SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ चमरचंचा 1117 - अभिधानराजेन्द्रः - भाग 3 चमरचंचा स्तम्भानां मूलपादाः, नवरं वनखण्डवर्णकस्त्येवम्-“से णे वणखंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेयसभे परिक्खेवेणं किण्हे किण्होभासे” इत्यादि / (बहुसमरणिज्जे त्ति) अत्यन्तसमो रमणीयश्चेत्यर्थः। [वण्णओ ति] वर्णकस्तस्य वाच्यः / स चायम्-“से जहानामए आलिंगपुक्खरेइ वा" आलिङ्गपुष्कर, मुरजमुख, तद्वत्सम इत्यर्थः / “मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा आयसमंडलेइ वा चंदमंडलेइ वा" इत्यादि / [पासायवडिसए ति] प्रासादोऽवतंसक इव शेखरक इव प्रधानत्वात्प्रासादावतंसकः / "पासायवण्णओ ति" प्रासादवर्णको वाच्यः / स चैवम्-"अब्भुग्गयभूसियपहसिए" अभ्युद्गतमभ्रोद्गतं वायथा भवत्येवमुच्छ्रितः, अथवामकारस्यागमिकत्वात् अभ्युद्गश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः। तथा प्रहसिस इव प्रभापटलपरिगततया प्रहसितः प्रभया वा सितः शुक्लः संबद्धो वा प्रभासित इति। (मणिकणगरयणभत्ति चित्ते) मणिकनकरत्नानां भक्तिभिर्विच्छित्तिभिश्च चित्रो विचित्रो यः स तथा इत्यादि। (उल्लोयभूमिवण्णओ ति) उल्लोचवर्णकः प्रसादस्योपरिभागवर्णकः / स चैवम्"तस्स णं पासायवडिसगस्स इमेयारूवे उल्लोए पन्नत्ते पउमलयभत्तिचित्ते० जाव सव्वतवणिजमए अच्छे० जाव पडिरूवे"। भूमिवर्णकस्त्वेवम्-“तस्सणंपासायवडिंसयस्स बहुमरमणिज्जे भूमिभागे पण्णत्ते / तंजहा-आलिंगपुक्खरेइवा" इत्यादि। (सपरिवारं ति) चमरसम्बन्धिपरिवारसिंहासनोपेतम् / तच्चैवम्-"तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थणंचमरस्स चउसट्ठीए सामाणियसाहस्सीणं चउसट्ठी भद्दासणसाहस्सीओ पन्नत्ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीण सपरिवाराणं पंचभद्दासणाई सपरिवाराई, दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीस भद्दासणसाहस्सीओ, एवं दाहिणेण मज्झिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिणपश्चच्छिमेणं वाहिरियाए वत्तीस पचच्छिमेणं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई, चउदिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसट्ठीओ ति" "तेत्तीसंभोमत्ति" वाचनान्तरे दृश्यते, तत्र भौमानि विशिष्टस्थानानि, नगराकाराणीत्यन्ये। (उयरियतलेण ति) गृहस्य पीटबन्धकल्पम्। (सव्वप्पमाणं वेमाणियपमाणस्स अद्धं नेयव्व त्ति) अयमर्थः-यत्तस्यां राजधान्यां प्राकारप्रासादसभादि वस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधर्मवैमानिकविमानप्रकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्ध नेतव्यम् / तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि, तदन्ये चत्वार-स्तत्परिवारभूताः सार्द्ध द्वे शते, प्रत्येकं च तेषां चतुर्णामप्यन्ते परिवारभूताश्चत्यारः सपादं शतम्, एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टिः एवमन्ये सपादेकत्रिंशत, इद तुमूलप्रासादः सार्द्ध द्वे योजनशते, एवमर्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि, पञ्च च / योजनस्याष्टांशाः / एतदेव वाचनान्तरे उक्तम्-"चत्तारि परिवाडीओ पासायवडिसगाणं अद्धरूहीणाओ ति: "एतेषां च प्रासादानां चतसृष्यपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति / एतेभ्यः प्रासादेभ्यः उत्तरपूर्वस्यां दिशि सभा, सुधा, सिद्धायतनमुपपातसभा, हृदोऽभिषेकसभा, अलङ्गारसभा, व्यवसायसभा चेति / एतानि न सुधर्मसभादीनि सौधर्भवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षटत्रिंशद्योजनानि, पञ्चाशदायामो, विष्कम्भश्च पञ्चविंशतिरिति / एतेषां च विजयदेवसम्बन्धिनामिव अणेगखंभसयसण्णिविट्ठा अन्भुग्गयसुकयवइरवेइया" इत्यादि वर्णको वाच्यः। तथा "दाराणं उप्पिं वहवे अट्ठमंगलगा ज्झया छत्ताइछत्ता" इत्यादिरलङ्गरश्च सभादीनां वाच्यः / सर्वचजीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्स वाव्यं, यावदुपपातसभायां सङ्कल्पश्चाभिवोत्पन्नस्य किं मम पूर्व पश्चादा कर्तुं श्रेय इत्यादिरूपः, अभिषेक श्चाभिषेक सभायां महा सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्गाकृता अलङ्कारसभायाम्, व्यवसायश्च व्यवसायसभायाम्, पुस्तकवाचनतोऽचनिकाच सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामानि कादिपरिवारोपेतस्य चमरस्य परिवारश्च सामानिकादि ऋद्धिमत्त्वं च "एवं महिड्डिए " इत्यादिवचनैर्वाच्यमस्येति, एतच वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एव / भ०२ श०८ उ०। कहि णं भंते ! चमरस्स असुरिंदस्स असुररण्णो चमरचंचा णामं आवासे पन्नत्ते ? गोयमा! जंबूदीवे दिवे मंदरस्स पव्वयस्स दाहिणेणं असंखेजे दीवसमुद्दे एवं जहा वितियसए सभाउद्देसए वत्तव्वया सवेव अपरिसेसा णेतव्वा, णवरं इमं णाणत्तं० जाव ते गिच्छि कूडस्स उप्पायपव्वयस्स चमरचंचा रायहाणी चमरचंचस्स आवासपव्वयस्स अण्णेसिंच बहूणं सेसं तं चेव० जाव तेरसय अंगुलाई अद्धंगुलं किंचिविसेसाहिया परिक्खेवेणं तीसे णं चमर चंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छकोडिसए पणपण्णे च कोडीओ पणतीसं च सयसहस्सा पण्णासं च सहस्साइं अरुणोदगसमुद्दे तिरियं वीईवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो चमरचंचा णामं आवासे पण्णत्ते, चउरासीइं जो इणसहस्ससाई आयामविक्खं भेणं दो जोअणसयसहस्सा पण्णटिं च सहस्साइंछच्च वत्तीसे जोणणसए किंचिविसेसाहिए परिक्खेवेणं; से णं एगाए पागारेणं सव्वओ समंता संपरिक्खितं से णं पागारे दिवढं जोअणसयं उद्धं उच्चत्तेणं, एवं चमरचंचा रायहाणी वत्तव्वया भाणियव्वा सभाविहूणा० जाव चत्तारि पासायपंतीओ / चमरे णं भंते ! असुरिंदे असुरराया चमर चंचे आवासे वसहिं उवेइ? णो इणद्वे समढे। सेकेणं खाइण्णं अट्टेणं भंते ! एवं वुच्चइ चमरचंचे आवासे गोयमा ! से जहाणामए इहे व मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा णिजाणियलेणाइवा धारवारियलेणाइ वा तत्थ णं वहवे मणुस्सा य मणुस्सीओ य आसयंति, सयंति, जहा रायप्पसेणइज्जे०जाव कल्लाणफलवित्तिविसेसं पचणुब्भवमाणा विहरंति, अण्णत्थ पुण वसहिं उर्वे ति, एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डारतिपत्तियं,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy