराः"।।४।८६॥ इति शकेश्चयादेशः। 'चयई' एकतलिकाः, तदभावे यावचतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौ श्क्नोति। प्रा०४ पाद। गम्यमाने सार्थवशाद् दिवापि मार्ग मुक्त्या उन्मार्गेण गम्यमाने जत्थ एगे विसीयंति, ण चयंति जवित्तए। (1) स्तेनस्वापदादिभयेन त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपादिताः, ते चानुकूलाः पादयोः क्रियन्ते। यद्वा-कश्चित् सुकुमा-रपादत्वाद्गन्तुमसमर्थो भवति प्रतिकूलाश्च। तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः ततः सोऽपि गृह्णाति, तथा खल्लकानि पादत्राणानि, यस्य हि पादौ प्रतिपाद्यन्ते। सूत्र०१ श्रु०३ अ०१ उ०। विचर्चिकात्वेन स्फटितौ भवतः, स मार्गे गच्छन् तृणादिभिर्दूयते। यद्वा चयपुं०1 चयनं चयः। पिण्डीभवने, अनु०॥ वृद्धौ, आचा०१ श्रु०१ अ०५ कस्यचित्सुकुमारपादत्वात् शीतेन पाष्यादिप्रदेशेषु विपादिकाः उ०। आ० म०। परमाणूपचयाचयः। संघाते, ओघ०। आचा०१ श्रु०५ स्फुटन्ति, ततस्तद्रक्षणार्थ तानि पादयोः परिधीयन्ते। तथा (वद्ध त्ति) अ०२ उ०।शरीरे, आव०५ अ०1 विपा०। देवभवसंबन्धिनिदेहे, विपा०२ वर्धास्ते च त्रुटितोपानहादिसंधानार्थं गृह्यन्ते / तथा कोशकश्चर्ममय श्रु०१अ०। उपकरणविशेषः, यदि हि कस्यचित्पादनखाः पाषाणदिषु प्रतिस्फलिताः च्यव पुं०। च्यवने, स्था०८ ठा० / ज्ञा०। भ० / नि०। भिन्ते तदा तेषु कोशकेष्वङ्गुल्योऽड्गुष्ठौ वा क्षिप्यन्ते / अथवा जयंत त्रि० (शक्नुवत्)। सामर्थ्य भजमाने, सूत्र०१ श्रु०३ अ०३ उ०। नखरदनिकाधीधारः कोशकः, तथा कृत्तिार्गादावनलभयाद्गच्छन् चयण न० (चयन)। कुशलकर्मण उपचयकरणे, प्रव०२ द्वार / भ० / यचर्म ध्रियते, यत्र वा प्रचुरः सचित्तः पृथिवीकायो भवति तत्र कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रे, स्था०२ ठा० 4 उ० / पृथिवीकाययतनाथ कृत्तिमास्तीर्य अवस्थानादि क्रियते / विशे०। यद्वाकदाचित्तस्करर्मुखिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि च्यवन न० / च्युतिश्च्यवनम् / वैमानिकज्योतिश्चक्राणां मरणे, प्रावृण्वन्तीत्वेत् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं भवति। प्रव०५३ द्वार।। "एगे चयणे" च्यवनमे क जीवापेक्षया नानाजीवापेक्षया च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy