SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ चक्खुस्सव 1111 - अमिधानराजेन्द्रः - भाग 3 चमढ त्रापि प्रकृष्टपुण्यसंभारजनितसर्वविचक्षुषि समानत्वात्। सम्म०१ काण्ड। | चडवेला स्त्री० (चटवेला)। चपेटायाम्, प्रश्न०२ आश्र० द्वार। चडुयार चक्खुहर त्रि० (चक्षुई (ध))। दृष्ट्याक्षेपकत्वात्, अथवा प्रच्छादनीयाङ्ग- पुं० (चटुकार)। मुखमङ्गलकरे, प्रश्न०३ आश्र० द्वार। दर्शनात् चक्षुहरति धरति वा निर्वर्तयति यद्यूनत्वात्तत्तथा। तथाविधेऽति- चडुल त्रि० (चटुल)। चट-लच् / चञ्चले, चपले च, विद्युति, स्त्री०। शीघ्रऽभिनये, ज्ञा०१ श्रु०१ अ०। वाचा सूत्र बच्चर नं० (चत्वर) / "कुत्तिचत्वरे चः" |8 / 2 / 12 / इति तकारस्थ | चडुलभाव त्रि० (चटुलभाव)। चटुलश्च विविधवस्तुषु क्षणे आकाङ्क्षादिचकारादेशः / प्रा०२ पाद। अनेकरथ्यासङ्गमस्थाने, कल्प०४ क्षण। प्रवृत्तेर्भावाश्चित्तं यस्य स तथा। विषयासक्तचञ्चलचित्ते, प्रश्न०२ द्वार। औ०। रा०। भ० / जं०। विपा०। प्रश्न० / स्था० / रथ्याष्टकमध्ये, | चडुलिया स्त्री० (चडुलिका)। पर्यन्तज्वलिततृणपूलिकायाम्, नं०। ज्ञा०१ श्रु०१ अ०। त्रिपथभेदिस्थाने, ज्ञा०१ श्रु०१ अ०। औ०। “छण्हं चडुधा० (पिष्) / चूर्णने, “पिषेणिवहणिरिणासणिरिणज-रोञ्चचड्डाः” रत्थाण जहि, पवहो तं चचरं विति।" यत्रषण्णां रथ्यानां प्रवहो निर्गमस्तं |4|185 // इति पिषेश्चड्डादेशः। 'चड्डई' पिनष्टि भुज-धा० / भक्षणे, चत्वरं ब्रुवते तीर्थकरगणधराः / बृ०१ उ०।। खादने, “भुजो भुञ्जजिमजेमकम्माण्हसमाण-चमढचड्डाः" *जर्जर त्रि० / “चूलिकापैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयो" 1814110 / इति भुजे: चड्डादेशः / 'चड्डुइ' भुनक्ति / प्रा०४ पाद / ||325 // इति तृतीयस्य स्थाने प्रथमः। जीर्णे, प्रा०४ पाद। पात्रविशेषे, बृ०१ उ०। चचर स्त्री० (चर्चर)। चर्च-अरन् / गौरा-डीए / गीतिभेदे, कुटिलकेशे, चणपुं० (चण)। चणकधान्ये, ज०३ वक्ष०। हर्षक्रीडायाम, साटोपवाक्ये, छन्दोभेदे, वाच० / करध्वनी, "रासे चणइया स्त्री० (चणकिका)। मसूरधान्ये, स्था०५ ठा०३ उ०! चचरीओ य" आव०१ अ०। चणग पुं० (चणक) / सनासवृत्तफलके सस्यभेदे, तत्फलरूपे धान्यभेदे चचसास्त्री० (चर्चसा)। वाद्यभेदे, "अट्ठसयंचचसाणं अट्ठसवं चचसावा- च। (चना) आ० चू०६ अ०॥ यगाणं" / रा०। चणगगाम पुं० (चणक ग्राम) / गोल्लविषये स्वनामख्याते ग्रामे, यत्र चच्चिक्क न० पुं० (स्थासक)। “गोणाऽऽदयः" 8 / 2 / 174aa इति स्थासक चणिद्विजात्मजश्चाणक्यो जझे। आ० म० द्वि०1 आ० चू०1 आ० क०। इत्यस्य 'चचिक' आदेशः / चाकचिक्ये, निलये, च। प्र० ढुं० 2 पाद। चणगपुर न० (चणकपुर)। चणकक्षेत्रं दृष्टवा निवासिते नगरे, यत्क्रमेण चच्वुप्पधा० (अर्पि)। अर्पि-णिच्। समर्पणे, "अप्रल्लि-वचच्चुप्प- राजगृहं नाम नगरं जातम् / आ०क०। आव०। आ० चू०। ती०। पणामाः" ||8||36 / / इत्यर्पर्ण्यन्तस्य चचुप्पादशः / 'चच्चुप्पइ' चणिपुं० (चणि)। चाणिक्याख्यस्य चन्द्रगुप्तमहाराजस्य मन्त्रि णो ब्रह्मणस्य अर्पयति। प्रा०४ पाद। पितरि, आ०क०। आ० चू०। चच्छ धा० (तक्ष)। तनूकरणे, (चाँछना) “तक्षेस्तच्छचच्छरम्प-रम्फाः " वत्त न० (चत्र) / तर्को, ध०२ अधि०। पञ्चा०। ||14|| इति तक्षेः 'चच्छ' आदेशः। 'चच्छई तक्षति। संतनू- त्यक्त त्रि०ा परिहते, उत्त०६ अ01“त्यक्ते परिग्रह साधोः, प्रयाति सकलं करोतीत्यर्थः / प्रा०४ पाद। रजः। “अष्ट०२५ अष्ट। चज धा० (दृश्) / “दृशो निअच्छपेच्छावयच्छावयज्झवज्जसव्य- वत्तदेह त्रि० (त्यक्तदेह)। त्यक्तो निर्ममत्वेन परिचर्याभावेन अवगणितो देक्खौअक्खावक्खावअक्खपुलोएपुलएनिआवआसपासाः" | देहो यैस्ते त्यक्तदेहाः / उत्त०१२ अ०। व्युत्सृष्टशरीरे, संथा। ||८१४१८१इति सूत्रेण दृशेश्चज्जदेशः 'जज्जई' पश्यति प्रा०४ पाद। / वत्तदोस त्रि० (त्यक्तदोष) परिहृतरागादौ, ध०३ अधि०। चट्टसाला स्त्री० (चट्टशाला)। ब्रह्मवटूनामध्ययनशालायाम, वृ०१ उ०। / चत्तालीस स्त्री० (चत्वारिंशत्) / चतुर्गुणितायां दशसंख्यायाम, तीसा चहधा० (आरुह)। "आरुहेश्चडवलग्गौ” |8/4/206 / इति आड्पूर्वस्य | "चत्तालीसा प्रज्ञा०२ पद। रुहधातोश्चड़ादेशः 'चडई' आरोहति। प्रा०४ पाद०। चत्वारिंशत्क त्रि० / चत्वारिंशद्वर्षजाते, “भोगायनीसगस्स उ, चत्तालीचडग पुं० (चटक) / कलविङ्गे पक्षिविशेषे, (चिरकली) प्रज्ञा०१ पद। सस्स विनाण।" तं०। सूत्र०। प्रश्न०। आ०।म०। कोशकारे, कोशकारभवं सूत्रं चटकसूत्रमिति चप्फल त्रि० (मिथ्यावादिन्) / गोणादित्वात्तथादेशः / असत्पलापिनि, लोके प्रतीतम्। अनु०। आ० म०। "रे रे चप्फलया!" रे रे मिथ्यावादिन् ! "गोणादयः" 8/2 / 174 / इति चडगरपुं०(चटकर)। समुदाये, ज्ञा०१ श्रु०१अ०। विस्तरे, भ०६ श०३३ "चप्फल" इत्यादेशः “स्वार्थे कश्च वा" / / 2 / 16 / / इति कप्रत्ययः। उ०। विपा०। आ०म० / विच्छ, “महया प्रडचडगरविंदपरिवखंत"। ज्ञा०१ अनेन वा दीर्घः / कगचज 8/1 / 177 / इति कलुक् “अवर्णो०" श्रु०१ अ०। 18/1:180 / अया० अता० सलुक् “चप्फलयारे" प्रा० 01 पाद। चडगरत्तण न० (चटकरत्व) / अतिप्रपञ्चकथने, “महया चडगरभुणेणं चमकिरिया स्त्री० (चमत्क्रिया)। चमत्कारे, अष्ट०१४ अष्ट। अन्यकहा हणइ। (20," दश०३ अ०1) चमढ धा० (भुज) / पालनाऽभ्यवहारयोः, “मुजो भुब्जजि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy