SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ चमर 1115 - अभिधानराजेन्द्रः - भाग 3 चमरचंच जे भागे गच्छइ / चमरस्स णं भंते ! असुरिंदस्स असुररण्णो उद्धं तिरियं च गइविसयस्स कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले विसेसाहिए वा ? गोयमा! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उद्धं उप्पयइ, एक्केणं समएणं तिरिय संखेजे भागे गच्छइ, अहे संखज्जे भागे गच्छइ, सक्के देविंदे देवराया उड्वं उप्पयइ, एक्केणं समएणं तं वजे दोहिं तं चमरे तिहिं वज जहा / सक्कस्स तहेव, नवरं विसेसाहियं कायव्वं, सक्कस्स णं भंते ! देविंदस्स देवरण्णो उवयणकालस्स य उप्पयणकालस्स य कयरे कयरेहिंतो अप्पे बा बहुए वा तुल्ले वा विसेसाहिए वा ? गोयमा! सव्वत्योवे सक्कस्स देविंदस्स देवरणो उड्डे उप्पयणकाले उवयणकाले संखेज्जगुणे, चमरस्स वि जहा सक्कस्स, णवरं सव्वत्थोवे उवयणकाले उप्पयणकाले संखेज्जगुणे / वजस्स पुच्छा? गोयमा ! सव्वत्थोवे उप्पयणकाले उवयणकाले विसेसाहिए। एयस्स णं भंते ! वजस्स वाहिवइस्स चमरस्स य असुरिंदस्स असुररण्णो उवयणकालस्सय उप्पयणकालस्स य कयरे कयरेहिंतो अप्पे वा०४ ? गोयमा ! सक्कस्स य उप्पयणकाले चमरस्स उवयणकाले, एस णं दोण्ह वि तुल्ले सव्वत्थोवे सक्कस्स य उवयणकाले वज्जस्स य उप्पयणकाले एस णं दोण्हं वि तुल्ले संखेज्जगुणे, चमरस्स य उप्पयणकाले, वजस्स य उवयणकाले, एस णं दोण्ह वि तुल्ले विसेसाहिए, तए णं से चमरे असुरिंदे असुरराया वज्जभयविप्पमुक्के सक्केणं देविंदेणं देवरणो महया अवमाणेणं अवमाणिए समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि उवहयमणसंकप्पे चिंतासोयसागरसंपविढे करयलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठीए ज्झियाइ, तए णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववण्णया देवा ओहयमणसंकप्पं० जाव झियाइमाणं पासइ, पासइत्ता करयल० जाव एवं वयासी। किण्हं देवाणुप्पिया ! उवहयमणसंकप्पा० जाव झियायह? तएणं से चमरे असुरिंदे असुरराया ते सामाणियपरिसोववण्णए देवे एवं वयासी-एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सक्के देविंदे देवराया सयमेव अचासाइए, तएणं तेणं परिकुविएणं समाणेणं ममं वहाए वज्झे / निसिढे, तं भदं णं भवतु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स, जस्सम्मि पभावेण अकिटे अव्वहिए अपरिताविए इहमागए, इह समोसढे, इह संपत्ते, इहेव अज्ज उवसंपज्जित्ता णं | विहरामि, तं गच्छामो णं देवाणुप्पिया, समणं भगवं महावीरं वंदामो ! नमसामो० जाव पजुवासामो त्ति कट्ट चउसट्ठीए सामाणीयसाहस्सीहिं० जाव सव्विड्डीए० जावजेणेव असोगव रपायवे जेणेव ममं तेणेव उवागच्दइ, उवागच्छइत्ता ममं तिक्खुत्तो आयाहिणपयाहिणं० जाव नमंसित्ता एवं वयासी-एवं खलु मंते ! मए तुम नीसाए सक्के देविंदे देवराया सयमेव अचासाइए० जाव तं भद्द णं भवतु देवाणुप्पियाणं जस्सम्मि पभावेण अकिटे०जाव विहरामि, तं खामेमि णं देवाणुप्पिया ! जाव उत्तरपुरच्छिमं दिसीभार्ग अवक्कमइ, अवक्कमइत्ता० जाव वत्तीसइवद्धं नट्टविहिं उवदंसेइ, उवदंसेइत्ता जामेव दिसिं पाउन्भए तामेव दिसिं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेणं असुररण्णो सा दिव्वा देविड्डी लद्धा पत्ता 'अभिसमण्णगया ठिई सागरोवमं महाविदेहे बासे सिज्झिहिइ० जाव अंतं काहिइ। भ०३ श०२ उ०। (विकुर्वणावक्तव्यता 'विउव्वणा' शब्दे) (चमरस्याग्रमहिष्यः 'अग्गमहिसी' शब्दे प्रथमभागे 166 पृष्ठे उक्ताः) ('परिसा' शब्दे त्रिविधा पर्षत्) "चमरस्स णं असुरिंदस्स असुररण्णो तिगिच्छिकूडं उप्पायपव्वए सत्तरसएक्कवीसाइं जोयणसयाइं उड्ढे उच्चत्तेणं पण्णत्ता।" स०१७ सम० / ('सामाणिय' शब्दे सामानिकदेवाः) चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तिगिच्छकूडे उम्पायपव्वए मूले दसवावीसे जोयणसए विक्खंभेणं पण्णत्ता। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारण्णो सोमप्पभे उप्पायपव्वए दसजोयणसयाई उड्डे उचत्तेणं दसगाउयसयाइं उव्वेहेणं मूले दसजोयणसयाई विक्खंभेणं पण्णत्ता / स्था०१० ठा०। चामर न०। चमर्या इदम् अण्। “वाऽव्ययोत्खातादावदातः"।१६७। इत्याकारस्याकारः / चमरीपुच्छे, प्रा०१ पाद। चमरचंच पुं० (चमरचञ्च)। चमरस्थावासपर्वते. (भ०) चमरे णं भंते ! असुरिंदे असुरराया चमरचंचे आवासे वसहिं उवेइ? णो इणढे समढे / से केणं खाइण्णं अद्वेणं भंते ! एवं वुचइ-चमरचंचे आवासे 2? गोयमा ! से जहा णामए इहेव मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा णिज्जाणियलेणाइवाधारवारियलेणाइ वा तत्थ णं वहवे मणुस्सा य मणुस्सीओ अ आसयंति, सयंति जहा रायप्पसेणइज्जे० जाव कल्लाणफलवित्तिविसेसं पत्रणुब्भवमाणा विहरंति, अण्णत्थ पुण वसहिं उवेंति, एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अण्णत्थ पुण वसहिं उवेति, तेणतुणं० जाव आवासे / / (उबगारियले णाई व त्ति) औपकारिकलयनानि प्रासादादिपीठ कल्पानि / (उजाणियलेंणाइव ति) उद्यानगलजनानामुपकारक गृहाणि नगरप्रवेशगृहाणि वा (णिज्जाणियलेणाइ व त्ति) नगरनिगमगृहाणि (धारवारियलेणाइ व ति) धारा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy