________________ चक्रवट्टि (ण) 1101 - अभिधानराजेन्द्रः - भाग 3 चक्कवट्टि (ण) "चक्क छत्तं दंडो, तिण्णि विएयाइँ वामतुल्लाई। चम्म दुहत्थदीहं, बत्तीसं अंगुलाइँ असी। चउरंगुलो मणी पुण, तस्सऽद्धं चेव होइ वित्थिण्णो। चउरंगुलप्यमाणा, सुवण्णवरकागणी नेया" स्था०७ ठा०। "एगमेगस्सणं रन्नो चाउरतचन्मयट्टिस्स सत्त पंचेंदियरयणा पण्णत्तातं जहा-सेणावइरयणे गाहावइरयणे यड्डइरयणे पुरोहियरयणे इत्थिरयणे आसरयणे हत्थिरयणे" सेनापतिः सैन्यनायको, गृहपतिः कोष्ठागारनियुक्तः, वर्द्धकिः सूत्रधारः, पुरोहितः शान्तिकर्मकारीति चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति। स्था०७ ठा० / अनु० / चक्रवर्तिनां वर्णादयः"सवे वि एगवन्ना, निम्मलकणगप्पहा मुणेयव्वा। छक्खमभरहसामी, तेसि य माणं अओ वुच्छं / / 88 // पंचसय अद्धपंचम, छायालीसा य अद्वधणुअंच। इगुआलधणुस्सऽद्धं, च चउत्थे पंचमे चत्ता॥८६॥ पणतीसा तीसा पुण, अट्ठावीसा य वीस य धणूणि। पन्नरस वारसेव य, अपच्छिमो सत्त य धणूणि" ||६|आब०१०। चक्रवर्तिनां स्त्रियःएएसिंवारसण्ह, चक्कवट्टीण वारस इत्थिरयणा होत्था। तं जहा“पडमा होइ सुभद्दा, भह सुणंदा जया य विजया य॥ किण्हसिरी सूरसिरी, पउमसिरी वसुंधरा देवी। लच्छिमई कुरुमई, इत्थीरयणाण णामाई" ।।स। ___ चक्रवर्तिनां स्त्रीषु सन्तानःचक्री वैक्रिय रूपं त्यक्त्वा स्त्रियं भुनक्ति, तत्र सन्तानं स्यान्न वेति? प्रश्ने, उत्तरम्-चक्रिणो वैक्रियशरीरेण सन्तानोत्पत्तिर्न संभाव्यते, किं त्वौदारिकेणैव, केवलं ते वैक्रियशरान्तर्गता इति न गर्भाधानहेतव इति प्रज्ञापनावृत्तिवचनात् / या च शिलादीत्यादीनां / सूर्यादरुत्पत्तिः श्रूयते, तत्रापि समाधानान्तरमस्ति, तचेदम्-"वैक्रियेभ्यः सुराङ्गेभ्यो, गर्भो यद्यपि नो भवेत् / तदा नीतौदारिकाङ्गश्चातुयोगात्तु संभवी" 11 / इत्यादिमल्लवादिप्रबन्धे। ही०२ प्रका०। चक्कवट्टी सुरनरवतिसक्कया सुरवर व्व देवलोए भरहनगणगरनिग मजणवयपुरवरदोणमुहखेडकय्वडमडंवसंवाहपट्टणसहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुजिऊण वसुहं नरसीहा नरवती नरिंदा नरवसहा मरुयवसभकप्पा अन्भहियं रायतेयलच्छीए दिप्पमाणा सोमारायवंसतिलगा रविससिसंखवरचक्कसोत्थियपमागजवमच्छकुम्मरहवरभगभवणविमाणतुरंगतोरणगोपुरमणिरयणनंदियावत्तमुसललंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरविथूभवरमउडसरियकुंडलकुंजरवसभदीवमंदरगुरुलज्झयइंदके उदप्पणअट्ठावयचाववाणनक्खत्तमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसुचीसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिण्णरमयूरवररायहंससारसचकोरचकवागमिहुणचामरखेडगपवीसगविपंचिवरतालियंटसिरियाभिसेयमेयणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरुसलक्खणधरा, वत्तीसरायवरसहस्साणुजायमग्गा, चउसट्ठिसहस्सपवरजुवतीणयणकंता, रत्तामा, पउमपम्हकोरंटगदामचंपगसुतत्तवरकणकनिघसवण्णा, सुजायसवंगसुंदरंगा, महग्धवरपट्टणग्गयविचित्तरागएणीनिम्मियदुगुल्लवरचीणपट्टकोसेज सोणीसुत्तकविभूसियंगा, वरसुरमिगंधवरचुण्णवासवरकुसुमभरियसिरया, कप्पियच्छेयायरियसुकयरइदमालक मगंगयतुडियवरभूसणपिणद्धदेहा, एकावलिकंठसुरइयवच्छ, पालंवपलंवमाणसुकयपडउत्तरिजमुद्धियापिंगलंगुलिया, उज्जलनेवत्थरइयचिल्लगविरायमाणा, तेएण दिवाकरो व्व दित्ता, सारयनवत्थणियमहुरगंभीरणिद्धघोसा उप्पण्णसमत्तरयणचक्करयणपहाणा, नवनिहिपइणा समिद्धकोसा, चाउरंता चाउराहिं सेणाहिं समणुजाइज्जमानमग्गा, तुरगपती गयपती रहपती नरपती विपुलकुलवीसुयजसा सारयससिसकलसोम्मवयणा, सूरतिल्लोक्कनिम्गयपभावलद्धसद्दा, समत्तभरहाहिवा, नरिंदा, ससेलवणकाणणं च हिमवंतसागरंतं धरा भोत्तूण भरहवासं जियसत्तू पवररायसिंहा पुष्वकडतवपभावा निविट्ठसंचियसुहा, अणेगवाससयमाउव्वंतो भजाहि य जणवयप्पहाणाहिं लालियंता, अतुलसहफरिसरसरूवगंधे य अणुभवित्ता ते वि उवणमंतिमरणधम्म आवितित्ता कामाणं / चक्रवर्तिनः राजातिशयाः ससागरा भुक्त्वा वसुधां माण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवतित्वे अतुलान् शब्दादींश्चानुभूयोपनमन्ति मरणधर्ममवितृप्ताः कामानामिति संबन्धः / किंविधास्ते इत्याहसुरनरप-तिभिः सुरेश्वरनरेश्वरैः सत्कृताः पूजिता ये ते तथा / के इवानुभूता इत्याह-सुरवरा इव देवप्रवरा इव, क्व ?-देवलोके स्वर्गे तथा भरतस्य भारतवर्षस्य सम्बन्धिनां नगानां पर्वतानां नगराणां करविरहितस्थानानां सहसैनिगमानां वणिक्जनप्रधानस्थानानां जनपदानां देशाना पुरवराणां राजधानीरूपाणां द्रोणमुख न जलस्थलपथयुक्तानां खेटानां धूलीप्राकाराणां कर्वटानां कुनगराणां ममम्पानां दूरसंस्थितसन्निवेशान्तराणां संवाहानां रक्षार्थ धान्यादिसंवहन वितदुर्गविशेषरूपाणां पत्तनानां च जलपथस्थलपथयोरेकतरयुक्तानां मणिमता या सा, तथा, तां स्तिमितमेदिनीकां निर्मयत्वेनस्थिरविश्वनराश्रितजनाम् एकमेव छत्रं यत्र एकराजत्वात् सा एकच्छत्रा ता ससागरा तां भुक्त्वा पालयित्वा वसुधां पृथिवीं भरतार्धादिरूपां, माण्डलिकत्वेन एतच्च पदद्वयमुत्तरत्र “हिमवंत सागरंतं धीरा भोत्तूण भरहवासमिति" समस्तभरक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाःसूरत्वात् नरपतयः तत्स्वामित्वात्, नरैन्द्राः तेषां मध्ये ईश्वरत्वात्, नरवृषभाः गुणैः प्रधानत्वात्, मरुवृषभकल्पा वा देवनाथभूताः मरुजवृषभकल्पा वा मरुदेशोत्पन्नगवभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात्, अभ्याधिकमत्यर्थं राजतेजो लक्ष्म्या देदीप्यमानाः, सौम्याः अदारुणा नीरुजा वा, राजबंशतिलकास्तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुषलक्षणानि येषां ते तथा, रविशशी, शङ्खोवरचक्र, स्वस्तिक, पताका, यवो, मत्स्याश्च प्रतीताः, कूर्मः कच्छपः, रथवरः प्रतीतो, भगो योनिः, भवन भवनपतिदेवावासो, विमानं