________________ चमर 1114 - अभिधानराजेन्द्रः - भाग 3 चमर वजं परामुसइ, परामुसइत्ता तं जलंतं फुडेंतं तडतमंतं उक्कासहस्साई विणिंमुयमाणं विणिंमुयमाणं जालासहस्साई मुयमाणं इंगालसयसहस्साइं पविक्खिरमाणं पविक्खिरमाणं फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिहिपडिघायं पि पकरेमाणं हुयबहअतिरेगतेयदिप्पंतं जइणवेगं फुल्लकिंसुयसमाणं महन्मयं भयंकरं चमरस्स असुरिंदस्स असुररण्णो वहाए बझं निसिरइ। तएणं से चमरे असुग्देि असुरराया तं जलंतं० जाव भयंकरं वजमभिमुहं आवयमाणं पासइ, पासइत्ता झियाइ पिहाइ पिहाइज्झियाइ झियाइत्ता पिहाइत्ता तहेव संभग्गमउम-- विडए सालंवहत्थाभरणे उड़े पाए अहोसिरे कक्खागयसेयं पि व विणिं मुयमाणे मुयमाणे ताए उक्किट्ठाए० जाव तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं वीईवयमाणे वीईवयमाणे जेणेव जंबूद्दीवे दीवे० जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छइत्ता भीए भयगग्गरसरे भगवं सरणं मे त्ति वुयमाणे ममं दोण्हं वि पायाणं अंतरंसि ज्झत्ति वेगेणं समोवडिए तएणं तस्स सक्कस्स देविंदस्स देवरण्णो इमेयारूवे अन्भत्थिए० जाव समुप्पज्जित्था, णो खलु पभू चमरे असुरिंदे असुरराया, णो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो णिस्साए उड्डे उप्पइत्ता० जाव सोहम्मे कप्पे, णण्णतथि अरहंते वा अरहंतचेइयाणि वा अणगारे वा भावियप्पाणो णीसाए उड्ढे उप्पयइ० जाव सोहम्मे कप्पे, तं महादुक्खं खलु तहारूवाणं अरहताणं भगवंताणं अणगाराण य अचासायणयाए त्ति कट्ट ओहिं पउंजइ, पउंजइत्ता ममं ओहिणा आमोएइ, आभोएइत्ता हा हा अहो हतो अहमसि त्ति कट्ट ताए उक्किट्ठाए० जाव दिव्वाए देवगईए वजस्स वीहिं अणु गच्छमाणे अणु गच्छमाणे तिरियमसंखेज्जाणं दीवसमुदाणं मज्झं मज्झेणं० जाय जेणेव असोगवरपायवे जेणे व ममं अंतिए तेणेव उवागच्छइ, उवागच्छइत्ता ममं च णं चउरंगुलमसंपत्तं वजं पडिसा हरइ, अवि या इमे गोयमा ! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वजं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेइत्ता वंदइ, नमसइ, नसंइत्ता एवं वयासी-एवं खलु मंते / अहं तुम्भं नीसाए चमरेणं असुरिंदेणं असुररण्णो सयमेव अचासाइए, तए णं मए कुविएणं समाणेणं चमरस्स असुरिंदस्स असुररणो बहाए वजे निसिहे, तएणं मम इमेयारूवे अब्भत्थिए० जाव समुप्पज्जेत्था, णो खलु पभू चमरे असुरिंदे असुरराया तहेव० जाव ओहिं पउजामि, देवाणुप्पिए | ओहिणा आभोएमि, हा हा जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि, वज्जपडिसाहरणट्ठयाए णं इहमागए, इह समोसढे, इह संपत्ते, इहेव अज्ज उवसंपज्जित्ता णं विहरामि, तं खामेमि णं देवाणुप्पिया ! रश्मंतु मं देवाणुप्पिया ! खंतुमरिहंतु णं देवाणुप्पिया ! नाइभुञ्जो 2 एवं करणायाए ति कट्ठ ममं वंदइ नमंसइ, नमसइत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ अवकमइत्ता वामेणं पादेणं तिक्खुत्तो भूमिंदालेइ, चमरं असुरिंदं असुरराय एवं वयासीमुक्कोसिणं भो! चमरा असुरिंदा असुरराया समणस्स भगवओ महावीरस्स पभावेणं नाहि ते दाणिं ममाओ भयमत्थि त्ति कट्ट जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए भंते त्ति ! भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसइ, नमसइत्ता एवं वयासीदेवे णं भंते ! महड्डीए महज्जुइए० जाव महाणुभागे पुवामेव पोग्गलं खिवित्ता पभूतमेव अणुपरियट्टित्ता णं गिणिहत्तए ? हंता पभू / से केणढेणं भंते ! जाव मेण्हित्तए? गोयमा ! पोग्गलेणं खिवित्ते समाणे पुव्वामेव सिग्घगई भवित्ता तओ पच्छा मंदगई भवइ, देवे णं महिड्डीए पुट्विं पि पच्छा वि सीहे सीहगई चेव तुरिए तुरियगई चेव, से तेणढेणं० जाव पभू गेण्हित्तए। जइणं भंते ! देवे महिड्डीए० जाव अणुपरियट्टित्ता णं गेण्हित्तए, कम्हा णं भंते ! सक्केणं देविंदेण देवरण्णा चमरे असुरिंदे असुरराया नो खलु संचाएइ साहत्थिं गेण्हित्तए ? गोयमा ! असुरकुमाराणं देवाणं अहेगइविसए सिग्घे चेव तुरिए चेव, उर्ल्ड गतिविसए अप्पे चेव मंदे मंदे चेव, वेमाणियाणं देवाणं उड्खं गति विसए सीहे सीहे चेव तुरिए तुरिए चेव, अहेगतिविसए अप्पे अप्पे चेव मंदे मंदे चेव, जावइयं खित्तं सक्के देविंदे देवराया उड़े उप्पयइ एक्केणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरण्णो उड्डलो यंकंडए संखेज्जगुणे०जावइयं खेत्तं चमेर असुरिंदे असुरराया अहे उवइय एक्कणं समएणं तं सक्के दोहिं जं सके दोहिं तं वजे तिहिं सव्वत्थोवे चमरस्स असुरिंदस्स असुररण्णो अहोलोयकंडए उडलोयकंडए संखेजगुणे एवं खलु गोयमा ! सक्केणं देवरण्णो चमरे असुरिंदे असुरराया नो संचाएइ साहत्थिं गिणिहत्तए, सक्कस्स णं भंते ! देविंदस्स देवरण्णो उड्ढे अहो तिरियं च गइविसयस्स कयरे कयरेहिंतो अप्पे वा वहुए वा तुल्ले वा विसेसाहिए वा? गोयमा! सव्वत्थोवे खेत्तं सक्के देविंदे देवराया अहे उवपइ, एक्कणं समएणं तिरियं संखेज्जे भागे गच्छइ, उळ संखे