________________ चंदमंडल 1085- अभिधानराजेन्द्रः भाग-३ चंदमंग्ग प्रविशति सर्वबाह्यान्मण्डलादाक्तनस्य चतुर्थस्य पाश्चात्यस्यार्द्धमण्ड- गम्यः, पञ्चमशतस्य दशमे उद्देशके चन्द्रनाम्नि कियत्पर्यन्तं सूत्रं लस्याष्टौ सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य ग्राह्यमित्याह-या-वदवस्थितस्तत्र काल: प्रज्ञप्त: / हे श्रमण ! हे सत्का अष्टादश भागास्ते वर्तन्ते यान् चन्द्र आत्मना परेण च चीर्णान् आयुष्मन् ! अत्राप्युपसंजिहीर्षुराह- "इच्चेसा" इत्यादि / व्याख्यानं प्रतिचरति, एतावता च परिभ्रमणेन चान्द्रो मास: परिपूर्णो जात:। संप्रति पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या / जं०७ वक्ष० / पूक्तिमेव स्मारयन् चन्द्रमासगतमुपसंहारमाह-"एवं खलु चंदेणं मासेणं" चंदमंडलणिभ-त्रि०(चन्द्रमण्डनिम) चन्द्रमण्लाकारे, रा०। इत्यादि। एवमुक्तेन प्रकारेण खलु निश्चितं चान्द्रण मासेन चान्द्रे त्रयोदश ] चंदमंडलसमप्पम-त्रि०(चन्द्रमण्डलसमप्रभ) शशधरविम्बवत् प्रभति चतुःपञ्चाशत्कानिजातानिद्वे च त्रयोदशके, यानि चन्द्रः परेणैव चीर्णानि वृत्ततया शोभमागे, प्रश्र० 4 आश्र० द्वार / प्रतिचरति / वर्तमानकालनिर्देश: सकलकालयुगस्य प्रथमे चान्द्रे मासे चंदमग्ग-पुं०(चन्द्रमार्ग) चन्द्रमण्डले, (सू० प्र०) एवमेव द्रष्टव्यमिति ज्ञापनार्थः / तत्र त्रयोदशाऽपि चतुःपञ्चाशत्कानि नक्षत्राद्यधिकृत्य चन्द्रमडलानि चन्द्रमार्गा अभिधीयन्तेद्वितीय अयने तत्राऽपि सप्तचतुःपञ्चाशत्कानि पूर्वभागे षट्पाश्चात्यभागे ता कधं ते चंदमग्गा आहिता ति वदेज्जा ? ता एतेसि णं ये च द्वे त्रयोदशके ते द्वितीयस्याऽयनस्योपरि चन्द्रमासावधेरर्वाक् द्रष्टव्ये, अट्ठावीसए णक्खत्ताणं अत्थि नक्खत्ता, जे णं सत्ता चंदस्स तत्रैकत्रयोदशकं सर्वबाह्यादाक्तने द्वितीये पाश्चात्ये अर्द्धमण्डले द्वितीये दाहिणणं जोअंजोएंति, अस्थि णक्खत्ता जे णं सत्ता चंदस्स पौरस्त्ये तृतीये अर्द्धमण्डले / तथा “तेरस” इत्यादि / त्रयोदश उत्तरेणं जोअंजोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणं त्रयोदशकानि यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरतितानि सर्वाण्यपि वि उत्तरेणं वि पम पि जोअंजोएंति, अस्थि णक्खत्ता जे णं द्वितीये अयने वेदितव्यानि, तत्राऽपि सप्त पूर्वभागे, षट् पश्चिमभागे चंदस्स सदा पमई जो जोएति / ता एतेसि णं अट्ठावीसाए इत्यादि। तथा “दुवे" इत्यादि। द्वे एकचत्वारिंशत्के द्वे च त्रयोदशकअष्टौ नक्खत्ताणं कतरे नक्खत्ता, जेणं सदा चंदस्स दाहिजेणं जोयं सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिशद्धा छित्त्वा तस्य सत्का जोएंति, तहेव० जाव कतरे नक्खत्ता जे णं सदा चंदस्स पमई अष्टादश भागाः, यान्येतानि चन्द्र आत्मना परेण च चीर्णानि प्रतिचरति। जोअंजोएंति? ता एतेसिणं अट्ठावीसाए णक्खत्ताणं जे णं तत्र एकमेकचत्वारिंशत एकमेकं च त्रयोदशक द्वितीयायनोपरि णक्खत्ता सया चंदस्स दाहिणेणं जोयं जोएंति, ते ण छ, तं सर्वबाह्यान्मण्डलादक्तिने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वा- जहा-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्थ जे ते रिंशत्कं, द्वितीयं च त्रयोदशकं सर्वबाह्यान्मण्डलादक्तिने तृतीय णक्खत्ताजे णं सदा चंदस्स उत्तरेणं जोयं जोएंति, ते णं वारस / पौरस्त्ये शेषपाश्चात्ये सर्वबाह्यादक्ति ने चतुर्थार्द्धमण्डले / तं जहा-अभिई सवणो धणिट्ठा सतभिसया पुटवभद्दवया अधुनोपसंहारमाह- "इचेसा" इत्यादि। इत्येषा चन्द्रमसः संस्थिति- उत्तरपोट्ठवया रेवती अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी रिति योगः। किंविशिष्टत्याह-अभिगमनिष्क्रमणवृद्धिनिर्वृद्धय नवस्थित साती, तस्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेणं वि उत्तरेणं संस्थाना, अभिगमन सर्वबाह्यान्मण्डलादभ्यन्तरप्रविशनं, निष्क्रमण विपमपि जोअंजोएंति, ते णं सत्त। तं जहा-कत्तिया रोहिणी सर्वाभ्यन्तरान्मण्डलाहिर्गमनम्, वृद्धिः चन्द्रमस: प्रकटतया उपचयो, पुणव्वसू महा चित्ता विसाहा अणुराहा, तत्थ जे ते णक्खत्ता निर्वृद्धिर्यथोक्तस्वरूपवृद्ध्यभावः, एताभिरनवस्थितं संस्थानम् जे णं चंदस्स दाहिणेणं वि पमह पि जोअं जोएंति, ताओ य अभिगमननिष्क्रमणे अधिकृ त्यावस्थान वृद्धिनिर्वृद्धी अपेक्ष्य णं दो आसाढाओ सव्ववाहिरे मंडले जोयं जोयंसुवा, जोयंति संस्थानमाकारो यस्याः सा तथारू पा संस्थितिः, तथा परे वा, जोएस्संति वा, तत्थ जे ते णक्खत्ते जे णं सदा चंदस्स दृश्यमानचन्द्रविमानस्याधिष्ठाता विकुर्वणर्द्धिप्राप्तो स्पी रू पवान्, पमई जोयं जोएंति, सा णं एगा जेठा / अत्रातिशये मत्वर्थीयोऽतिशयरूपवान् चन्द्रो देव आख्यातो, न तु "ता कहं ते" इत्यादि / ता इति पूर्ववत् / कथं केन प्रकारेण परिदृश्यमानविमानमात्रश्चन्द्रा देव इति वदेत्स्वशिष्येभ्यः / सू० प्र०१३ नक्षत्राणां दक्षिणत उत्तरत: प्रमर्दतो यदि वा सूर्यनक्षत्रैर्विरहिततया पाहु० / चं० प्र०। अविरहिततया च चन्द्रस्य मार्गाश्चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा अथ चन्द्रवक्तव्यप्रश्नमाह मण्डलरूपा वा मार्गा आख्याता इति वदेत् ? भगवानाह– “ता जंबुद्दीवेणं भंते ! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदा- एसि णं इत्यादि। 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां हिणमागच्छंति, जहा सूरवत्तव्वया, जहा पंचमसयस्स दसमे मद्ध्ये, आस्तीति, निपातत्वादार्षत्वाद्वा सन्ति तानि नक्षत्राणि, उद्देसे०जाव अवट्ठिएणं तत्थ काले पण्णत्ते। समणाउसो ! इन्चेसा यानि, णं इति वाक्यालङ्कारे, सदा चन्द्रस्य दक्षिणेन दक्षिणस्यां दिशि जंबुद्दीवपण्णत्ती चंदपण्णत्ती वत्थुसमासेणं सम्मत्ता व्यवस्थितानि योगं युञ्जन्ति कुर्वन्ति / तथा सन्ति तानि नक्षत्राणि भवइ॥ यानि सदा चन्द्रस्य उत्तरेण उत्तरस्यां दिशि व्यवस्थितानि योग "जंबुद्दीवे णं" इत्यादि / जम्बूद्वीपे भदन्त ! द्वीपे चन्द्रावुदी- युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि चीनप्राचीनदक्षिणदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छत दिशि स्थितानि उत्तरस्यामपि दिशि स्थितानि योगं युञ्जन्ति, इत्यादि / यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा, याशब्दोऽत्र प्रमर्दमपि प्रमर्दरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि