________________ चंदविकंप 1065 - अभिधानराजेन्द्रः - भाग 3 चंदसिरी दधिकानि, नव चैकषष्टिभागा योजनस्य 69651-6, एवं सर्वाभ्य- त्रिशत्द्वाषष्टिभागाः 885 / 30 “ता एसणं अट्ठा" इत्यादि प्राग्वद्भावनीयम्। न्तरान्मण्डलाद् बाह्येषु मण्डलेषु संक्रामतोः सूर्ययोः परस्परमन्त-- चं०प्र०१२ पाहु०। (आदित्यचन्द्रसंवत्सराः संवच्छर शब्दे वक्ष्यन्ते) रचिन्तायां मण्डले मण्डले पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा अत्र दिनमानम्योजनस्य वृद्धिस्तावत् मन्तव्या यावत् सर्वबाह्य मण्डलम् / ज्यो 10 चंदस्स णं संवच्छरस्स एगमेगे उऊ एगूणसहिराइंदियाई पाहु०। राइंदियग्गेण पण्णत्ता। चंदविमाण-न०-(चन्द्रविमान) / चन्द्रसत्कविमाने, जं०७ वक्षः। "चंदस्स " इत्यादि। संवत्सरो ह्यनेकविधः स्थानाङ्गादिषूक्तस्तत्र (चन्द्रविमानस्य संस्थनादि 'जोइसियविमाण' शब्दे) (अथैषामेव षोडश यश्चन्द्रगतिमङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव / तत्र च द्वादश सहस्राणां व्यक्तिः विमाण शब्दे वक्ष्यते) (अत्रत्यदेवस्थि-तिः विइ शब्दे मासाः षट् व ऋतवो भवन्ति / तत्र चैकैक ऋतुरेकोनषष्टिरात्रिंदिवानेण वक्ष्यते) भवति / कथम् ? एकोनत्रिंशच द्विषष्टिभागा अहोरात्रस्येत्येवं प्रमाणः चंदविलासिणी-स्त्री०-(चन्द्रविलासिनी)। चन्द्रवन्मनोहरणशी कृष्णप्रतिपदामारभ्य पौर्णमासीपरिनिष्ठितचन्द्रमासो भवति, द्वाभ्यां च लायाम्, रा०। जाजी। ताभ्यामृतुर्भवति / तत एकोनषष्टिरहोरात्राण्यसौ भवति / यचेह चंदसंवच्छर-पुं०-(चन्द्रसंवत्सर)। चान्द्रमासैनिष्पन्ने प्रमाणसंव-त्सरे, द्विषष्टिभागद्वयमधिकं तन्न विवक्षितम्। स०५६ सम०। एकोनत्रिंशदिनानि चं० प्र०१० पाहु० स०प्र०। द्वात्रिंशच द्विषष्टिभागा दिवसस्येत्येवं प्रमाणः 2632262, ता एएसिणं पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्सचंदे कृष्णप्रतिपदारब्धः पौर्णमासीपरिनिष्ठितचन्द्रमासः, तेन मासेन मासे तीसती मुहुत्तेणं गणिज्जमाणे केवतिए रातिंदियग्गेणं आहिते द्वादशमासपरिमाणश्चन्द्रसंवत्सरः तस्य च प्रमाणमिदं त्रीणि शतान्यहा ति वदेजा? ता एगूणतीसं रातिंदियाई, वत्तीसं च वावट्ठिभागा चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः 354412262 स्था०५ ठा० ३उ०। रातिंदियस्स, रातिंदियग्गेणं आहिते ति वदेज्जा / ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ? ता अट्ट पंचासीए पुण्णिमपरिया पुण, वारस संवच्छु रो हवइ चंदो।। मुहुत्तसते तीसंच वावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिते ति द्वादशसंख्याः पौर्णमासीपरावर्ता एकाचान्द्रसंवत्सरो भवति। एकश्च पौर्णमासीपरावर्त एक श्चान्द्रो मासः, तस्मिश्च चान्द्र मासे वदेजा। ता एस णं अट्ठा दुवालस खत्तकडा चंदे संवच्छरे, ता रात्रिन्दिवपरिमाणचिन्ततायामेकानत्रिंशत् रात्रिन्दिवानि, द्वात्रिंशत्र केणं केवतिए रातिंदिय-गेणं आहिताति वदेजा ? ता तिण्णि द्वाषष्टिभागा रात्रिन्दिवस्य, एतद्वादशभिर्गुण्यते,जातानि त्रीणिशतानि चउप्पण्णे रातिंदियसते दुवालसग्गा वावट्ठिभागा राइंदियस्स चतुः पञ्चाशदधिकानि रात्रिन्दिवानां, द्वादश च द्वाषष्टिभागा रातिदियग्गेणं आहिते ति वदेजा। ता से णं केवतिए मुहुत्तग्गेणं रात्रिन्दिवस्य, एवंपरिभाणश्चान्द्रः संवत्सरः। ज्यो०२ पाहु०। (संवच्छर आहितेति वदेज्जा ? ता दस मुहुत्तसहस्साई छच्च एगूणवीसं शब्दे चैतद् विवरिष्यते) ('आउट्टि' शब्दे द्वितीयभागे 30 पृष्ठे मुहुत्तसते पण्णासं च वावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिता चन्द्रादित्यावृत्तय उक्ताः) ति वदेजा। लक्षणमस्य"ता एएसिण" इत्यादि सुगमम्। भगवानाह-"ता एगूणतीस" इत्यादि। ससि सगलपुण्णमासी, जोएइ विसमचारिणक्खत्ते। एकोनत्रिंशत् रात्रिन्दिवानां, द्वात्रिंशच द्वाषष्टिभागा रात्रिन्दिवस्य, कडुओ वहूदओ या, तमाहू संवच्छरं चंदं।। एतावत्परिमाणश्चान्द्रमासो रात्रिन्दिवाग्रेण आख्यात इति वदेत् / (ससि त्ति) विभक्तिलोपात् शशिना चन्द्रेण सकलपौर्णमासी तथाहि-युगेद्वाषष्टिश्चन्द्रमासाः, एतच प्रागेव भावित, ततो युगसत्का समस्तराका, यः संवत्सर इति गम्यते / अथवा-यत्र शशी सकलां नामष्टादशानामहोरात्रशतानां त्रिंशदधिकानां द्वाषष्ट्या हृते एकोनत्रिंश पौर्णमासी योजयति, आत्मना संबन्धयति, तथा विषमचारीणि यथा दहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः 26 / 32 / “ता स्वतिथिष्ववर्तीनि नक्षत्राणि, यत्र सविषमचारि नक्षत्रं, तथा सेणं" इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-"ता अट्ट" इत्यादि / अष्टौ कटुकोऽतिशीतोष्णसद्भावात्, बहूदकश्च, दीर्घत्वं प्राकृतत्वात्, मुहूर्तशतानि पञ्चाशीत्यधिकान्येकस्य च मुहूर्तस्य त्रिंशत्द्वाषष्टिभागाः, तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्र, चन्द्रचारलक्षएतावत्परिमाणश्चान्द्रमासो मुहूर्ताग्रणाख्यात इति वदेत् / तथाहि- णलक्षित्वचादिति। स्था०५ ठा०३ उ०। चान्द्रमासपरिणामेकोनत्रिंशदहोरात्रः एकस्य च अहोरात्रस्य द्वात्रिंशत् चंदसाला-स्त्री०-(चन्द्रशाला)। प्रासादोपरितनशालायाम्, प्रश्न०१ द्वाषष्टिभागाः, तत्र सवर्णनार्थमेकोनत्रिंशदप्यहोरात्रा द्वाषष्ट्या गुण्यन्ते, आश्र० द्वार। जं०। ज्ञा०। शिरोगहे, जी०३ प्रति०। गुणयित्वा च उपरितनात् द्वात्रिंशत् द्वाषष्टिभागाः प्रक्षिप्यन्ते, चंदसिंग-न०-(चन्द्रशृङ्ग)। चतुर्थदेवलोकस्थे स्वनामख्याते विमाने, जातान्यष्टादशशतानि त्रिंशदधिकानि द्वाषष्टिभागानां 1830, तत स०३ सम०। एतानि त्रिंशता गुण्यन्ते, जातानि च तुष्पञ्चाशत्सहस्राणि नवशतानि चंदसिट्ठ-न०-(चन्द्रशिष्ट)। चतुर्थे देवलोकस्थेस्वनामख्याते विमाने, मुहूर्तगतद्वाषष्टिभागानाम् / 54600, तत एतेषां द्वाषष्ट्या भागो हियते, स०३ सम०। लब्धान्यष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तभ्य | चंदसिरी-स्त्री०-(चन्द्र श्री)। द्वितीयकुलकरस्य चक्षुष्मतो मा