________________ चक्खुदंसणवडिया 1108 - अभिधानराजेन्द्रः - भाग 3 चक्खुदंसणवडिया णिवा सरपंतियाणि वा सरसरपंतियाणिवा चक्खूर्दसणपडियाए अंमिसंधारेइ अभिसंधारतं वा साइज्जइ। बप्पाई ठाणा खलु, जेत्तियमेत्ता य आहिया सुत्ते। चक्खूपडियाइठाणी, अमिवरितम्मि आणादी॥१४३|| वप्पो केदारो, परिहा खातिया णगरादिसुपगारो रत्नदुवारा दिसु तोरणा, णगरदुवारादिसु अग्गला तस्सेव पासगोरहसंठितोपासातो पटवयसंठियं / उवरुवरिभूमियाहिं उव्वदृमाणं कूडागारं कुंडेवागारं पर्वते कुट्टितमित्यर्थः / भूमिगिह भूमिघरं रुक्खोचियगिहागारो रुक्खगिह रुक्खो वा घरं कडं, पर्वतः प्रसिद्धः ममवो वियड स्तम्भः प्रसिद्धः पडिमागिहं चेत्तियं लोहारकुट्टी। आवेसणं लोगसमवायट्ठाणं आयतण देवकुलप्रसिद्ध सङ्ग्यः स्थानं सभा गिम्हादिसु उदगपदाणं य वा जत्थभंड अच्छतितंपाणियगिह जत्थ विक्काइ सा साला / अहवा-सकुट्टिगं गिह अकुदा साला एवं जणसालाओ वि जणो सेविगादि जत्थ णिक्खित्ता छुहा प्रसिद्धा एवं | मज्झो पव्वगो वि मज्झसारिच्छो इंगाला जत्थ डज्झेति कच्छा जथ फट्टति घडिजंति वा सवसयाण सुसाणं गिरिगुहा कंदरं असिवसमणट्ठाणं सती सेलो पव्वतो गोसादिट्टाणं भवणागारं वणरायमंडियं भवणं तं चेव वणविवजियं गिहं चक्षुरिन्द्रियप्रीत्यर्थ दर्शनप्रतिज्ञया गच्छन्ति / तत्थ गच्छंतस्स संजमविराहणा दिट्टे य रागदोसादयो इमे दोसाकम्मपसत्थऽपसत्थे, रागं दोसंच कारए कुज्जा। सुकयं सुअज्जियं ति य, सुट्ट वि विणओइयं दव्वं // 144 / / कारको सिप्पी तेण सुपसत्थे कते रागं करेति अप्पसत्थे दोस। अह वा भणति-देवकुलादिसु कयं एत्थ अणुमती। अहवाजेण कारवियं तं भणति सुट्ट अञ्जिय तेण दव्वं सुट्ठाणे वा णिउत्तं एवं अणुमती मित्थं तूवयूहा। बक्के हि य सत्थेहि य, परलोयगता वि तेसु णज्जति। निउणाऽनिउणत्त कई,कम्माण व कारगा सिप्पी।।१४५|| णिउणाण णिउणत्तं कवीण वक्केहिं गजति सिप्पियाणं सत्थेहिं णजइ विणट्ठवत्थु द₹ भणति। दुस्सिक्खियस्स कम्म, धणियं अपरिक्खिओ य सो आसि। जेण सुहाविणियत्तं, सुवीयमिव ऊसरे मोल्ला॥१४६।। कारगे वा धम्माधम्मे सिप्पिसुए वा अपरिक्खगो आसि कह अपरिक्खित्तो आसि। पच्छद्धं भणाति अंतरागयस्स वा इमे दोसादुविहा तिविहा य तसा, भीया वा उसरणाणि कंखेज्जा। नोल्लतगं य अवण्णं, अंतराइयं च जं वण्णं / / 147 / / दुबिधा-जलचरा थलचरा या तिविहा जलथलखहचारिणो य ते भीता दुत्तिरयडयं देज जलयरस्स जलं सरणं विलं डोगरं वा थलचरस्स खहचरस्स आगासं कंखेजा अभिलाससरणं वा मच्छतेत्यर्थः / तं वा साधुं अन्नं वा णोलेज्जा, तेंसि वा चरंताणं अंतराइयं करेति ज वणंति ते णस्स ताज काहिति। इयाणिं अववादो वितियपदमणप्पज्झे, अहिवरे अकोविते व अप्पज्झे। जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु // 14 // कंठा। ___ "कज्जेसु वहुप्पगारेसु त्ति" अस्य व्याख्या-- तत्थ गतो होज पहू-ण विणा तेण वि य सब्मा। तं कर्ज संभम पडि-णीय भए उसण्ण गेलण्णे ||14 पभूरायादि कुलगणसंघकजं अग्गिमादिसंभमे पडिणीयभया वा गछति ओसन्नति साधूणं तत्थ गमणं अविरुद्धं आइण्णंति साधवो तत्थेव आवासेति गिलाणस्स वा पच्छा भायणादिणिमित्तं गच्छति। तत्थिमा जयणा - तेसु दिहिमवंधं नो, गयं वा पडिसाहरे। परस्साणुवरोहेणं, देहं तो दो वि वजए।।१५०|| पधाणप्पधाणेसु दिलिणवंधति सहमा वा गयदिट्टि पडिसाहरति। रायादि अणुयन्ति उज्जोयंतो दो वि रागदोसे वजेइ। जे भिक्खू कत्थाणि वा, गहाणि वा णूमाणि वा वणाणि वा वणविदुग्गणि वा पव्वयाणि वा पव्वयविदुग्गाणि वा चक्खूर्दसणवडियाए अभिसंधारेइ, अभिसंधारं तं वा साइजइ॥२१॥ कच्छादी ठाणा खलु, जेत्ति य मेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसुं, दोसा ते तं च वितियपदं / / 151 / / चक्खुदंसणपडियाए गच्छंतो चतुलहुं इक्खमादी कच्छा दवियं वीयं णूमं भिन्न एगजातीय अणेगजाईय रुक्खाउलं गहणविदुग्गं एगो पव्वतो वहुएहिं पव्वतेहिं विदुग्गं कूबो अगमोतडागदेहाणदीपसिना समवृत्ता वापी चातुरस्सा पुक्खरिणी एताउ चेव दीहद्दियाओ दीहिया सारणी वा वि पुक्खरणीओ वा मंडलिसंठियाओ अन्नोन्नकवाडसंजुत्ताओ गुंजालिया भन्नति अन्ने भणंति णिक्का अणेगभेदगता गुंजालिया सप्पगती वा एग महाप्रमाणं सरं ताणि चेव हूणियं ति ठियाणि पत्तेयं वा जुत्ताणि सरपंती ताणि चेव बहूणि अन्नोन्नकवाडसंजुत्ताणि सरसरपंती तेसुगच्छंतरसते चेव दोसा तं चेव होति वितियपदं। जे भिक्खू गामाणि वा णगराणि वा खेमाणि वा कव डाणि वा मडंवाणि वा दोणमुहाणि वा पट्टणाणि वाणागराणि वा संवाहाणि वा संनिवे साणि वा चक्खूदंसण वडियाए अभिंधारेइ अभिसंधारतं वा साइजइ॥२२॥ गामादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसुं, दोसा ते तं वितियपदं / / 152 / / गच्छतस्स दप्पे चतुलहुं करादियाण गम्मो गामो, ण करो जत्थतं णकर खेड नाम धूलिपागारपरिक्खितं कुणगरो कवडं जोयणब्भन्तरे जस्स गामादि णत्थि तं मर्मवादी अवण्णादि आगारोपवट्ठणं दुविह जलेण जस्स भंडमागच्छति इतरं थलपट्टणं थलेण जस्स भंडमागच्छति इतरं थलपट्टणं दोणिण मुहा जस्स तं दोणिणमुहं जलेण वि थलेण विभंडमागच्छति।आसमणामनावसमादीणं सत्था वासणत्था