SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ चम्म 1122 - अभिधानराजेन्द्रः - भाग 3 चम्मकोस कादिचतुर्गुरुकान्तं प्रायश्चित्तमुक्तं, तथा आज्ञाभने चतुर्गुरु, अनवस्थायां एतावतां खण्डानां ग्रहणे मासलघु प्रायश्चित्तम्, असमाचारीचतुर्लघु, मिथ्यात्वेचतुर्लघु, आत्मविराधनायां चतुर्गुरु, संयमविराधनायां निष्पन्नमित्यर्थः / मुच्यमानेषु चैतावत्सु खण्डेषु महान् सूत्रार्थयोः कायनिष्पनमेवभाज्ञादिभिः पदैरभीक्ष्णं सेवानिष्पन्ना वा प्रायश्चित्तस्य परिमन्थो भवति। आह-यद्येवं ततः कियन्ति खण्डानि क्रियन्ते इत्याहवृद्धिर्भवति। बृ०३ उ०। द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिबद्धे खण्डे कर्तव्ये मध्यभागी जे भिक्खू कसिणाणि चम्माइं धरेइ, धरतं वा साइज्जइ / / 21 / / त्रोटयित्वा खण्डद्वयं विधाय मध्ये बध्यादिना बन्धनीय इत्यर्थः / अथ जे भिक्खू कसिणातिंचम्मातिं धरेति,धरंतं वा सातिजति॥२२॥ पूर्वार्द्धस्य इदं पाठान्तरम्-"मुचंते पलिमंथो, जत्तियमिच्छ तु तत्तिए कसिणमात्रं प्रधानभावे गृह्यते। नि० चू०२ उ०॥ गहणं"। अष्टादशखण्डानि मुञ्चति साधौ महान्पलिमन्धः, ततो कप्पइ निर्गथाण वा निग्गंथीण वा अकसिणाइंचम्माइंधारित्तए यावन्मात्रम् अपरिमन्थाय भवति ताबन्मात्रं गृहीतव्यम्।उत्तरार्द्धप्राग्वत्। वा परिहरित्तए वा।। अथाष्टादशानां खण्डानां करणे कीदृशः परिमन्थो - कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अकृत्स्नानि चर्माणि धारयितुंवा भवति?, इत्याह - परिहतुवा इति सूत्रार्थः। पडिलेहापडिमंथो, णदिमादुदए य मुंच बंधंते। अथ भाष्यम् - सत्थफिडणेण तेण, अंतरविधे च डंकणता॥ अकसिणचम्मग्गहणे, लहुओ मासो उदोस आणादी। यावदष्टादश खण्डानि द्विसंध्यं प्रत्युपेक्षते तावत् सूत्रार्थयोः परिमन्थो वितियपदेंघेप्पमाणे, अट्ठारस जाव उक्कोसा। भवति, नद्याधुदकमेव तितीर्घश्च यावदष्टादश खण्डानि मुञ्चति, यद्यपि सूत्रे अनुज्ञातं तथाऽपिन कल्पते अकृत्स्नं चर्म प्रति गृहीतुं, यदि उत्तीर्णश्च यावत्तानि भूयोऽपि, बध्नाति, तावत्सार्थान् स्फिटति, गृह्णाति ततो लघुमासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः। द्वितीयपदेतु स्फिटितश्च स्तेनानां गम्यो भवति। बध्नतां खण्डानामन्तरेषु च कण्टपूर्वोक्तैरध्वादिभिः कारणैरकृत्स्ने गृह्यमाणे विधिरभिधीयते। तत्र नोदकः कैर्विद्धन बहुबन्धघर्षण वा पादयोः डको भवेत्, यत एवमतः पूर्वोक्तनीत्या प्राह-यद्यकृत्स्नं गृहीतु कल्पते ततो द्वयोरुपानहोरुत्कर्षतोऽष्टादश, खण्डद्वयं विधेयम्। खण्डानि यावत् कर्त्तव्यानि। कथं पुनस्तद्बन्धनीयमित्याह - इदमेव व्याचष्टे - तज्जायमतज्जायं, दुविहं तिविहं व वंधणं तस्स। आकसिणमट्ठारसगं, एगपुड विवण्णा एगवंधं च / तज्जायम्मि वि लहुओ, तत्थ वि आणादिणो दोसा।। तं कारणम्मि कप्पनि, णिक्कारणधारणे लहुओ / / तस्य चर्मखण्डद्वयस्य तज्जातम् अतज्जातं वा बन्धनं भवति, तज्जातं अकृत्स्नं नाम अष्टादशभिः खण्डः कृतं, तदप्येकपुटमेकतलं, विवर्ण नाम-तस्मिन् चर्मणि जात, वध्यादिबन्धनमित्यर्थः / तद्विपरीत विवर्णाट्यम, एकबन्धं च तद्द्यदिबन्धनोपेतम्, एभिः चतुर्भिः पदैर्यथाक्रम दवरकादि अतज्जातम् / एतच्चद्विविधं त्रिविध वा भवति, द्वौ वा त्रयो वा सकलप्रमाणवर्णबन्धनैः कृत्स्नता परिहृता, तदेवविधमकृत्स्नं कारणे बन्धादातव्या इति भावः / अत्र प्रथममतजातेन दवरकादिना बन्धनाय धारयितु कल्पते, अथ निष्कारणे धारयति ततो लघुमासः। एषा पुरातनी यदि तज्जातेन बध्यादिना बध्नाति ततो मासलघु, तत्राप्याज्ञादयो दोषा गाथा। भवन्ति। बृ०३उ०। पं० भा०। अङ्गुष्ठाङ्गुल्यो-राच्छादनरूपे स्फुरके, अथैनां व्याख्याति जी०१ प्रति० / भ० / (मानुष्यदौर्लभ्ये चर्मदृष्टान्तः 'माणुसत्त' शब्दे जइ अकसिणस्स गहणं, भाए काउं कमेण अट्ठदस। वक्ष्यते) एगपुडविवण्णेहि य, जहिं तहिं वंधते कब्जे / / चम्मकम्म (ण) न० (चर्मकर्मन्) 1 चर्मनिर्माणपरिज्ञानात्मिकाया यद्यकृत्स्नस्य चर्मणो ग्रहणं कर्तव्यं तत उपानहावष्टादशभागान् / षष्टिकालायाम, कल्प०७ क्षण / स०। वक्षयमाणक्रमेण कृत्वातैः खण्डरेकपुरैः विवणश्चशब्दादेकबन्धैश्च यत्र चम्मकरगन० (चर्मकरक)। गालनोपकरणे, “गालिंति तवं तु करगेण / यत्र पादप्रदेशे आबाधा, तत्र तत्र कार्ये समुत्पन्ने बध्नीयात्। प्रासुकं द्रव्यं पानकं च चर्मकरकेण गालयन्ति। नि० चू०२ उ०। कथं पुनरष्टादश खण्डानि भवन्तीत्युच्यते - चम्मकिम न० (चर्मकिट)। चर्मव्यूते खट्वादिके, भ०१३ 106 उ०। पंचंगुल पत्तेयं, अंगुट्टमहे य उट्ठखंडं तु। चम्मकोस पुं० (चर्मकोश)। छविकोशे, तं०। पाणित्र छल्लकादौ, सत्तममग्गतलं वा, मज्झऽटुं पण्हिया णवमं / / आचा०२ श्रु०२ अ०३ उ०। इहैकस्य पादस्य पञ्चानामङ्गुलीनां बन्धनाय प्रत्येकमेकैकं खण्ड अंगुट्ट अवरफाणु, नह कोसगछेयणं तु जे वद्धा। कर्त्तव्यम्, अङ्गुष्ठास्याधः षष्ठं खण्डम, अग्रतले सप्तम, मध्यतले अष्टमम्, ते छिन्नसंधणट्ठा, दुखंडसंधारणहेतुं वा / / पार्णिकायां नवमम् / एवं द्वितीयस्या अप्युपानहो नव खण्डानि, चर्ममयः कोशः चर्मकशः, सोऽङ्गुष्ठस्य, यदि वा अवरफाणू पाणिका, सर्वोण्यप्येवमष्टादश खण्डानि भवन्ति। तस्याः परिरक्षणाय ध्रियते / अथवा-नखरदनादेरौप ग्रहिकोपकरणएवं परेणोक्ते सति सूरिराह - विशेषस्य चर्ममयः कोशश्चर्मकोशः, ये तु बन्धास्ते चर्मपरिच्छेदनएवइयाणं गहणे,मासो मुचंति होति पलिमंथो। कमित्युच्यन्ते, ते च छिन्नसंधानार्थमथवा द्विखण्डसंधानहेतोर्धियन्ते। वितियपऍ घेप्पमाणे, दो खंडा मज्झपडिवंधा!! व्य०८ उ01
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy