________________ चक्खुदंसणवडिया 1107 - अभिधानराजेन्द्रः - भाग 3 चक्खुदंसणवडिया चिन्नानाविधानि रूपाणि पश्यति / तद्यथा-ग्रथितानि ग्रथितपुष्पा- अलंकियविभूसियाओ इत्थीओ दटु पडिगमणं अण्णतित्थिणी सिद्धिपुत्ति दिनिर्वत्तितस्वस्तिकादीनि, वेष्टिमानि वस्त्रादिनिर्वर्तितपुत्त- संजती वा पडिसेवति हत्थकम्मं वा करेति। अहवाकोइ ईसरपुत्तो कुमारो लिकादीनि, (पूरिमाणि त्ति) यान्यतः पूरुषाद्याकृतीनि भवन्ति, पव्वइतो सोतं रायाणं थीपरिखुडंदणं चिंतेइ लद्धजोइयं अम्हेहि एरिसीणं सङ्घातिमानि चोलकादीनि, काष्ठकर्माणि रथादीनि, पुस्तकर्माणि णाणुभूतं ताहे पडिगच्छेज्जा भवे कारणं। लेप्यकर्माणि, चित्रकर्माणि प्रतीतानि, मणिकर्माणि विचित्रमणि- वितियपदमणप्पज्झे, जाणंतो वा वि पुणो अप्पज्झे। निष्पादितस्वस्तिकादीनि, दन्तकर्माणि दन्तपुत्तलिकादीनि, तथा गच्छंतो वा वि पुणो, कुलगणसंघातिकज्जेसु // 46 / / पत्रच्छे द्यकाणीत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया कुलादि वा कज्जे जइ राया पधाविओ ताहे ण अल्लियंति मग्गतो गच्छति नाभिसन्धारयेद्गमनाय एतानि द्रष्टुं गमने मनो न विदध्यादित्यर्थः। एवं एवं पडियरिऊण जति ते पडिपुग्गलादयो दोसा ण भवंति तो जहिं ठिओ शब्दसप्तककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि तहिं अल्लियति। केवल रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या जे भिक्खू रन्नो खत्तियाणं मुद्धियाणं मुद्धाभिसित्ताणं इत्थीओ इति। आचा०२ चू०। सवालंकारविभूसियाओ पयमवि चक्खूदंसणवडियाए जे भिक्खू रणो खत्तियाणं मुद्धियाणं मुद्धाभिसित्ताणं अभिमंधारेइ गच्छइ गच्छंतं वा साइज्जइ / / 6 / / अइगच्छमाणाण वा णिग्गच्छमाणाण वा पयमवि चक्खूदंसण जे भिक्खू इत्थियाए, सव्वालंकारभूसियाए उ। वडियाए अभिसंधारेइ अभिसंधारतं वा साइज्जइ।।८।। चक्खुवभियाएँ पयमवि, अभिधारे आणमादीणि / / 5 / / अतियानं प्रवेशः बहिर्निर्गमो निर्यानं चक्खुदंसणेण दक्षप्रतिज्ञा। अथवा के इत्थ भुत्तभोगी, अभुत्तभोगी य केइ निक्खंता। रमणिजलोइयंतिय, अम्हे एयारिसं आसि // 51 // चक्षुषोर्दर्शयामीति प्रतिज्ञा एगपदं पिच्छति तस्स आणादिया दोसा।। जे भिक्खू रातिण्णा, णिग्गच्छंताण अह वितिन्नाणा। पूर्ववत् "के इत्थ त्ति” / भुत्तभोगिणो सति विभवे णिक्खंता पुणो संभवंता वचंति। चक्खुपडियाए पदमवि, अभिधारे आणमादीणि // 44|| पडिगमणअण्णतित्थिय, सिट्ठी संजति सलिंगहत्थे य। अतित्ति प्रवसंति एपमवि पदं अभिधारेंतो आणादि दोसेपावति।। वेहाणस ओहाणे, एमेव अभुत्तभोगी वि॥५२॥ संकप्पुट्ठियपदमिं-दणे य दिढेसु चेव सोहीओ। पूर्ववत्। अभुत्तभोगी वि उप्पण्णकोहो उ पडिगमणादी पदे करेज। लहुओ गुरुमो मासो, चतु लहुगा चेव गुरुगा य / / 45|| किं चान्यत्मणउहियपदभेदे, य दंसणे मासमादि चतु गुरुगा। रीयाति अणुवयोगी, इच्छीणाती सुहीणडवियत्त। लहुओ लहुया गुरुगा, सणवज्जेसु व पदेसु // 46| अजितिंदियउड्डाहो, आवडणे भेदवडणं च // 53|| पडिपोग्गले अपडिपो-ग्गले य गमणं णियत्तणं वा वि। भणिरक्खेतो रीयाए अणुवउत्तो भवति इत्थीए जे सयणा लायणाणवो विजए पराजए वा, पडिसेहं वा वि वोच्छेदं // 47|| जे सुहिणो तेसि अवियत्तं भवति। जहा से अणुरत्ता दिट्टी लक्खिजति रायाणं पासामित्ति मणसा चिंतेइ मासलह उद्विते मासगुरुं पदभेदे तहा से अंतगओ विभावेण णज्जति अजिइंदओ एवं उड्डाहंत निरक्खंतो चउलहुं दिढे चउगुरुं / अहवा-बितियादेसेण मणसा चिंतोति मासगुरूं खाणगादिसु आवमेज्ज भायणं वा भिंदेज संय वा पडेज हत्थं पादं या उद्विते चउलहु। पदभेदे चउगुरुंएगपदभेदे वि चउगुरुगा किमंग ! पुण दिट्टे लूसेज्ज आयविराहणा। आणादिविराहणा भद्दपंता दोसा य जो भद्दतो सो य, जो भद्दतो सो। वितियपदमणप्पज्झे, अभिधारविकोविते व अप्पज्झे। पडिपोग्गलेत्ति साधुदृष्टवा ध्रुवा सिद्धिः अस्थिउकामो वि गच्छइ ताहे जाणते वा वि पुणो, मोहतिगिच्छा तु कन्जेसु // 54|| अविकरणं भवति / जं च सो जुद्धाति करेस्सति / जति से जयो ताहे मोहतिगिच्छाए वसभेहिं सम अप्पसारिए ठितो णिरिक्खति साइमणिश्चमेव संजए पुरतो गच्छ। अपडिपोग्गलेत्ति इमोहि लुत्तसिरेहिं वि विधिमतिकतो पासति। दिडेहिं कुतो मे सिद्धी गंतुकामो विणियत्तति / अह कहं विगतो पराजिओ णिवीतिमायतीए, दिट्ठीकीवो असारिए पेहे। ताहे पञ्चगतो पदूसति पउट्ठो य जं काहिति भत्तो य करपव्वयंताण य अट्ठाणाणि व गच्छति, संवाहणमादि गच्छंति॥५५॥ पडिसेहं करेज्ज उवकरणवोच्छेदं वा करेज्ज अह परेत्यर्थः। णिव्वितियादियं जाहे अतीतो ताहे अप्पसारिए दिद्वितो दिट्ठीए कीवो अहधा इमे दोसा हवेज्जः पासति। जइसे पोग्गलपरिसामो जीओ तोलद्धं अणुवसमंतेहिं सावादिए दहण य रायत्थिं, परीसहपराति तत्थ केयं तु। वादच्छंति अद्धाणं गच्छेज तत्थ पदभेदेविणत्थिपच्छितं। नि० चू०६ उ०। आसंसं वा कुजा, पडिगमणादीणि व पदाणि / / जे भिक्खू वप्पाणि वा वराणि वा वावीणि वा पोक्खराणि जं काहिति भत्तो आसंसं णिदाण कुज्जा / अह वा-तस्समीवे | वा पोखरीणि वा दीहाणि वा गुज्झालियाणि वा सरा