________________ चमरचंच 1116 - अभिधानराजेन्द्रः - भाग 3 चमरचंचा प्रधानं वारि जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम्। (आसयंति त्ति) आश्रयन्ते ईषद्भजन्ते (सयंति त्ति) श्रयन्ते अनीषद्धजन्ते। अथवा (आसयंति) ईषत्स्वपन्ति (सयंति) अनीषत्स्वपन्ति (जहा रायप्पसेणइज्जे त्ति) अनेन यत्सूचितं तदिदम्-"चिट्ठति" ? ऊर्ध्वस्थानेन तेषु तिष्ठन्ति “निसीयंति" उपविशन्ति (तुयटृति) निषण्णा आसते 'हसंति' परिहास कुर्वन्ति 'रमंति' अक्षादिना रतिं कुर्वन्ति / 'ललंति' ईप्सितक्रियाविशेषान् कुर्वन्ति ‘कीलति' कामक्रीडां कुर्वन्ति 'किट्टति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति 'मोहयंति' मोहन निधुवनं विदधति “पुरा पोराणाणं सुचिन्नाणं सुपरवंताणं सुभाणं कडाणं कम्माणं" इति, व्याख्या चास्य प्राग्वदिति / (वसहिं उवेंति त्ति) वासमुपयान्ति / “एवामेव" इत्यादि। एवमेव मनुष्याणामोपकारिकादिलयनवचमरस्स 3, चमरचञ्चावासो न निवासस्थानं केवलं किं तु (किड्डार-तिपत्तियं ति) क्रीडाया रतिरानन्दः क्रीडारतिः। अथवाक्रीडा च रतिश्च क्रीडारती, सा ते वा, प्रत्ययो निमित्तं यत्र तत्क्रीडारतिप्रत्ययं, तत्रागच्छतीति शेषः / भ०१३ श०६ उ०। दश०। चमरचंचा स्त्री० (चमरचञ्चा) रत्नप्रभापृथिव्याः चमरस्यासुरराजस्स राजधान्याम्, स्था०५ ठा०३ उ०। कहि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो सभा सुहम्मा पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जदीवसमुदं वीईवइत्ता अरुणवरदीवस्स वाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं वायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररण्णो तिगिच्छ कू डे नाम उप्पायपव्वए पण्णत्ते, सत्तरसएकवीसे जोयणसए उद्धं उच्चत्तेणं चत्तारितीसे जोयणसए कोसं च उव्वेहेणं गोथूमस्स आवासपव्वयस्स पमाणेणं णेयव्यं, नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं, मूले दसवावीसे जोयणसए विक्खंभेणं, मज्झे चत्तारि चउवीसे जोयणसए विक्खंभेणं, उवरि सत्ततेवीसे जोयणसए विक्खंभेणं, मूले तिण्णि जोयणसहस्साइं, दोण्णि य वत्तीसुत्तरे जोयणसए किंचि विसेसूणे परिक्खेवेणं, मज्झे एगं जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं, उवरि दोण्णि य जोणयसहस्साइं दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं०, जाव मूले वित्थमे मज्झे संखित्ते उप्पिं विसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे० जाव पडिरूवे, सेणं एगाए पउमवरवेइयाए वणखंडेण य सव्वओ समंता संपरिक्खिसे पउमवरवेइयाए वणखंडस्स य वण्णओतस्स णं तिगिच्छकूडस्स उप्पायपव्वयस्स उप्पिं बहुजमरमणिज्जे भूमिभागे पण्णत्ते, वन्नओ-तस्स णं बहुसमरमणिज्जस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडिंसएपण्णत्ते, अड्डाइजाइंजोयणसयाइं उड्ढे उच्चत्तेणं, पणवीसं जोयणसयाई विक्खंभेणं, पासायवन्नओ उल्लोयभूमिवन्नओ अट्ठजोयणाणि मणिपेढिया चमरस्स सीहासणं सपरिवार माणियव्वं, तस्स णं तिगिच्छकूडस्स दाहिणेणं छक्कोहिसए पणवण्णं च कोडीओ पणतीसं च सयसहस्साई पण्णासं च सहस्साई जोयणाई अरुणोदए समुद्दे तिरियं वीईवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयसहस्साई उग्गाहित्ता तत्थ णं चमरस्म असुरिंदस्म असुररण्णो चमरचंचा नामं रायहाणी पण्णत्ता, एवं जोयणमयसहस्सं आयामविक्खंभेणं जंबूदीवप्पमाणा उवरियतलेणं सोलसजोयणसहस्साई आयामविक्खंभेणं, पन्नासं जोयणसहस्साइं पंच य सत्ताणउयजोयणसए किंचि विसेसूणे परिक्खेवेणं, सव्वप्पमाणं वेमाणियस्स पमाणस्स अद्धं नेयव्वं / "कहि णं" इत्यादि / (असुरिंदस्स त्ति) असुरेन्द्रस्य स चेश्वर तामात्रेणाऽपि स्यादित्याह-असुरराजस्य वशवयंसुर निकायस्येत्यर्थः [उप्पायपव्वए ति] तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति / “गोथूभस्स" इत्यादि / तत्र गोस्तूभो लवणसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतः,तस्य चादिमध्यान्तेषु विष्कम्भप्रमाणपिदम्"कमसो विक्खंभो से, दसवावीसाइ जोयणसयाइं / सत्तसए ते वीसे, चत्तारि सए य चउवीसे” ||1 / इहैव विशेषमाह-"नवरं" इत्यादि / ततश्चेदमापन्नम्-“मूले दसवावीसे जोयणस्स विक्खंभेणं मज्झे चत्तारि चउवीसे उवरि सत्ततेवीसे मूल तिन्नि जोयणसहस्साई दोन्नि यवत्तीसुत्तरे जोयणसए किंचि विसेसूणे परिक्खेवेणं मज्झे एग जोयणस-हस्सं तिष्णि व इगुयाले जोयणसए किंचि विसेसूण परिक्खेवेणं उवरि दोषिण जोयणसहस्साई दोन्नि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवणं" पुस्तकान्तरे त्वेतत्सकलमस्त्ये वेति। (वरवइरविग्गहिए त्ति) वरवज्रस्येव विग्रह आकृतिर्यस्य सस्वार्थिकप्रत्यये सति वरखज्रविग्रहिको मध्यक्षाम इत्यर्थः / एतदेवा-"महामउंदें" इत्यादि / मुकुन्दो वाद्यविशेषः। (अच्छे त्ति) स्वच्छः आकाशस्फटिकवत्, यावत्करणादिदं दृश्यम्-"सण्हे" श्लक्ष्णः श्लक्षणपुद्गलनिवृतत्वात् 'लण्हे' मसृणः 'घडे' घृष्ट इव घृष्टः खरशाणया प्रतिमेव 'मटुं' मृष्ट इव मृष्टः सुकुमारशाणया प्रतिमेव प्रमार्जनिकयेव वा शोधितोऽत एव 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निककडच्छाएं निरावणदीप्तिः 'सप्पभे' सप्रभावः 'समिरिईए' सकिरणः 'सउनओए' प्रत्यासन्नवस्तूद्योतकः, (पासाईए पउमवरवेइयाएवणखंडस्स यवण्णओ त्ति) वेदिकावर्णको यथा-"साणं पउमवरवेइया अखंजायेणं उद्धं उच्चत्तेणं पंचधणुसंयाई विक्खंभेणं सव्वरयणामईतिगिच्छगकूडउवरितलपरिक्खेवसमापरिक्खेवेणंतीसेणं पउमवरवे-इयाए इमेयालये वण्णावासे पण्णत्ते" वर्णकव्यासो वर्णकविस्तरः “वइरामया नेमा" इत्यादि। (नेम त्ति)