________________ चंदमंग्ग १०५६-अभिधानराजेन्द्रः भाग-३ चंदमंग्ग चन्द्रस्य दक्षिणास्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति इत्युक्तम् / संप्रत्येतयोरेव प्रमर्दयोगभावनार्थ किञ्चिदाह-"ताओ य प्रमर्दरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत् सदा चन्द्रस्य सव्ववाहिरे" इत्यादि। ते च पूर्वाषाढोउत्तराषाढारूपे नक्षत्रे चन्द्रेण सह प्रमर्दरूपयोगं युनक्ति। एवं सामान्येन भगवतीक्ते भगवान् गौतमो योगमयुक्त, युङ्क्ते, योक्ष्यते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, विशेषावगमनिमित्तं भूयः प्रश्रयति-"ता एएसि णं" इत्यादि सुगमम् / ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपेति तदा नियमतोभगवानाह-"ता एएसि णं" इत्यादि 'त' इति पूर्ववत् / ऽभ्यन्तरतारकाणां मध्ये, न गच्छतीति तदपेक्षया प्रमर्दमपि योगं युक्त एतेषामन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा इत्युक्तम्, तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यत्तन्नक्षत्रं यत्सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि योगं कुर्वन्ति तानि षट् / चन्द्रस्य प्रम प्रमर्दरूपं योग युनक्ति सा एका ज्येष्ठा, तदैवं मण्डलगत्या तद्यथा-मृगशिर आन्द्रा पुष्योऽश्लेषा हस्तो मूलश्च, एतानि सर्वाण्यपि परिभ्रमणरूपाश्चन्द्रमार्गा उक्ता: / सू० प्र० / पश्शदशस्य चन्द्रमण्डलस्य बहिश्चारं चरन्ति / तथा चोक्तं संप्रति मण्डलरूपान् चन्द्रमार्गान् अभिधित्सुः प्रथमं तद्विषयं करणविभावनायाम्-" पन्नरसमस्स चंदमंडलस्स वाहिरओ। प्रश्नसूत्रमाहमगसिर अद्दा पुस्सो, असिलेहा हत्थ मूलो य / / 1 / / जम्बूद्वीप- ता कति णं चंदमंडला पण्णत्ता ? ता पण्णरस चंदमंडला प्रज्ञप्तावप्युक्तम्-"संठाण अद्द पुस्सो, सिलेस हत्थो तहेव मूलो य।। पण्णत्ता। एतेसि णं पण्णरसण्हं चंदमंडलाणं अत्थि चंदमंडला वाहिरओ वाहिरमंडलस्स छप्पेते नक्खत्ता" ||1|| ततः सदैय जे ण सत्ता नक्खत्तेण अविरहिया, अत्थि चंदमंडला जे णं सत्ता दक्षिणदिग्व्यवस्थितान्येव तानि चन्द्रेण सह योगं युञ्जन्त्युपपद्यन्ते, णक्खत्तेहिं विरहिया, अत्थि चंदमंडला जे णं रविससिन नान्यथेति, तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि तानि क्खत्ताणं सामण्णा भवंति, अस्थि चंदमंडला जे णं सत्ता नक्षत्राणि यानि सदा सर्वकालं चन्द्रस्योत्तरेण उत्तरज्ञयां दिशि आदिचेहिं विरहिया, ता एतेसि णं पण्णरसण्हं चंदमंडलाणं व्यवस्थितानियोग युञ्जन्ति कुन्तितानि द्वादश।ताद्यथा-"अभिई" कयरे चंदमंडला जे णं सत्ता नक्खत्तेहिं अविरहिया० जाव कयरे इत्यादि। एतानि हि द्वादशाऽपि नक्षत्राणि सर्वाभ्यन्तरे चन्द्रमण्डले चार चंदमंडला जे णं सदा आदिवविरहिता,ता एतेसिणं पण्णरसण्हं चरन्ति / तथा चोक्तं करणविभावनायाम्-"से पढमे सव्वब्भंतरे चंदमंडलाणं तत्थ जे ते चंदमंडला जे णं सदा णक्खत्तेहिं चंदमंडलेनक्खत्ता इमोतं जहा–अभिई सवणो धणिट्ठा सतभिसया अविरहिता, ते णं अट्ठ, तं जहा-पढमे चंदमंडलेततिए पुव्वभद्दवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुव्वफग्गुणी उत्तरफ चंदमंडले छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले गुगुणी साई" इति / यदा चैतैः सह चन्द्रस्य योगस्तदा स्वभावाचन्द्र: दसमे चंदमंडले एकादसे चंदमंडले पण्णरसमे चंदमंडले, तत्थ शेषेष्वेव मण्डलेषुवर्तते, तत: सदैवेतान्युत्तरदिग्व्यवस्थितान्येव चन्द्रमसा जे ते चंदमंडला जे णं सदा णक्खत्तेहिं विरहिया ते णं सत्त, सह योगमुपयन्ति। तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि तं जहा-वितिए चदमंडले चउत्थे चंदमंडले पंचमे चंदमंडले नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं नवमे चंदमंडले वारसमे चंदमंडले तेरसमे चंदमंडले चउदसमे युञ्जन्ति, उत्तरस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति, प्रमर्दरू / चंदमंडले, तत्थ जे ते चंदमंडला जे णं ससिरविनक्खत्ताणं पमपि योगं युञ्जन्ति, तानि सप्त / तद्यथा-कृत्तिका रोहिणी पुनर्वस् सामण्णा भवंति, ते णं चत्तारि / तं जहापढमे चंदमंडले वीए मघा चित्रा विशाखा अनुराधा, के चित्पुनज्येष्ठानक्षत्रमपि चंदमंडले इक्कारसमे चंदमंडले पण्णरसमे चंदमंडले, तत्थ जे दक्षिणोत्तरप्रमर्दयोगि मन्यते। तथा चोक्तं लोकश्रियाम्-"पुणवसु रोहिणि ते चंदमंडला जे णं सदा आदिवविरहिता ते णं पंच, जं जहा चित्ता, मह जेट्ठाणुराह कत्तिय विसाहा। चंदस्स उभयजोगीति"। अत्र छट्टे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले णवमे उभययोगीति व्याख्यानयता टीकाकृतोक्तम्-एतानि नक्षत्राणि चंदमंडले दसमे चंदमंडले / उभययोगीनि-चन्द्रस्योत्तरेण दक्षिणेन च युञ्जन्ते, कदाचित् "ता कइ णं" इत्यादि / ता इति पूर्ववत्, कति किंसंख्यानि ‘णं' इति भेदमप्यपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न | वाक्यालङ्कारे, चन्द्रमडलानि प्रज्ञप्तानि ? भगवानाह-"ता पण्णरस" प्रमाणं, तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये ये ते नक्षत्रे, “ण” इति इत्यादि। ता इति प्राग्वत्। पञ्चदश चन्द्रमण्डलानि प्राप्तानि, तत्र पञ्च वाक्यालङ्कारे, सदा चन्द्रस्य: दक्षिणेनापि दक्षिणस्यामपि दिशि चन्द्रमण्लानि जम्बूद्वीपे, शेषाणि च दश मण्डलानि लवणसमुद्रे / व्यवस्थिते योगं युक्तः, प्रमई च प्रमईरूपं च योगं चुक्तः, ते, "गं" इति तथाचोक्त जम्बूद्वीपप्रज्ञप्तौ-"जंबुद्दीवेणं भंते"! दीवे केवइयं ओगाहित्ता वाक्यालङ्कारे, द्वे आषाढे पूर्वाषाढोत्तराषाढरूपे, ते हि प्रत्येक चतुस्तारे, केवइया चंदमंडला पन्नता ? | गोयमा ! जंबुद्दीवे दीवे असीमं जोयणसयं तथा च प्रोगेवोक्तम्, - “पुव्वासाढे च उतारे पण्णत्ते त्ति” तत्र द्वे द्वे तारे ओगाहित्ता एत्थण पंच चंदमंडला पण्णत्ता / लवणे णं भंते! समुद्दे केवइयं सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतोद्वद्वे बहिः / तथा चोक्तं ओगा-हित्ता केवइया चंदमंडा पण्णत्ता ? गोयमा ! लवणे णं समुद्दे करणविभावनायाम्-“पुटवत्तराणं आसाढाणं दो दो ताराओ तिणि तीसे जोयणसयाई ओगाहित्ता एत्थ णं दस चंदमंडला पण्णत्ता, अभितरओ, दो दो वाहिरओ सव्ववाहिरस्स मंडलस्स इति / ततो ' एवामेवं सपुव्वावरेण जंबुद्दीवे लवणे य पन्नरस चंदमंडला भवंतीति ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्ये न चन्द्रो गच्छतीति तदपेक्षया प्रमर्द अक्खायं" 'ता' इत्यादि। 'ता' इति। तत्र तेषां पञ्चदशानां चन्द्रमण्डलाना योगंयुक्त इत्यपुच्यत, ये तुद्वे द्वे तारे बहिस्ते चन्द्रस्यपञ्चदशेऽपि मण्डले मध्ये (अस्थिति) सन्ति चन्द्रमण्डलानि यानि सदा नक्षत्रैरविरहितानि, चारं चरतः सदा दक्षिणदिगव्यवस्थिते, ततस्तदपेक्षया दक्षिणेन योगयुक्त तत: सन्ति चन्द्रमण्डलानि यानि सदा नक्षत्रविरहितानि, तथा स--