SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ चंकोर 106 - अमिधानराजेन्द्रः - भाग 3 चक्कवट्टि (ण) चकोर-पुं०-(चकोर) रक्तपादे दीर्घग्रीवे जलचरपक्षिणि, नि० चू०१७ उ०। प्रश्न०। चक्क-न-(चक्र) “सर्वत्र लवरामवन्द्र" 8 / 2 / 7 / इति रलोपः / प्रा०२ पाद / नाभिप्रोतारबद्धे वृत्ताकृती पदार्थे, प्रश्न०३ आश्र0 द्वार। यथा रथाङ्ग मरघट्टाङ्ग वा / औ० / प्रश्न० / समस्तायुधातिशायिदुर्दमारिपुविजयकरे, प्रव०२१२ द्वार। रत्नभूतप्रहरणविशेष, स्था०२ ठा०४ उ०। ओघ01 आव०। रा०1 अश्र०। (मनुष्यभवदौर्लभ्ये चक्रदृष्टानतो "मणुस्स" शब्दे वक्ष्यते) वासुदेवानां सुदर्शनाभिधानं चक्रम। उत्त०११ अ० / चक्राकारे शिरोभूषणविशेषे, जं०२ वक्ष०।आभरणविशेषे, औ०। चक्रवाके, कल्प०३ क्षण / पक्षिविशेषे, पुं० / जी०१ प्रति० / प्रज्ञा०। सैन्ये, राष्ट्र, दम्भभेदे, जलावर्ते, ग्रामजाले, तगरपुष्पे, व्यूहभेदे, वाच० / चक्ककंत-पुं०-(चक्रकान्त) अन्तिमसमुद्रस्याधिपातौ, द्वी०। चक्कजोहि(ण)-पुं०-(चक्रयोधिन्) चक्रेण युद्धकर्तरि वासुदेवे, आव०१ अ०। चक्कज्झय-पु०-(चक्रध्वज) चक्रालेख्यरूपचिहोपेतायां ध्वजायाम् जं०१ वक्ष० / पञ्चा०रा० जी०। तादृशध्वजयुक्ते च। त्रि० / “चक्कज्झया य सव्वा, सव्वा वइरज्झया चेव"। द्वा०१ द्वा। चक्कट्ठपइट्ठाण-त्रि०-(चक्राष्टप्रतिष्ठान) चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा डवस्थानं यस्य तत्तथा। अष्टचक्रयुक्ते, स्था०६ ठा०1 चक्कणाभि-पुं०-(चक्रनाभि) चक्रारप्रोतस्थाने, “भरहो रहेण समुद्दमव गाहिया चक्कणाभिं० जाव ततो नामकं सरं विसज्जाइ" आव०१ अ०। चक्कतित्थ-न०-(चक्रतीर्थ) मथुरास्थे तीर्थभेदे, ती०६ कल्प। चक्कदेव-पु०-(चक्रदेव) स्वनामख्याते सार्थवाहपुत्रे, ध०१ अधि०। (चक्रदेवचरित्रं तु प्रथमभागे असढ' शब्दे 835 पृष्ठे समुक्तम्) चक्कपाणिलेह-त्रि०-(चक्रपाणिरेख) चक्र इव पाणिरेखा येषां त तथा। चक्राङ्कितहस्तरेखेषु, प्रश्न०४ आश्र० द्वार। चक्कपुरा-स्त्री०-(चक्रपुरा) वल्गुविजयराजधान्याम्, जं०४ वक्षा आव०। “दो चक्कपुराओ" स्था०५ ठा०३ उ०। चक्कवाल-न-(चक्रवाल) सर्वतः परिमण्डलरूपे, ज०२ वक्षः। प्रश्नः / कल्प० / भ० / औ०। मण्डले, स्था०३ ठा०४ उ०। जलपारिमाण्डल्ये, स०१०० सम० / समूहे. आतु० / वक्षे, भ०१ श०१ उ० / दशविधचक्रवालसामाचारीत्यत्र चक्रवालशब्देन किमुच्यते ? इति प्रश्ने, उत्तरमम्चक्रवाले नित्यकर्मणि सामाचारी चक्रवालसामाचारी, दशविधा दशप्रकारा चासौ चक्रवालसामाचारी च दशविधचक्रवालसामाचारीति चक्रवालशब्दोऽवश्यकार्यवाचीति पञ्चवस्तुवृत्ती, तथा चक्र वाले चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारीत्यपि प्रवचनसारोद्धारवृत्तौ शततमद्वारे इति। 32 प्र० सेन०३ उल्ला० / चक्कवालपव्वय-पुं०-(चक्रवालपर्वत) कुण्डलाभिधानकादशदीपवर्तिनि पर्वते, स्था०१० ठा०। चक्कवालविक्खंभ-पुं०-(चक्रवालविष्कम्भ)। चक्रवालस्य विष्कम्भः। पृथुत्वे, स्था०२ ठा०३ उ०। चकवालसामायारी-स्त्री०-(चक्रवालसामाचारी)। चक्रवत्प्रतिपदं भ्रमन्तीति चक्रवालविषया सामाचारी। ध०३ अधि०। नित्यकर्मसामाचार्याम्, पं० व०४ द्वार। सांप्रतं दशधा पदविभागसामाचापरीस्थरूपप्रदर्शनायाऽऽह"इच्छा मिथ्या तथाकारा, गताऽऽवश्यनिषेधयोः / आपृच्छा प्रतिपृच्छा च, छन्दना च निमन्त्रणा / / 33 / / उपसंपञ्चेति जिनैः प्रज्ञप्ता दशधाऽभिधा। भेदः पदविभागस्तु, स्यादुत्सर्गापवादयोः" ॥३४॥(युग्मम्) इति अमुना प्रकारेण जिनैर्दशघाऽभिधा दशधाख्या सामाचारी प्रज्ञप्ता प्ररूपिता / (30) चक्रवत्प्रतिपदं भ्रमन्तीति चक्रवालविषया दशधा सामाचारी, एतत्सेवकानां च महाफलम्, यतः-“एवं सामायारि, जुजुत्ता चरणकरणमाउत्ता। साहु खति कम्मं, अणेगभवसंचिअमणंतं // 1 // " प्रवचनसारोद्धारेतु प्रकारान्तरेणापि दशधा चक्रवालसामाचारी प्रोक्ता। तथाहि “पडिलेहणा पमजण, भिक्खायरिया अभुंजणाचेवा पत्तंग घुवणं विआ-रे थंडिलआवस्सयाईआ // 1 // " एतद्व्याख्यानं तु ओघसामाचार्यां गतप्रायमेवेति / ध०३ अधि०। चक्कवाला-स्त्री०-(चक्रवाला)। वलयाकृतौ श्रेण्याम, स्था०७ ठा०ा चक्कय-पुं०-(चक्रक) / चक्रमिव कायति कैःकः / स्वापेक्षापेक्ष्यपेक्षित्वनिबन्धनेऽनिष्टसङ्गरूपे तर्कभेदे, वाचः / यथा प्रामाण्यविचारे-न यावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदलक्षणो विशेषः सिद्ध्यति संवादार्थिना यावच न प्रवृत्तिर्न क्रियासंवादः, यावन्न संवादो न तावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदकत्वसिद्धिरिति चक्रकप्रसङ्ग। अने०१ अधि०। चक्रकारे, प्रज्ञा०१पद। चक्करयण-न-(चक्ररत्न) / चक्र जातौ वीर्यत उत्कृष्टे, चक्रवर्ति नामेकेन्द्रियरत्ने, स्था०७ ठा० / स०। प्रज्ञा० 1 जं० / आ० म० / आ० चूला (चक्रवर्तिनां चक्ररत्नं यथोत्पद्यते यथा च तद्देशितमा ईश्चक्रिणो भारतवर्षविजयाय यान्ति तथा 'भरह' शब्दे वक्ष्यते) चक्कल-पुं०-(चक्रल)। पादानामधोवृत्ताकारेऽवयबविशेषे, आ० म०प्र०। चक्कलक्खण-न०-(चक्रलक्षण) / चक्रस्वरूपे, तत्प्रतिपादकशास्त्रे, तद्विज्ञाने च / सूत्र०२ श्रु०२ अ० स०। चक्राकारचिहोपेते, स्था०६ ठा०। औ०। चक्कलियाभिण्ण-त्रि०-(चक्रलिकाभिन्न)। वृत्तखण्डे, बृ०१ उ०। चक्कवट्टि(ण)-पु०-(चक्रवर्तिन)। चक्रेण रत्नभूतेन प्रहरणविशेषेण वर्तितुं शीलमस्य चक्रवर्ती / स्था०२ ठा०४ उ०। चक्रं प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमस्येति / आव०४ अ० / प्रश्न० / आ०म०। रा० / अनु०। षट्खण्डभरतेश्वरे, सूत्र०२ श्रु०१अ०। उत्त०। आव०। अथ चक्रिणां सर्वोऽधिकारः"जंबूदीवे वारस चक्कवट्टी होत्था। तंजहा"भरहे सगरे मघवं, सणंकुमारो य रायसठूलो। संती कुंथूय अरो, हवइ सुभूमो य कोरव्वो॥४६||
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy