________________ चक्खुदंसणवडिया 1110- अमिधानराजेन्द्रः - भाग 3 चक्खुस्सव जे भिक्खू इहलोएसु वा रूवेसु दिढेसु वा रूवेसु सुएसु वा | लोचनयुक्ते, त्रि०। विशे०। ('कुलगर' शब्दे अस्मिन्नेव भागे 563 पृष्ठेऽस्य रूवेसु असुएसु वा रूवेसु विण्णएसु वा रूवेसु अविण्णाएसु वा | वक्तव्यतोक्ता) रूवेसुसज्जइ रज्जइ गिज्झइ अज्झोववञ्जइ, सज्जमाणं वा रज्जमाणं | चक्खुम्मेल पुं० (चक्षुर्मेल) / एकस्य चक्षुष उन्मीलनेऽपरस्यनिमीलने, वा गिज्झमाणं वा अज्झोववज्जमाणं वा साइज ||35|| व्य०१ उ०। इहलोइया मणुस्सा, परलोइया हयगयादी पुव्वं पञ्चक्खं दिट्ठा अदिट्टा / चक्खुय पुं० (चाक्षुष) / चक्षुःस्पर्शे दृष्टिगोचरे अभेन्द्रचापादौ, आ० देवादी मणुण्णा जे अणिट्ठा सट्ठाणादी पदा एगट्ठिया / अहवा- म०द्वि०। आसेवणाभावे सज्जणत्ता मणसा पीती गमणं रजुणता सदोसुधलद्धे वि | चक्खुलोल पुं० (चक्षुर्लोल)। चक्षुषा लोलश्चञ्चलः, चक्षुर्वा लोलं यस्य अविरमो गेधी अगमगमणासेवणा वि अज्झुववातो। नि० चू 12 उ०। स तथा / स्तूपादीनालोकयित्वा व्रजति, स्था०४ ठा०४ उ० / चक्खुदंसणावरण न० (चक्षुर्दर्शनावरण)। ६त०। दर्शनावरणकर्मभेदे, "चक्खुलोलए इरियावहियाए पलिमंथू" बृ०६ उ०। यदुदयात् जीवानां चक्षुर्दर्शनं सामान्यग्राही बोधः (स्था०६ ठा०) न अथ चक्षुर्लोलमाहभवतित। स०६ सम०। आलोयणा य कहणा, परियट्टऽणुपेहणा अणाभोए। चक्खूदिहि अचक्खू, सेसिंदिय ओहिकेवलेहिं च। लहुगो य होति मासो, आणादि विराहणा दुविहा॥ दंसणमिह सामन्नं, तस्सावरण तयं चउहा // 10 // स्तूपादीनां लोकनां कुर्वाणः, कथनां धर्मकथां, परिवर्तनां प्रक्षां च कुर्वन् इह चक्षुर्दर्शनं नाम यश्चक्षुषा रूपसामान्यग्रहणं तस्यावरण यद्यनाभोगेनानुपयुक्तो मार्गे व्रजति तदा लघुमासः, आज्ञादयश्च दोषाः, चक्षुर्दर्शनावरणं, चक्षुःसामान्योपयोगावरणमिति यावत् (कर्म०) अत्र च द्विविधा विराधना भवेत्। चक्षुर्दर्शनावरणोदय एकद्वितीन्द्रियाणां मूलन एव चक्षुर्न भवति, चतुः इदमेव भावयतिपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति, तिमि-- आलोएंतो वच्चति, थूभादीणि व कहेति वा धम्म / रादिना वाऽस्पष्ट भवति। कर्म०१ कर्म०। परियट्टणाणुपेहण, न यावि पंथं ति उवउत्तो।। चक्खुदय पुं० (चक्षुर्दय) / चक्षुरिव चक्षुः श्रुतज्ञानं, शुभाशुभार्थवि- स्तूपादीनि आलोकमानो, धर्म कथयन्, परिवर्तनामुत्प्रेक्षां वा कुर्वाणो भागकारित्वात्, तत् दयते इति चक्षुर्दयः / स० / चक्षुरिव चक्षुः विशिष्टः व्रजति / यदा-सामान्येन न च नैवोपयुक्तः पथि व्रजति, एष चक्षुलोल आत्मधर्मस्तत्त्वावबोधनिबन्धनश्रद्धास्वभावः, श्रद्धाविहीनस्या- उच्यते। ऽचक्षुष्मत इव रूपतत्वदर्शनायोगात्, कल्याणचक्षुषीव भवति अस्यैते दोषाःवस्तुतत्त्वदर्शनं तदीयं धर्मकल्पद्रुमस्याबन्ध्यवीजभूतेभ्यो भगवद्भ्य एव। छक्कायाण विराहण, संजमें आयाएँ कंटगादीया। ध०२ अधि० ! तद्ददतीति चक्षुदाः / रा० / न मार्गानुसारिणी श्रद्धा आवडणे भाणभेदो,खद्धे उड्डाह परिहाणी।। सुखेनावाप्यते। चक्षुःसमानश्रुतज्ञानदायकेषुतीर्थकृत्सु. कल्प०१क्षण। अनुपयुक्तस्य गच्छतः संयमे षट्कायानां विराधना भवेत्, चक्खुपडिलेहा स्त्री० (चक्षुःप्रतिलेखा)। चक्षुषाऽवलोकने, नि० / आत्मविराधनायां कण्टकादयः पादयोलगेयुः, विषमे वा प्रदेशे आपतन चू०१ उ०। भवेत, तत्र भाजनभेदः / 'खद्धे च' प्रचुरे भक्षपाने भूमौ छर्दिले उड्डाहो चक्खुपह पुं० (चक्षुष्पथ) लोचनमार्गे, सूत्र०१ श्रु०६ अ०। भवेत्-अहो बहुभक्षका अमी इति / भाजने च भिन्ने परिहाणिः चक्खुपहट्ठिय पुं० (चक्षुष्पथस्थित)। लोकानां लोचनमार्गे भवस्थकेव- सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे, तत्परिकर्मणायां च नवेति / ल्यवस्थायां स्थिते लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावन चक्षुर्भूते, गतश्चक्षुर्लोलः / बृ०६ उ०। सूत्र०१ श्रु०६ अ०। चक्खुल्लोयणलेस्स्स त्रि० (चक्षुर्लोकनलेश्य)। चक्षुःकर्तृकलोकचक्खुपम्हनिवाय पुं० (चक्षुःपक्ष्मनिपात)| उन्मेषनिमेषमात्र-क्रियायाम, (च) ने, अवलोकने लेश्यति च दर्शनीयत्वातिशयतः श्लिष्यतो वा यत्र भ०१ श०३ उ०। तत्तथा। जी०३ प्रति० / चक्षुःकर्तृकलोकने लिशतीव दर्शनीयत्वातिचक्खुफासपुं० (चक्षुःरपर्श)। चक्षुषोः दृष्टः स्पर्श इव स्पर्शा, नतु स्पर्भ शयात् श्लेष्यतीव यत्र तत्तथा / तथाविधे सुरुपे, येन तत्पश्यच्चक्षुर्न एव, चक्षुषोरप्राप्यकारित्वात् इति चक्षुःस्पर्शः / भ०१श०६ उ०। दर्शन, विश्लिष्यति। रा०। औ०। दृष्टिगोचरे, उत्त०१ अ०। चक्खुवित्तिहय त्रि० (चक्षुष्टत्तिहत) दृष्ट्याऽपरिचिते, व्य०८ उ०। चक्खुविक्खेवपुं० (चक्षुर्विक्षेप) / चक्षुर्धमे, भ०३ श०२ उ०। चक्खुस्सव पुं० (चक्षुःश्रवस्) / भुजङ्गे , स हि चक्षुषैव श्रृणोति। चक्खुडीय त्रि० (चक्षुर्भात)। चक्षुःशब्दोऽत्रदर्शनपर्यायः / दर्शनादेव भीते, (सम्म०) श्रूयत एव चक्षुषा शब्द श्रवणं प्राणिविशेषाणाम् , आचा०१ श्रु०८ भ०६ उ०। "चक्षुः श्रवसो भुजङ्गाः” इति लोकप्रवादात् / मिथ्वा स प्रवाद इति चक्खुमंत पुं० (चक्षुष्मत्)। स्वनामख्यातेऽवसर्पिण्यां जाते द्वितीये चेत, नैतत्, प्रवादवाधकस्याभावात्, कर्णच्छिद्रानुपलब्धेश्च / कुलकरे, आ० म०प्र०। आ० क01 स०। जं०। स्था०। आ० चू० नच दन्दशूक-चक्षुषोः जात्यन्तरत्वादित्युत्तरमत्रोपयोगि, अन्य