________________ चंदमंडल १०८१-अभिधानराजेन्द्रः भाग-३ चंदमंडल "जया णं" इत्यादि। यदा भदन्त ! सर्वाबाह्यानन्तरं द्वितीयमित्यादि प्रश्न: प्राग्वत् / गौतम ! पञ्चयोजनसहस्राणि एक चैकविंशत्यधिकंयोजनशतम् एकादश चषष्ट्यधिकानि भागसहस्राणि गच्छति मण्डलं त्रयोदशभिर्यावत्पदात् सहौः सप्तभिः शतै: पञ्चविंशत्यधिकै: छित्त्वा / अत्रोपपत्ति:-अत्र मण्डले परिरय: 318055 एतद् द्वाभ्यामेकविंशत्यधिकाम्यां शताभ्यां गुण्यते जातम्-७-२६६२८५ एषां 13725 एभिाग हृते लब्धम् 5121 शेषम् / 11060 13725 अथ तृतीयम्"जया णं भंते"! वाहिरतचं पुच्छा / गोअमा ! पंचजोअण सहस्साइं एगं च अट्ठारसुत्तरं जोअणसयं चोइस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता। "जयाणं" इत्यादि। यदा भदन्त ! सर्वबाह्यमण्डलमित्यादि प्रश्न: प्राग्वत्। गौतम् ! पञ्चयोजनसहस्राण्येकं चाष्टादशाधिकंयोजन शतं चतुर्दशपञ्चाधिकानि भागशतानिगच्छतिमण्मलं त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिकै: छित्त्वा / अत्रोपपत्ति:अत्र मण्डले परिरयपरिमाणम् 317855 एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम्। 70245655 एषां 13725 एभिर्भाग हृते लब्धम् 5118 शेष भागा: 1405 13725] अथ चतुर्थादिमण्डलेष्यति देशमाहएवं खलु एएणं उवाएणं० जाव संकममाणे 2 तिण्णि 2 जोअणाइंछणउतिं च पंचावण्णे भागसए एगमेगे मंडले मुहुत्तगई णिबुलेमाणे 2 सय्वभंतरं मंडलं उवसंकमित्ता चारं चरइ / / “एवं खलु" इत्यादि / एतेनोपायेन यावच्छब्दात् ""पविसमाणे चंदे तयणंतराओ मंडलाओ तयणंतरं मंडलं इतिग्राह्य संक्रामन् 2 त्रीणि 2 योजनानि षण्णवतिं च पञ्च पञ्चाशदधिकानि भागशतानि एकैकस्मिन्मण्डले मुहूर्तगतिं निवर्द्धयन् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति / उपपत्ति: पूर्ववत् / अत्र सर्वाभ्यनतरसर्वबाह्यचन्द्रमण्डलायोदृष्टिपथप्राप्ता दर्शिता शेष-मण्डलेषु तु सा अत्र ग्रन्थे | चन्द्रप्रज्ञप्तिबृहत्क्षेत्रसमासवृत्त्यादिषु च पूर्वै: क्वापि न दर्शिता तेनात्र च दर्श्यत इति / जं०७ वक्ष। चन्द्रार्द्धमासे चन्द्रमण्डलानिता चंदे णं अद्धमासे णं चंदे कति मंडलाइं चरति? ता चोदस चउभागमंडलाइं चरति, एग च चउवीससतभागं मंडलस्स आइचेणं अद्धमासेणं चंदे कति मंडलाई चरति, ता सोलस मंडलाइं चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाई / जाइं चंदे केणई असामण्णकाई सयमेव पविद्वित्ता 2 चारं चरति, कतराइं खलु दुवे अट्ठकाइं जाई चंदे केणइ असामण्णकाई सयमेव पवित्तिा चारं चरति / इमाइं खलु दुवे अट्ठगाई जाइं चंद केण य असामण्णगाइं सयमेव पविद्वित्ता 2 चारं चरति / तं जहा-निक्खममाणे चेव अमावासांतेण पविसमाणे चेव पुण्णिमासि तेणं एताइंखलु दुवे अट्ठगाइं जाई चंदे केणइं असामण्णगाई सयमेव पविद्वित्ता 2 चारं चरति / ता पढमाय णगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धचंदमंडलाई जाइं चंदे दाहिणाते भागते पविसमाणे चारं चरति / कतराई खलु ताई सत्त अद्धमंडलाइं से जाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरति / इमाइं खलु ताई सत्तअद्धमंडलाइं जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति,तं वि दिए अद्धमंडले चउत्थे अद्धमंडले छट्टे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले वारसे अद्धमंडले चउदसमे अद्धमंडले एताई खलु ताई सत्तऽट्ठमंडलाइंजाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे अद्धमंडलाइं तेरस य सत्तट्ठिभागाई अद्धमंडलस्य जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, कतराई खलु ताइं अद्धमंडलाइं सत्तट्ठिभाई अद्धमंडलस्य जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति / इमाई खलु ताई अद्धमंडलाइं तेरससत्तहि भागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, तं जहा-ततिए अद्धमंडले पंचमे अद्धमंडले सत्तमे अद्धमंडले पन्नरसमे अद्धमंडलस्य ते रससत्तट्ठि भागाई एताइं खलु ताई अद्धमंडलाई तेरसयसत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति / एतावता य पढमे चंदायणे सम्मत्ते भवति ||1|| ता नक्खत्ते अद्धमासे नो चंदे अद्धमासे चंदे अद्धमासे नो णक्खत्ते अद्धमासे ता नक्खत्ताओ अद्धमासातो चंदेणं अद्धमासेणं किमधियं चरति, ता एगं अद्धमंडलं चरति चत्तारि य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एकतीसाए छेत्ता णवभागाए ता दोचायणगते पुरच्छिमाते भागाते णिक्खमाणे सत्तचउपण्णाई चंदे परस्स चिण्णं परिचति / सत्ततेरसकाई जाइं चंदे अप्पणो चिण्णं पडिचरित तादोचायणगते चंदे पचच्छिमाए भागाए निक्खममाणेछचउप्पण्णाई जाइं चंदे परस्स चिण्णं परिचरति, छत्तेरसगाइ चंदे अप्पणो चिण्णं परिचरति / अवराई खलु दुवे तेरसगाइ जाइं चंदे केणइ असामन्नगाई सयमेव पविद्वित्ता चारं चरति, कतराइंखलु ताइंदुवेतेरसागइंजाइं चंदे केणई असामण्णगाई सयमेव पविद्वित्ता चारं चरति, इमाई खलु ताइंदुवे तेरसगाइ जाइं चंदे केणई असामाण्णगाई सयमेव पविट्ठित्ता 2