SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ चक्खिदिय 1106 - अभिधानराजेन्द्रः - भाग 3 चक्खुदंसणवडिया स ऊचे मार्यतेऽसौ किं, मारिरेषेति मार्यते। सूत्र०१ श्रु०६ अ०।दर्शने, आचा०१ श्रु० अ०१ उ०। विशिष्ट आत्मधर्मे, सोऽवदत् घटते नैत-जातोऽस्याः कोऽपि दुर्जनः।।५१।। रा०। लोकस्य विविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शक, ज्ञा०१ श्रु०१ हत मा मुञ्चतैतां तु, नेत्रकैरवकौमुदीम्। अ०रा०॥ नैषुस्ते पुनरूचे च, गृह्णीध्वं कोट्यलंकृतिम् // 52 // तिविहे चक्खू पण्णत्ते / तं जहा-एगचक्खू विचक्खू तिचक्खू। निगृह्णीध्वं च मा मैता, मुञ्चध्वं वः कृतोऽञ्जलिः / छउमच्छे णं मणुस्से एगचरक्खू देवे विचक्खू तहारूवे समणे तस्या अप्यभवत्प्रेम, तत्राकारणवत्सले॥५३।। वा माहणे वा उप्पण्णणाणदंसणधरे से णं तिचक्खु त्ति वत्तव्वं ऊचुस्ते नेति निर्बन्धा-न्मुक्ताऽसौ त्वं च किं त्वतः। सिया॥ गत्वा देशान्तरे तिष्ठे-स्तामथादाय सोऽगमत्॥५४॥ प्रायः कण्ठ्यम् / चक्षुर्लो चनं तत् द्रव्यतोऽक्षि, भावतो ज्ञानम् / प्राणप्रदोऽयमित्यासी-त्तत्रातिप्रेमभागसौ / तद्यस्यास्तीति स तद्योगाचक्षुरेव चक्षुष्मानित्यर्थः। स च त्रिवि धश्चक्षुः रतिसाकगरनिर्मग्ना, तेन सार्द्धमथास्ति सा // 55 / / संख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुः / एवमितरावपि। छादयतीति द्रष्टुं स्वान् साऽन्यदाऽचाली-त्प्रेम्णा गन्तुंन सा ददौ। छद्मज्ञानावरणादितत्र तिष्ठतीति छद्मस्थः। स च यद्यप्यनुत्पन्नकेवलज्ञानः हसितं तेन साऽप्राक्षी-निर्बन्धेऽकथयत्कथाम्॥५६।। सर्व एवोच्यते तथाऽपीहातिशयवत् श्रुतज्ञानादिविवर्जितो विवक्षित इति / निर्विण्र्णा साऽथ साध्वीनां, धर्म श्रुत्वाऽग्रहीद् व्रतम्। एकचक्षुरिन्द्रियापेक्षया देवो द्विचक्षुश्चक्षुरिन्द्रियावधिभ्याम् उत्पन्नमाइतरोऽगात्तु नरकं, चक्षुलॊल्यकृतोदयात् ।।५७||आ०क०। वरणक्षयोपशमेनाज्ञानंच श्रुतावधिरूपं दर्शनंचावधिदर्शनरूपंयोधारयति आ० म०। आ० चू० / ग० / “चविखदियदुदंत-अणस्स अहएत्तिओ वहति स तथा एवंभूतः सः त्रिचक्षुश्चक्षुरिन्द्रियपरमश्रुतावधिरिति वक्तव्यं भवति दोसो। जं जलणम्मि जलते, पडइ पयंगो अबुद्धो उ" ज्ञा०१ स्यात्। स हि साक्षादेवावलोकयति हेयोपादेयानि समस्तवस्तूनि केवली श्रु०१७ अ०॥ त्विह न व्याख्यातः केवलज्ञानदर्शनलक्षणचक्षुद्रंयकल्पनासंभवेऽपि चक्खिदियणिग्गहपुं० (चक्षुरिन्द्रियनिग्रह)। चक्षुरिन्द्रियस्य किषयलाम्प- चक्षुरिन्द्रियलक्षणचक्षुषः उपयोगा भावेनासत्कल्पनया तस्य चक्षुस्त्रयं न ट्यनिरोधे, (उत्त०) विद्यत इति कृत्वेतिद्रव्येन्द्रियापेक्षया तु सोऽपिन विरुध्यत इति।स्था०३ तत्फलम् ठा०४ उ०। “ते चक्खुलोगंसि ह णायगा उ, मग्गाणुसासंति हितं पयाणं" चक्खिदियनिग्गहेणं भंते ! जीवे किं जणयइ? चक्खि | ते तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते। दियनिग्ग-हेणं मणुन्नामणुन्नेसु रूवेसु रागद्दोसनिग्गहं जणयइ। यथा हि-चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति / एवं तेऽपि तप्पचइयं कम्मन वंधइ पुव्वबद्धं च निजरेइ / 63 // लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति। यथाऽस्मिन् लोके ते हे भदन्त ! हेस्वामिन् ! चक्षुरिन्द्रियनिग्रहेण जीवः किं जनयति? तदा नायकाः प्रधानाः। सूत्र०१ श्रु०१२ अ०। गुरुराह-हेशिष्य ! चक्षुरिन्द्रियनिग्रहेण मनोज्ञाऽमनोज्ञेषु रूपेषु रागद्वेषजयं चक्खुइंदियवलन० (चक्षुरिन्द्रियबल)। चक्षुरिन्द्रियस्य स्वसामर्थ्यग्रहणे, जनयति ! ततश्च तत्प्रत्ययिक रागद्वेषोत्पन्नं कर्म न वध्नाति। पूर्ववद्धं / स्था०१० ठा०। रागद्वेषोपार्जित कर्म निर्जरयति क्षपयति / / 63 / / उत्त०२६ अ०। चक्खुकंतपुं० (चक्षुष्कान्त)।कुण्डलोदसमुद्राधिपतौ देवे० जी०३ प्रति०। चक्खु न० (चक्षुष)। चक्ष्यतेऽनेनेति चक्षुः / “वाऽक्ष्यर्थवचनाद्याः" / चक्खुकंता स्त्री० (चक्षुष्कान्ता)। प्रसेनजितः कुलकरस्य भार्यायाम, 8 / 1 / 33 / इति वा पुंस्त्वम् / लोचने, तत् द्रव्यतोऽक्षि, भावतो ज्ञानम्। आ० म०। आ० क०। स०। स्था०२ ठा०४ उ० / सूत्र० / इह चक्षुरिन्द्रियम्, तच द्विधा-द्रव्यतो चक्खुदंसण न० (चक्षुर्दर्शन) / चक्षुषा वस्तुसामान्यांशात्मके ग्रहणे, भावतश्च / द्रव्येन्द्रियं बाह्यनिर्वृतिसाधकम्, तत्करणरूपम् कर्म०४ कर्म०। दर्शनभेदे, पं० सं०१द्वारा स्था०। चक्षुरिन्द्रियप्रीत्यर्थ "निर्वृत्युपकारेण द्रव्येन्द्रियम्” इति वचनात् / भावेन्द्रियं तु उपशम दर्शनप्रतिज्ञायाम्, नि० चू०१२ उ०! उपयोगश्च "लब्धोपयोगी भावेन्द्रियम्” इति वचनात्। अत्र चक्षुर्विशिष्ट- चक्खुदंसणवडिया स्त्री० (चक्षुर्दर्शनप्रतिज्ञा)। चक्षुषा संद्रष्टु प्रतिज्ञायाम, मेवात्मधर्मरूपं तत्त्वावबोधने बन्धनश्रद्धास्वभावं गृह्यते श्रद्धाविहीनस्या- (आचा०)। चक्षुष्मत इव रूपतत्त्व दर्शनायोगात्। न चेयं मार्गानुसारिणी सुखम चक्षुर्दर्शनप्रतिज्ञया नगच्छेत् -- वाप्यते / सत्यांचास्यां भवत्येव तन्नियोगतः कल्याणचक्षुषीव सद्रूपदर्शनं से भिक्खू वा भिक्खुणी वा अह वगेयाई रूवाई पासइ / तं न ह्यत्र प्रतिबन्धो नियमेन ऋते कालादिति निपुणसमयविदः / अयं जहा-गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा चाप्रतिबन्ध एव। तथा तद्भवनोपयोगित्वात्। तमन्तरेण तात्सिद्ध्यसिद्धेः, कट्ठकंमाणि वा पोत्थकम्माणि वा चित्तकम्माणि वा मणिकम्माणि विशिष्टस्योपादानहेतोरेव तथापरिणतिस्वभावत्वात् तदेषाऽवन्ध्य- वा दंतकम्माणि वा मालकम्माणि वा पत्तच्छज्जेकम्माणि वा वीजभूता धर्मकल्पद्रुमस्येति परिभावनीयम् / इदं चेह चक्षुरिदं चोक्तं | विविधाणि वा वेडिमाइं अण्णयराइं तहप्पगाराई विरूवरूवाई भगवद्भ्यः इति।ल०। “चक्षुष्मन्तएवेह, ये श्रुतज्ञानचक्षुषा। सम्यक् तदैव चक्खुदंसणपडियाए णो अभिसंधारेज गमणाए एवं णेयव्वं जहा पश्यन्ति, भावान् हेये तरान्नराः" ||1|| भ०१ श०१ उ० / सद्दपडियाए सव्वा वाइत्तवज्जारूवपडिया विपंचमयं सत्तिकयं / शुभाशुभार्थकारित्वात् श्रुतज्ञाने, स०। चक्षुरिव चक्षुः / केवलज्ञाने, "से" इत्यादि / स भावभिक्षुः कचित्पर्यटनथैकानि कानि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy