________________ चक्खुदंसणवडिया 1106 - अभिधानराजेन्द्रः - भाग 3 चक्खुदंसणवडिया णं सण्णिवेसं, गामोवा पिंडितो संनिविट्ठो, जत्थागतो वा लोगो संनिविट्ठो तं सण्णिवेसं भण्णति, अण्णत्थ किसिं करेत्ता अन्नत्थ वोढुं वसति, तं संवासं भण्णति। घोसंगोउलं, वणियवग्गो जत्थ वसति तं गर्म, असिया गामततियभागादि भंदुग्गा धणा जत्थ भिजंति तं पुडभेय, जत्थ राया वसति सारायहाणी। जे भिक्खू गाममाहाणि वा० जाव सण्णिवेसमाहाणि वा चक्खूदंसणवडियाए अभिसंधारेइ, अभिसंधारतं वा सा इज्जइ ||23|| जे भिक्खू गामवहाणि वा० जाव सण्णिवेसवहाणि वा चक्खुदंसणपडियाए अभिसंधारेइ, अभिसंधारतं वा साइज्जइ // 24 // जे भिक्खू गामपहाणि वा० जाव सण्णिवेसपहाणि वा चक्खुदंस-णवडियाए अभि० जाव साइजइ॥२५॥ जे भिक्खू गामदाहाणिवा० जाव सण्णिवेसदाहाणि वाचक्खूर्दसणवडियाए अभिसंधारेइ, अभिसंधारतं वा साइजइ॥२६।। गामस्स पहो गाममार्ग इत्यर्थः। जे मिक्खू आसकरणाणि वा हत्थिकरणाणि वा० जाव सूकरकर-णाणि वा चक्खूदंसणवडियाए अभिसंधारेइ, अभिसंधारतं वा साइज्जइ // 27 // जे भिक्खू आघायाणि वा चक्खूदंसणवडियाए अभिसंघारेइ, अभिसंघारंतं वा साइजइ // 28|| आससिक्खावणं आसकरण, एवं सेसाणि त्ति। जे मिक्खू आसजु द्धाणि वा० जाव सूकरजुद्धाणि वा चक्खूदंसण-वडियाए अभिसंधारेइ, अभिसंधारतं वा साइजइ // 26 // हयोऽश्वः तेषां परस्परतो युद्धम्, एवमन्येषामपि, गजादयः प्रसिद्धाः, शरीरेण विमध्यमः करटः रक्तपादपः वट्टकः सिखी धूम्रवर्णः लावकः आडिमादि प्रसिद्धा अद्दियपच्छाडियादिकरणेहिं जुद्धं, सव्वसंधिविक्खोवणं णिजुद्धं, पुवं जुद्धेण जुद्धिओ पच्छा संधी विक्खोभिजति जत्थ तं जुद्धं णिजुद्ध। जे भिक्खू गाउजुहियट्ठाणाणि वा हयजुहियट्ठाणाणि वा गयजुहियट्ठाणणि वा चक्खूदंसणवडियाए अभिसंधारेइ, अभिसंधारतं वा साइजइ॥३०॥ उहि गावा गावीओ उज्जूहित्ताओ अडवी जुत्ती उज्जूहिज्जति, अहवा गोसंखड़ी उज्जूहिगा भन्नति, गावीणं णिव्वेढणा परिभाविणिज्झहिगा वधूवरपरियारंति मिथुजूहियवम्मियगुडिएहिं हएहिं वलदरिसणा हयाणीय, गएहिं वलदरिसणा गयाणीयं, रहेहिं वलदरिसणा रहाणीयं, पाइकवलदरिसणा पायत्ताणीयं, चउसमवायो य अणियदरिसणं चोरादि वा वज्झंणीणिजमाण पेहाए। जे भिक्खू अभिसे यहाणाणि वा अक्खाइयट्ठाणाणि वा माणुम्माणियट्ठाणाणि वा पमाणियहाणाणि वा महयाहयणट्टगीयवाइयतंतीतलतालतुडिपमुप्पवाइयट्ठाणाणि वा चक्खूदंसणवडियाए अभिसंघारेइ, अभिसंधारतं वा साइज्जइ // 31 / / जे मिक्खू डिमाणि वा डमराणि वा खाराणि वा वेराणि वा महासंगामाणि वा कलहाणि वा वोलाणि वा चक्खूदंसणवडियाए अभिसंधारेइ, अभिसंधारतं वा साइजइ // 32 // अक्खाणगादि आघादियं एगस्स वलमाणं अन्नेण अणुमीयत इति, माणुम्माणिय जहा धन्न कंवलसवला अधवा माणपोतयो माणुम्माणियं विज्जादिएहि रुक्खादीण मिज्जतीति णेमं, अथवाणम्मं वट्ट सिक्खावजंतरस अंगाणि णमिजंति गहितकट्ठा। अथवा-वत्थपुप्फचमादि वा कप्प रुक्खदिभंगो दव्वविभागे य कलहो वादिगो जहा सिंधवीणं रायादीणं बुग्गहो, पासतादी जूया सभादिसु अणेगविहा जणवया। जे भिक्खू कट्ठकम्माणि वा चित्तकम्माणि वा पोत्थकम्माणि वा लेप्पकमाणि वा मणिकम्माणि वा सेलकम्माणि वा गंथिमाणि वा वेढिमाणि वा कापूरिमाणि वा संघायमाणि वा वेदमाणि वा विविहमाणि वा चक्खूदंसणवडियाए अमिसंधारेइ, अभिसंधारतं वा साइजइ॥३३॥ कट्ठकम्मं कोट्टिमादि पुस्तकेषु च वत्थे वा पोत्थं, चित्तलेपा प्रसिद्धा, पूयादिषु पुष्पमालादिषु गंठिम, जहा आणंदपुरे पुप्फपूरगादि वेढिम प्रतिमापूरिमं सकंचुकादिसु कट्ठसंबंधीसुवा, संघाडिमं महदाख्यानं या महता हतं अहवा-महता शब्देन वादित्रमाहतं, वाइता तंती, अन्यदा किंचित, हत्थतालणं तालो, कडं वादिनसमुदायो, त्रुटिः जस्स मुर्तिगस्स घणं सइसारिच्छो सहो सो घणमुइंगो पडुणा सद्देण वाइतो सर्व एवेन्द्रियार्थः चक्षुः। जे भिक्खू विरूवरूवेसु महुस्सवेसु इत्थीणि वा पूरिमाणि वा थिराणि वा मज्झिमाणि वा महराणि वा अणलं कियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा णचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा बिपुलं असणं वा पाणं वा खाइमं वा साइमं वा परिभुंजंताणि वा चक्खूदंसणवडियाए अभिसंधारेइ, अमिसंधारतं वा साइजइ॥३४॥ आसयंते सत्थाणि अच्छति / अहवा-आम्नायंति भुञ्जन्तीत्यर्थः / रममाणा गेंदुगादिसु रमंते मज्जपानअंदोलगादिसुललंतो जलमध्ये क्रीडा नट्टनृत्तादिषु कंदणी मोहनोद्भवकारिका क्रिया मोहणा, सेवणंता सेसपदा ग्र-थप्र-सिद्धाः / जे भिक्खू विरूवरूवाणि वा इत्यादि / अणेगरूवा विरूवरूवा महता महामहा जत्थ महेवहराया जहा भंसुरुलाए, अहवाजत्थ महे वहू राया मिलंति, जहा सरक्खलो बहुरयो भन्नति तालायरबहुला वहुणमाला गत्तपुजेवगंडभगा य वहुराया अव्वत्तभासिणो, बहुगा जत्थ महे मिलति सो बहू मिलक्खुमहो, ते य मिलक्खु इमिमादी।