SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ चक्कवट्टि (ण) 1100- अभिधानराजेन्द्रः - भाग 3 चंकवट्टि (ण) नवमो य महापउमो, हरिसेणो चेव रायस लो। जयनामो य नरवई, वारसमो बंभदत्तो य" ॥४७॥स०॥ (कस्मिन् जिनान्तरे कश्चक्रीति अंतर' शब्दे प्रथमभागे६६ पृष्ठे उक्तम्। चक्रवर्त्यवग्रहः अवग्गह' शब्दे प्रथमभागे 666 पृष्ठे उक्तः) सांप्रतं चक्रवर्त्यायुष्कप्रतिपादनायाऽऽह-- चउरासीई वाव-त्तरी य पुव्वाण सयसहस्साई।। पंचेव य तिन्नि अए-गं च सयसहस्स उवासाणं / / 2 / / पंचाणउइसहस्सा, चउरासीई अ अट्टमे सट्ठी।। तीसा य दस य तिन्नि य, अपच्छिमो सत्त वाससया" |63|| गाथाद्वयं पठितसिद्धम्। आव०१ अ०। चक्रवर्तिनः कल्याणभोजनम्अत्र कल्याणभोजनसंप्रदाय एवमम्चक्रवर्तिसंबन्धिनीनां पुण्ड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्यार्धा क्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः संबन्धि यत् क्षीरं तत्प्राप्तकलमशालिपरमानरूपमनेकसंस्कारकद्रव्यसंमिश्रं कल्याण भोजनमिति प्रसिद्ध, चक्रिणं स्त्रीरत्नं च विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति। जं०२ वक्ष०। काकिणीएगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए काकिणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अधिकरणिसंठिए पण्णत्ते। एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकिणीरत्रप्रतिपादनार्थमे कै कग्रहणं, निरुपचरितराजशब्द विषयज्ञापनार्थ राजग्रहण, षटस्वण्डभरतादिभोक्तृत्वप्रतिपादनार्थे चतुरन्तचक्रवर्तिग्रहणमिति, अष्टसौवर्णिक काकिणिरन्त, सुवर्णमानंतुचत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपा एक धान्यमाषफलं, वे धान्यभाषफले एका गुञ्जा, पञ्च गुजा एकः कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतानि मधुरतृणफलादीनि भरतकालभावीनीति गृह्यन्ते, यतः सर्वचक्रवर्तिनां तुल्यमेव काकिणीरत्नमिति / षटतलं द्वादशास्त्रि अष्टकर्णिकम् अधिकरणीसंस्थितं प्रज्ञप्तमिति / तत्र तलानि मध्यखण्डानि, अस्रयः कोटयः, कर्णिकाः कोणविभागाः, अधिकरणिः सुवर्णकारोपकरणं प्रतीतम वेति। इदं च चतुरङ्गुलप्रमाणम्, “चउरंगुलप्पमाणा, सुवण्णवरकागिणी नेया" / इति / स्था०८ ठा०। साम्प्रतं चक्रिणां गतिप्रतिपादनायाऽऽह"अट्ठ व गया मुक्खं, सुहुमो बंभो अ सत्तम्भिं पुढविं। मधवं सणंकुमारो, सणकुमारं गया कप्पं / / 68" सूत्रसिद्धा। आव०१ अ०। ग्रामा एकैकस्य"एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स छण्णउइंछण्णउइंगामकोमीओ। होत्था / स०६७ सम० / “दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किचा अहे सत्तमाए पुढवीए अपइट्ठाणे नरके नेरइयत्ताए उववन्ना, सुभूमे चेव बंभदत्ते चेव / स्था०२ ठा०४ उ०। (चक्रिणां चक्ररचं यथोत्पद्यते यथा च तद्देशितमार्गा भरतं साधयन्ति तथा भरतचरिताधिकारे वक्ष्यते) पर्यायःपर्यायः केषाञ्चित्प्रथमानुयोगतोऽवसेयः, केषाञ्चित्प्रव्रज्याभावान्न विद्यत एवेति। आव०१ अ०। भरतक्षेत्रचक्री प्रथमं कंडाण्उं साधयतीति क्रमः प्रसाद्य इति प्रश्ने, उत्तरम्-भरतक्षेत्रचक्री प्रथमं कं खण्ड साधयतीत्यत्र चक्री मध्यमखण्डन् साधयित्वा सेनानीरत्नेन सिन्धुखण्ड साधयति, तदनु गुहाप्रवेशेन वैताढ्यमतिक्रम्य मध्यखण्ड साधयति, तेनैव तत्रत्य सिन्धुखण्डं गङ्गखण्डच साधयित्वा अत्राप्यागतो गङ्गाखण्ड तेनैव साधयित्वा राजधानी समागच्छतीति क्रमः। ही०३ प्रका०। पितर:जंबुद्दीवेणं भारहे वासे इमीसे ओसप्पिणीएवारस चक्कवट्टिपियरो होत्था। तं जहा"उसभे सुमित्तबिजए, समुद्दबिजए य आससेणे य। विस्ससेणे य सूरे, सुदंसणे कत्तवीरिए चेव॥४४॥ पउमुत्तरे महाहरी-विजए राया तहेव य। षभे बारसमउत्ते, पिउनामा चक्कवट्टीणं" / / ४५||स। इदानीं चक्रवर्तिपुरप्रतिपादनायाहएगमेगस्स णं रन्नो चाउरंतचक्वट्टिस्स वावत्तरिपुरवरसाहस्सीओ पण्णत्ताओ" | स०७२ सम०। "जम्मणविणी भउज्झा, सावत्थी पंच हथिणपुराम्भि। वाणारसि कंपिल्ले, रायगिहे चेव कंपिल्ले।" निगदसिद्धा। आव०१ अ०। (चक्रवर्तिबलं बल शब्दे वक्ष्यते) सांप्रतं चक्रवर्तिना मातृप्रतिपादनायाह"जंबुद्दीवेणंदीवे भारहे बासे इमीसे ओसप्पिणीए वारस च-कवट्टिमायरो होत्था। तं जहा-सुमंगला जसवती भद्दा सहदेवी अइरा सिरिदेवी तारा जाला मेरा बप्पा चुल्लणी अपच्छिमा।।" स० / आव०॥ चक्रवर्तिना मुक्ताहारःसव्वस्स वियणं रनो चाउरंतचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्धे मुत्तामणिमए हारे पण्णत्ते / / सर्वाणि चतुःषष्टिरिति (चउसट्ठिलट्टीए त्ति) चतुःषष्टीर्लष्टिनां शराणां यस्मिन्नसौ चतुःषष्टिलष्टिकः / (मुत्तामणिमये त्ति) मुक्ताश्च मुक्ताफलानि मणयश्चन्द्रकान्तादिरत्नविशेषाः, मुक्तारूपा या मणयो रत्नानि मुक्तामणयः, तद्विकारो मुक्तामणिमयः / स०६४ सम०। चक्रवर्तिनां रत्नानिएगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स सत्त एगें दियरयणा पण्णत्ता। तं जहा-चक्करयणे छत्तरयणे चम्मरयणे दंडरयणे असिरयणे मणिरयणे काकणिरयणे। "चक्करयणे” इत्यादि / “रत्नं निगद्यते तत्, जातौ जातौ यदुत्कृष्टम्" इति वचनात्। चक्रादिजातिषु यानि वीर्यत उत्कृष्टानितानि चकरलादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि पृथिवीरूपाणि / तेषां च प्रमाणम्
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy