________________ चमढ 1112 - अभिधानराजेन्द्रः - भाग 3 चमर मजेमकम्माण्हसमाणचमढचड्ढाः" ||4|110 // इति भुजधातोश्चमढादेशः। 'चमढइ' भुक्ते। भुनक्ति / प्रा०४ पाद। चमढणा स्त्री० (चमढना)। कदर्थनायाम्, उद्वेगे, बृ०१ उ०। औ०। चमढिअत्रि० (चमदित)। विनाशिते, व्य०२ उ०। चमढिजंत त्रि० (चमढायमान) / कदर्थ्यमाने, ओघ० / उद्वेज्यमाने, बृ० 1 उ०। चमर पुं० (चमर)। आरण्ये गवि, प्रश्न०३ आश्र0 द्वार / रा० / जं० / प्रज्ञा० / भ० / औ० / ज्ञा० / सुमतिनाथस्य प्रथमशिष्ये, स०। प्रव० दाक्षिणात्यानामसुरकुमाराणामिन्द्रे, प्रज्ञा०२ / पद। स० / अथ चमरस्योपपातवक्तव्यतातेणं कालेणं तेणं समएणं रायगिहे णयरे होत्था० जाव परिसा पञ्जवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणसि चउसट्ठीए सामाणियसाहस्सीहिं० जाव नट्टविहं उवदंसेत्ता जामेव दिसिं पाउब्भूए तामेव दिसिं भंते त्ति / भ०३ श०२ उ०। असुरकुमाराणां सर्वोऽधिकारः 'असुरकुमार' शब्दे प्रथमभागे 851 पृष्ठे उक्तः) यावदूर्द्धमुपपातःएस वियणं भंते ! चमरे असुरिंदे असुरराया उड्डे उप्पइयपुव्वे० जाव सोहम्मे कप्पे ? हंता गोयमा ! एस वियणं चमरे असुरिंदे असुरराया उड्डे उप्पइयपुटवे० जाव सो हम्मे कप्पे / अहो णं भंते ! चमरे असुरिंदे असुरराया म हिडीए महज्जुतीए० जाव कहिं पविट्ठा कूडागारसाला दिर्सेतो भाणियथ्यो। चमरेणं भंते ! असुरिंदेणं असुररण्णो सा दिव्वा देविड्डी तं चेव किण्णा लद्धा०३? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले वेभेले णामं संनिवेसे होत्था। वण्णओ-तत्थ णं वेभेलसण्णिवेसे पूरणे नामं गाहावई परिवसइ, अड्ढ दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्या, णवरं चउप्पुडयंदारुमयं पडिग्गहयं करेत्ता० जाव विपुलं असणं पाणं खाइमं० जाव सयमेव चउप्पुमयं दारुमयं पडिग्गहयं गहाय मुंभे भवित्ता दाणामाए पव्वज्जाए पव्वइए, पव्वइए विय णं समाणे तं चेव० जाव आयावणभूमीए पचोरुभित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय वेभेलसण्णिवेसे उच्चनीयमज्झिमाई कुलाइं वरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ, कप्पइ मे तं पत्थियपहियाणं दलइत्तए, जं मे दोचे पुडए पडइ, कप्पइ मे कागसुणयाणं दलयित्तए, जं मे तच्चे पुडए पडइ, कप्पइ मे तंमच्छकच्छभागंदलइत्तए, मे चउत्थे पुडए पडइ, | मे त अप्पणा आहारं आहा रत्तेए त्ति कट्ट संपेहेइ, संपेहेइत्ता कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं चउत्थे पुडए पडइतं अप्पणा आहारं आहारेइतएणं से पूरणे वालतवस्सी तेणं उरालेणं विवुलेणं पयत्तेणं पग्गहिएणं वालतवोकम्मेणं तं चेव० जाव वेभेलस्स सण्णिवेसस्समझ मज्झेणं निग्गछइ, निग्गच्छइत्ता पाउयकुंडियमादीयं उवगरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडे इ, एडे इत्ता वे मेलस्स सन्निवेसस्स दाडिणपुरच्छिमे दिसी मागे अद्धनियत्तणियं मंडलं आलिहित्ता संलेहण्णझू सजाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने, तेणं कालेणं तेणं समएणं अह गोयमा! छउमस्थकालियाए एकारसवासपरियाए छटुंछट्टेणं अनिक्खितेणं तवो कम्मेणं संजमेणं अप्पाणं भावेमाणे पुव्वाणुपुट्विं चरमाणे गामाणुग्गमं दूइज्जमाणे जेणेव सुंसुमार पुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव असोयवरपायवे जेणेव पुढवीसिलावट्टएतेणेव उवागच्छामि, उवागच्छामित्ता असोगवरपायवस्स हेढे पुढविसिलावट्टयंसि अट्ठमभत्तं पगिण्हामि दो विपाए साहट्ट वग्घारियपाणी एगपोग्गलनिविदिट्ठी अणमिसनयणे ईसिं पब्भारगएणं कारणं अहापणिहिएहिं गत्तेहिं सव्विंदिएहिं गुत्तेहिं एग राइयं महापडिमं उवसंपजित्ता विहरामि। भ०३ श०२ उ०। उपपातः-- तेणं कालेणं तेण समएणं चमरचंचा रायहाणी अजिंदा अपुरोहिया यावि होत्था, तए णं ते पूरणे वालतवस्सी बहुपडिपुण्णाइंदुवालसवासाइं परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्टि भत्ताइं अणसणाए छेदेत्ता कालमासे कालं किचा चमरचंचाए रायहाणीए उववायसभाए० जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पञ्जत्तीए पज्जत्तिभावं गच्छदातं जहा-आहारपज्जत्तीए० जाव भासामणपज्जत्तीए तए णं से चमरे असुरिंदे असुरराया पंचविहाए पञ्जत्तीए पज्जत्तिभावं गए समाणे उर्बुवीस साए ओहिणा आभोइए० जाव सोहम्मे कप्पे पासइ य, तत्थ सक्कं देविंदं देवरायं मघवं पागसासणं सयक्कउंसहस्सक्खं वजपाणिं पुरंदरं० जाव दसदिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि० जाव दिव्वाइं भोगभोगाई भुंजमाणं पासइ, पासइत्ता इमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगयसंकप्पे समुप्पजित्था, केस णं एस अप्पत्थिपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवजिए हीणपुण्णचाउदस्से जंणं मम इमे एयारूवाए दिव्वाए दे