SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ चक्कवट्टिविजय 1104 - अभिधानराजेन्द्रः - भाग 3 चक्खिदिय मेणं सीयाए महाणईए दाहिणेणं अट्ठ चक्कवट्टिविजया पण्णत्ता। तं जहा-वच्छे सुवच्छे० जाव मंगलावई। जंबूमंदरपञ्चच्छिमेणं सीओयाए महाणईए दाहिणेणं अट्टचक्रवट्टिविजया पण्णत्ता। तं जहा-पम्हे० जाव सलिलावई। जंबू-मंदरपञ्चच्छिमेणं सीओयामहानईए उत्तरेणं अट्ठ चक्कवट्टिविजया पण्णत्ता / तं जहा-वप्पे सुवप्पे०जाव गंधिलावई। "जाव० पुक्खलावइ ति” भणनात् “मंगलावते पुक्खलेत्ति” द्रष्टव्यम्। 'जाव मंगलावइ ति' करणात् “महावच्छे वच्छावइ रम्मे रम्मए रमणिज्जे" इति दृश्यम् / “जाव सलिलवइत्ति" करणात् “सुपम्हे महापम्हावई संखे नलिणे कुडुएत्ति" दृश्यम् / “जाव गंधिलावइ ति" करणात् “पम्हे महावप्पेयप्पावइ वग्गु सुवग्गुगंधिलेत्ति" दृश्यम्। स्था०८ ठा०। चकवागपुं० (चक्रवाक)। पक्षिविशेषे, ज्ञा०१ श्रु०६ अ०। औ०। जी०। प्रश्न० / रा०। चक्कवूह पुं० (चक्रव्यूह)। चक्रमिव व्यूहः सैन्यस्थितिरचनाविशेषः। युद्धार्थ मण्डलाकारे सैन्यस्थापने, वाच०।तत्परिज्ञानात्मके कलाभेदे, ज्ञा०१ श्रु०१ अ०।०। औ०॥ चक्कसाला स्त्री० (चक्रशाला)। तिलपीडनशालायाम्, व्य०१० उ०। चक्कसुहपुं० (चक्रसुख)। मानुषोत्तरपर्वतस्याधिपतौ देवे, द्वी०। चक्कसेणपुं० (चक्रसेन)। चक्रपुराधीश्वरे, दर्श०। चक्कहर पुं० (चक्रधर)। वासुदेवे, विशे०। चक्कहरगंडिया स्त्री० (चक्रधरगणिडका) / चक्रधरवक्तव्यतार्थाधि कारानुगतायां वाक्यपद्धतौ, स०। चक्काअपुं० (चक्रवाक) सर्वत्र रलोपः अनादौ द्वित्वम् “कगचज-तदपयवां प्रायो लुक्" 8/1 / 177 / इति वकयोलृक् / से चक्काओ" पक्षिविशेषे, प्रा०१ पाद। ज्ञा०। चक्काउहपुं० (चक्रायुध)। षोडशतीर्थकरस्य प्रथमशिष्ये, स०।ति० चक्कागन० (चक्राक)। चक्राकारे, “चक्कगं भज्जमाणस्ससमो भंगोयदीसई" प्रज्ञा०१ पद। आचा० चकारवद्धन० (चक्रारवद्ध)। गन्त्र्यादौ द्विपदेयाने, दश०५ अ०१ उ०। चक्कि (ण) पुं० (चक्रिन्) / चक्रधरे, चक्रवर्तिनि, ही०३ प्रका०। चक्किय पुं० (चाक्रिक) / चक्र प्रहरणमेषामिति चाक्रिकाः चक्रप्रहरणेषु योद्धषु, चक्रं वाऽस्ति येषां ते चाक्रिकाः कुम्भकारतैलिकादिषु चक्र चोपदी याचन्ते ये ते चाक्रिकाः। चक्रधरेषु, ज्ञा०1१ श्रु०१ अ०। औ० / भ० / जं०। कल्प०। चक्कियसालास्त्री० (चाक्रिकशाला) तैलविक्रयशालायाम्, व्य०६ उ०। चक्की पुं० (चक्रिन्) / चक्रवर्तिषु, चक्रिणां चक्रादिसप्तरत्नान्येकजीवात्मकान्यसंख्यजीवात्मकानि वा? तथैषामागतिरुक्ता सा एकजीवमाश्रित्यानेकान् वेति प्रश्ने, उत्तरम् - चक्रिणां चक्रादिसप्तत्नान्य संख्येयजीवरूपाणि दृश्यमान पृथ्वीपिण्डस्थासंख्येयजीवात्मकत्वात्तथा आगत्यप्यसंख्यानाश्रित्येति संभाव्यत इति / 118 प्र० सेन 1 उल्ला० / देशविरतिचक्रित्वे देशविरत्या चक्रिपदं लभ्यते न वा / तथा चक्रिणां गाह्मस्थे देशविरतिः स्यान्न वा। यदि सा न स्यात्तन्न को हेतुरिति प्रश्ने, उत्तरम् - देशविरत्या चक्रवर्तिपदप्राप्तिर्भवति न भवति च इत्येकान्तो ज्ञातो नास्ति तथा चक्रिणां महापरिग्रहित्वाद्देशविरतेः प्राप्तिः स्यादिति 88 प्र० सेन 2 उल्ला०। प्रत्यर्द्धचक्रिणोऽर्द्धचक्रिणो वा गङ्गासिन्धुकृतव्यवधानपूर्वापरखण्डयोः साधने तत्र गमने क उपायश्च रत्नाभावात्तयोरुत्तरणं कथं स्यादिति / तथा संप्रति भूपत्यादीनां त्रिखण्डाधिपत्यं वास्तवमुतोपमामात्रं वेति प्रश्ने, उत्तरम्-तेषां देवादिसानिध्यात्सर्व संभाव्यत इति 154 प्र० सेन०२ उल्ला० / चक्रित्वं प्राप्य पुनश्चक्रित्वं क्रियता कालेन प्राप्यत इति प्रश्ने, उत्तरम्-जघन्यत् साधिकसागरेणोत्कृष्टतोऽनन्तकालेन तत्प्राप्यते इति भगवती 15 शतके / 67 प्र० सन०३ उल्ला० / चक्रवर्तिनो मागधादौ कत्यष्टमान् कुर्वन्तीति प्रश्ने, उत्तरम्-मागधस्तूप 1 वरदामस्तूप 2 प्रभातस्तूप 3 वैताढ्यदेवसाधन 4 तमिश्रादेवसाधन 5 नमिविनमिदेवसाधन 6 सिंधुदेवसाधन 7 चुल्लहिमवन्तसाधन 6 गङ्गादेवीसाधनह नवनिधानप्रकटीकरणा-१० ऽयोध्यानगरीप्रवेशकरणार्थ चक्रिणो 11 ऽनुक्रमेणै-कादशाष्टमान् कुर्वन्तीति जबूद्वीपप्रज्ञप्तिसूत्रे तीर्थकृचक्रिणोऽष्टमात्र कुर्वन्तीत्यपि शान्तिचरित्रे स्तीति ज्ञेयम्। 66 प्र० सेन०३ उल्ला०। चक्के सर पुं० (चक्रेश्वर)। विक्रमसंवत् 1260 वर्षे विद्यमाने, अजयमेरुराजजयसिंहमान्यधर्मघोषसूरिशिष्ये, आवश्यकलघुत्तिकारके सूरौ, जै० इ०। चक्केसरी स्त्री० (चक्रेश्वरी)। ऋषभदेवस्य शासनदेवतायाम्, आ० 20 / सा च मतान्तरेणाप्रतिचक्रा सुवर्णवर्णा गरुमवाहनाऽष्टकरा वरणवाणचक्रपाशयुक्तदक्षिणपाणि चतुष्टया धनुर्वजकाडकुशयुक्तवामपाणिचतुष्टया चेति। प्र०२७ द्वार। चक्कोट्ठादेशी (अग्निभ्रष्ट), दे० ना०३ वर्ग। चक्खिय त्रि० (आस्यादित)। “तेनाप्फुण्णादयः" 8 / 4 / 258 / / इति आस्वादितशब्दस्य 'चक्खिय' आदेशः / ईषत्सम्यक् वाऽऽस्वादिते, प्रा०४ पाद। चक्खिदिय न० (चक्षुरिन्द्रिय)। रूपग्राहके इन्द्रियभेदे, तच लब्ध्युपकरणभेदाद् द्विधा-तत्र लब्धीन्द्रियमेकद्वित्रिचतुरिन्द्रियाणामपि, उपकरणेन्द्रियं तु चक्षुरिन्द्रियस्यान्तर्मध्ये केवलिगम्या धान्यमसूराकारा काचिन्निवृत्तिरस्ति रूपग्रह णोपकारे वर्तते, तं०। (अत्र विषयविभागादय 'इंदिय' शब्दे द्वितीयभागे 565 पृष्ठे उक्ताः) अथ चक्षुरिन्द्रिये उदाहरणम्नगरी मथुरा नाम, जितशत्रुनरेश्वरः। प्रकृत्या धार्मिकी राज्ञी, धारिणी चित्तहारिणी / / 1 / / तत्रैकयक्षयात्रायां, राजा राज्ञी च नागराः / ययुः सर्वेऽपि, सर्वा , विच्छर्दितमहीयसा / / 2 / / तदैकेनेभ्यपुत्रेण, यान्त्या राइया सुखासने। अरच्छदादहिभूतो, दृष्टोऽहिपुरादिभृत्॥३॥ दध्यावेवंविधो यस्या-श्चित्तहृचरणोऽपि हि। देवीतोऽप्यधिकं मन्ये, रूपमस्या भविष्यति // 4 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy