________________ चंदमंडल १०५२-अभिधानराजेन्द्रः भाग-३ चंदमंडल चारं चरति / संव्वन्भंतरे चेव मंडले सव्ववाहिरे चेव मंडले एयाणि खलु ताणि दुवे तेरसगाई चंदे केणइं जाव चारं चरइ, एतावता दोचे चंदायणे समत्ते भवति ||2|| ता णक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खते मासे ताणक्खत्तातो मासाओ चंदेणं मासेण किमधियं चरति ? ता दो अद्धमंडलाई चरति अट्ठ य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एकतीसधा छेत्ता अट्ठारस भागाइं ता तचायणगते चंदे पञ्चच्छिमाते भागाए पविसमाणे वाहिराहिणंतरस्स पचच्छिमिल्लस्स अद्धमंडलस्स इत्तालीसं सत्तट्ठिभागाइं जाई चंदे अप्पणो परस्स चिण्णं पडिचरति, तेरससत्तट्ठिभागाइं चंदे अप्पणो परस्स चिंण्णं पडिचरति, एतावया च वाहिराणंतरे पञ्चच्छिमिल्ले अद्धमंडले समत्ते भवति तचायणगते चंदे पुरच्छिमाए भागाए पविसमाणे वाहितरच्चस्स पुरच्छिमिल्लस्स अद्धमंडलस्स इत्तालीसं सत्तट्ठिभागाई जाई चंदे अप्पणो परस्स चिण्णं पडिचरति तेरससत्तठिभागाइ जाइं चंदे परस्स चिण्णं पडिचरति तेरससत्तट्ठिभागाइं जाइं जाइं चंदे अप्पणो परस्स य चिएणं परियरति, एतावता च वाहिरतच्चे पुरमिल्ले अद्धमंडले सम्मत्ते भवति ता तचायणगते चंदे पचच्छिमाते भागाते पविसमाणे 3 / वाहिरचउत्थस्स पञ्चच्छिमिल्लस्स अद्धमंडलस्स अट्ठसत्तट्ठिभागाइं सत्तट्ठिभागं च एगतीसधा छेत्ता अट्ठारस मागाइं जाई चंदे अप्पणो परस्सय चिण्णं पडिचरति एतावता च बाहिरचउत्थे पचच्छिमिल्ले अद्धमंडले संमत्ते भवइ / एवं खलु चंदेणं मासेणं चंदे तेरसचउप्पणगाइं संमत्ते भवइ / एवं खलु चंदेणं मासेणं चंदे तेरसचउप्पणगाई दुवे तेरसगाई जाइं चंदे परस्स चिण्णं पडिचरति तेरस तेरस गाइं जाई चंदे अप्पणोचिण्णं पडियरति दुवे इत्तालीसगाइं अट्ठसत्तट्ठिभागाइं सत्तट्ठिभागं च एकतीसधा छेत्ता अट्ठारस भागाई जाई चंदे अप्पणो परस्स अ चिण्णं पडिचरति अवराई खलु दुवेतेरसगाई जाइं चंदे के णइं असामण्णगाई सयमेव पविट्टित्ता चारं चरति / इचेसा चंदमसो भिगमणणिक्खमणवुद्विणिदुठ्ठितमंठाणसंठितीति उच्चणगहिपत्तेसु वि चंदे देवे देवेआहितेति वदेजा। “ता चंदेणं अद्धमासेणं” इत्यादि।ता इति पूर्ववत् / चन्द्रेण अर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्र: कति मण्डलानि चरति ? भगवानाह- "ता चोह" इत्यादि। चतुर्दशसचतुर्भागमण्डलानि चरति। एकं च चतुर्विशतिमं भाग मण्डलस्य किमुक्तं भवति परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य मण्डलस्य चतुर्भागं चतुर्विशत्यधिकसत्कैकत्रिशद्भागप्रमाणमेकं च चतुर्विशशतभागं मण्डलस्य सर्वसंख्यया द्वात्रिंशत् पञ्चदशस्य मण्डलस्य चतुर्वि-शत्यधिकशतभागान् चरतीति / कथमेतदवसीयते इति चेत् / उच्यते-त्रैराशिकबलात् तथाहियदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदशशतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते / तत एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना -124 / 1768 / 1 / अत्रान्त्येन राशिना / मध्यराशिर्गुण्यते स च तावानेव जातस्तत्राद्येन राशिना भागहरण लब्धाश्चतुर्दश 14 / शेषास्तिष्टन्ति द्वात्रिंशत् 32 / तत्र छेद्यछेदकराश्योर्द्विकेनापवर्तना क्रियते / तत इदमागछति चतुर्दशमण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागा: 14 / 16 / उक्तं चैतदन्यत्रापि / “चोइस य मंडलाई 124, वि सट्टि भागा य सोलस हविजा / मासद्धेण उडुवई, एत्तियमित्तं चदइ खित्तं" ||1|| "ता आइयेणं'' इत्यादि आदित्येनार्द्धमासेन चन्द्र: कति 62 मण्चलानि चरति / भगवानाह- “ता सोलस" इत्यादि / षोडश मण्डलानि चरति षोडशमण्डलचारी च तदो अपरे खलु द्वे अष्टके चतुर्विंशत्यधिकशतसत्का भागाष्टकमानो य कोऽप्येष:सामान्ये केनाप्यनाचीर्णपूर्व चन्द्रः स्वयमेव प्रविश्य 2 चारं चरति। “तं कयराइं खलु दु।" इत्यादिप्रश्रसूत्र सुगमम् / भगवानाह- "इमा खलु दुवे" इत्यादि / इगे खलु अष्टके ये केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य चारं चरति / तद्यथासर्वाभ्यन्तरान्मडलादहिर्निष्क्रामन् नैवामावास्यान्ते एकमष्टकं केनाप्यनाचीर्ण चन्द्रः प्रविश्य चारं चरति। सर्वबाह्यान्मण्डलादभ्यन्तर प्रविशन्नेव पौर्णमास्यन्ते द्वैतीयमष्टकं केनाप्यनाचीर्णपूर्वे चन्द्रः प्रविश्य चारं चरति / “एयाई खलु दुवे अट्ठगाई इत्यादि / उपसंहारवाक्यं सुगमम् / इह परमार्थतो द्वौ चन्द्रो एकेन चन्द्रेणार्धमासेन चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विशत्यधिकतभागान् भ्रमणेन पूरयतः परं लोकरू ढ्या व्यक्तिभेदनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रशतुर्दश्चमण्डलानि पञ्चदशस्य मण्डलस्य द्वात्रिंशतं चतुर्विशत्यधिकशतभागान् चरति इत्युक्तम् / अधुना एकश्चद्रमा एकस्मिन्नयने कति अर्धमण्डलानि दक्षिणभागे कत्युत्तरभागे भ्रम्यापूरतीति प्रतिपिपादयिषुर्भगवानाहता पढमायणगए चंदे इत्यादि / ता इति पूर्ववत् प्रथमायनगते प्रथमायनं प्रविष्टश्चन्द्रो दक्षिणरमाद्भागादभ्यन्तर प्रविशति सप्त अर्द्धमण्डलानि भवन्ति।यानि चन्द्रो दक्षिणस्मादागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति / कतराई खलु इत्यादि प्रश्नसूत्र सुगमम् / भगवानाह-इमाई खलु इत्यादि। इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणाद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति / तद्यथा-द्वितीयमर्द्धमण्डलमित्यादि सुगमम् नवरमियमत्र भावनासर्वबाह्य पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्णपाश्चात्ययुगपरिसमाप्तिर्भवति ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकश्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयं मण्डलमाक्रम्यं चार चरति। स पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरितवान् स वेदितव्यः तत: स तस्मात् द्वितीयान्मण्डलात् शनैश्शनैरभ्यन्तरं प्रविशन् द्वितीये अहोरात्रे उत्तरस्यां दिशि सर्ववाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति / तृतीये अहोरात्रे दक्षिणस्यां दिशि चतुर्थमण्डलं चतुर्थे अहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमण्डलं पञ्चमे अहोरात्रे दक्षिणस्यां दिशि षष्ठमर्द्धमण्डल सप्तमे अहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलमष्ट मेऽहोरात्रे उत्तरास्यां दिशि