________________ चमर 1113 - अभिधानराजेन्द्रः - भाग 3 चमर विडिए० जाव दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए उप्पिं अप्पुस्सुए दिव्वाइं भोगभोगाइं मुंजमाणे विहरइ, एवं संपेहेइ, संपेहेइत्ता सामाणियपरिसोववण्णए देवे सद्दावेइ, सद्दावेइत्ता एवं वयासी-केस णं एस देवाणुप्पिया ! अपत्थियपत्थिए० जाव मुंजमाणे विहरइ ? तए णं से सामाणियपरिसोववण्णगा देवा चमरेणं असुरिंदेणं असुररण्णो एवं वुत्ता समाणा हट्ठतुढ० जाव हयहियया करयलपरिग्गहिंय दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावेंति, वद्धावेंतित्ता एवं वयासी-एस णं देवाणुप्पिया! सक्के देविंदे देवराया० जाव विहरइ। भ०३ श०२ उ०। ऊर्द्धमुपपातःतए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरि-1 सोववण्णगाणं देवाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ते रुष्टे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववण्णए देवे एवं वयास / अण्णे खलु भो ! से सक्के देविंदे देवराया, अन्ने खलु भो ! से चमरे असुरिंदे असुरराया महिड्डिए खलु भो ! से सक्के देविंदे देवराया, अप्पिड्डिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवाणुप्पिया ! सक्कं देविंदं देवरायं सयमेव अचासाहित्तए ति कट्ट उसिणे उसिणभूए जाए यावि होत्था / तए णं से चमरे असुरिंदे असुरराया ओहिं पउंजइ, पउंजइत्ता ममं ओहिणा आभोएइ, आभोएइत्ता इमेयारूवे अब्भत्थिए० जाव समुप्पज्जित्था, एंव खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे सुंसुमारपुरे नगरे असोगवणसंडे उजाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पगिण्हित्ता एगराइयं महापडिमं उवसंपज्जित्ता णं विहरइ, तं सेयं खलु मे समणं भगवं महावीरं नीसाए सकं देविंदं देवरायं सयमेव अचासाइत्तए त्ति कट्ट एवं संपेहेइ, संपेहेइत्ता सयणिज्जाओ अन्भुढेइ, अब्भुढेइत्ता देवदूसं परिहेइ, परिहेइत्ता जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ, उवागच्छइत्ता फलिहरयणं परामुसइ, परामुसइत्ता एगे अवीए फलिहरयणमयाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झं मज्झेणं निग्गच्छइ, निग्गच्छइत्ता जेणेव तिगिच्छकूडे उप्पायपव्वए तेणेव उवागच्छइ, उवागच्छइत्ता वेउटिवय समुग्घाएणं समोहणइ, समोहणइत्ता० जाव उत्तरवेउव्वियरूवं विकु व्वइ, ताए उक्किद्वाए० जाव जेणेव पुढविसिलावट्ठए जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छइत्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ०, जाव नमंसित्ता एवं वयासीइच्छामिणं भंते ! तुब्भनीसाए सकं देविंद देवरायं सयमेवं अचासइत्तए त्ति कट्ट उत्तरपुरच्छिमं दिसीभागं अवकमइ, अवक्कमइत्ता वेउदिवयसमुग्घाएणं समोहणइ, समोहणइत्ता० जाव दोचं पि वेउव्वियसमुग्धाएणं समोहणइ, समोहणइत्ता एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालड्वरत्तं भासरासीसंकासं जोयणसयसाहस्सीयं महार्वोदि विउव्वइ, विउव्वइत्ता अप्फोडेइ, अप्फोडेइत्ता वग्गइ, वग्गइत्ता गजइ, गजइत्ता हयहेसियं करेइ, करेइत्ता हत्थिगुलुगुलाइयं करेइ, करेइत्ता रहघणघणाइयं करेइ, करेइत्ता पायदद्दरगं करेइ, करेइत्ता भूमिचवेडं दलयइ, दलयइत्ता सीहनादं नदइ, नदइत्ता उच्छोलेइ, उच्छोलेइत्ता पच्छोलेइ, पच्छोलेइ, पच्छोलेइत्ता तिवतिं छिंदइ, तिवति छिंदइत्ता वामं भुयं ऊसवेइ, ऊसवेइत्ता दाहिणहत्थपएसिणीए अंगुट्ठनहेण य वि तिरिच्छं मुहं विडंवइ, विडंवइत्ता महया महया सद्देणं कलकलरवं करेइ, करेइत्ता एगे अविइए फलिहरयणामयाए उर्द्ध विहासं उप्पइए खोभते चेव अहोलोयं कंपेमाणे व मेयणितलं सा कडूंते व तिरियलोयं फोडेमाणे व अंवरतलं कत्थइ गजइ, कत्थइ विजुयायंते, कत्थइ वासं वासेमाणे, कत्थइ रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे वित्तासेमाणे जोइसिए देवे दुहा विभयमाणे दुहा विभयमाणे आयरक्खदेवे वि पलायमाणे पलायमाणे फलिहरयणअंबरतलंसि वियट्टमाणे वियट्टमाणे विउन्माएमाणे विउब्भाएमाणे ताए उक्किट्ठाए० जाव तिरियमसंखेजाणं दीवसमुदाणं मज्झं मज्झेणं वीईवयमाणे वीईवयमाणे जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडिंसए विमाणे जेणेव सभा सुहम्मा तेणेव उवागच्छइ, उवागच्छइत्ता एगं पायं पउमवरवेइयाए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया महया सद्देणं तिक्खुत्तो इंदकीलं आउमेइ, आउडे इत्ता एवं वयासीकहिणं भो! सक्के देविंदे देवराया, कहि णं ताओ चउरासीइसामाणियसाहस्सीओ० जाव कहिणं ताओ चत्तारि चउरासीओ आयरक्खदेवसाहस्सीओ, कहिणं ताओ अणेगाओ अच्छराकोडीओ, अज्ज हणामि, अज्ज बहेमि, अज महेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु त्ति कट्ट तं अणि8 अंकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसं गिरं निसिरइ / तए णं से सक्के देविंदे देवराया तं अणिटुं० जाव अमणामं अस्सुयपुटवं फरसं गिरं सोचा निसम्म आसुरुत्ते०जाव मिसिमिसेमाणे तिवलियं मिउडिं निलामे साहट्ठ चमरं असुरिंदं असुररायं एवं वयासी-हं भो ! चमरा असुरिंदा असुरराया अप्पत्थियप्पत्थिया० जाव हीणपुण्णचाउद्देसा अज न भवसि नाहि ते सुहसत्थि त्ति कट्ट तत्थेव सीहासणवरगए