SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ चंदमंडल १०७६-अभिधानराजेन्द्रः भाग-३ चंदमंडल असीयं जोअणसयं ओगाहित्ता एत्थणं पच चंदमंडला-पण्णात्ता। “कति णं भंते" ! इत्यादि। कति भदन्त ! चन्द्रमण्डलानि प्रज्ञप्तानि ! भगवनाह-गौतम ! पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि / अथैषां मध्ये कति द्वीपे कति लवणे इतिव्यक्तयर्थ पृच्छतिजम्बूद्वीपे भदन्त ! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञाप्तानि। गौतम! जम्बूद्वीपे द्वीपे अशीत्यधिकं योजनशतप्रवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि / लवणे णं भंते ! पुच्छा ? गोयमा ! लवणे णं समुद्दे तिण्णि तीसे जोअणसए ओगाहित्ता एत्थ णं दस चंदमंडला पण्णत्ता। एवामेव सपुव्वावरेणं जंवुद्दीषे लवणमुद्दे पण्णरस चंदमंडला भवंतीतिमक्खायं। अथ लवणसमुद्रे भदन्त ! प्रश्न / गौतम ! लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि अवगाह्य अत्रान्तरे दशचन्द्रमण्डलानि प्रज्ञप्तानि। एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुमद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति / ('चंदमग्ग' शब्दे अनुपदमेव एतानि व्याख्यास्यामि) अथ मण्डलक्षेत्रपुरूपणां प्रश्रयन्नाहसव्वब्भतराओ णं भंते ! चंदमंडलाओ णं केवइआएअवाहाए सव्ववाहिरए चंदमंडले पण्णत्ते? गोअमा! पंचदसुत्तरं जोअणसए अवाहाए सव्ववाहिरए चंदमंडले पण्णत्ते / "सम्भंतराओ णं" इत्यादि / सर्वाभ्यन्तराद् भदन्त ! चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यचन्द्रमण्डलं प्रज्ञप्तम् / किमुक्तं भवतिचन्द्रमण्डलै सर्वाभ्यन्तरादिनि: सर्ववाह्यान्तैव्याप्तमाकाशं तन्मण्डलक्षेत्रं, तत्र च चक्रवालतया विष्कम्भः पञ्चयोजनशतानि दशोत्तराणि अष्टवत्वारिंशच एकवष्टिभागा योजनस्य 51048 इदं च व्याख्यातोऽधिकं बोध्य तयाहि-चन्द्रस्य मण्डलानि पञ्चदश चन्द्रविम्बस्य च विष्कम्भ: एकषष्टिभागात्मकयोजनस्य षट्पञ्चाशद् भागास्तेन ते 56 पञ्चदशभिर्गुण्यन्ते जातं 840 तत एषां योजनानयनार्थम् 61 एकषष्ट्या भागे हृते लब्धानि त्रयोदश योजनानि / शेषा, सप्तचत्वारिंशत् तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश एकैकस्यान्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि पञ्चर्विशच एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारोभागाः, ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारियोजनशतानि नवत्यधिकानि च / येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि 420 / अयं च राशिरेकषष्टिभागात्मकस्तेन एकषष्ट्या भागो हियतेलब्धानिषट्योजलशतानि एषु पूर्वराशौ प्रक्षिसेषु जाता नि 466 योजनानि, शेषाश्चतुःपञ्चाशदेकषष्टि भागास्तिष्ठन्ति, ये च एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्त भागास्तेऽपि.चतुर्दशभिर्गुणयन्ते जाता: षट्ञ्चाशत्, तेषां सप्तभिर्भागहृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशति प्रक्षिप्यन्तेजाताद्वाषष्टिः 662 तत्रैकषष्टिभागैर्योजनं लब्धं तच योजनराशौ प्रक्षिप्यते, एकश्चैकवष्टिभाग: शेषा: 466 योजनम् 1 इदं च मण्डलान्तरक्षेत्रं योऽपि च बिम्वक्षेत्रराशिस्त्र योदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मक: सोऽपि मण्डलान्तरराशा प्रक्षिप्यते, जातं योजनानि 510 यश्च पूर्वोद्वरित एक: एकषष्ठिभाग: सप्तचत्वारिंशत प्रक्षिप्यन्ते जातम् 48 एकषष्टिभागा: / ननु पञ्चदशसु मण्डलेषु च चतुर्दशान्तरालसम्भवाचतुर्दशभिर्भाजनं युक्तिमत् / सप्तचचन्वारो भागा इति कथं संगच्छते? उच्यते-मण्डलान्तर क्षेत्रराशे: 466 1/61 मण्डलान्रैश्चतुर्दशभिर्भजने लब्धानि 35 योजनानि उद्वरितस्य योजनराशेरेकषष्ट्या गुणन मूलराशिसत्कैकषष्टिभागप्रक्षेपेच जातम् 428 एषां चतुर्दशभिर्भजने भागत: सराशि:३० शेषा अष्टों तेषां चतुर्दशभिर्भागाऽप्राप्तौ लाघवार्थं द्वाभ्यामपवर्तते जातं भाजकराश्यो: 4/7 इति सुस्थम् / जं०७ वक्षः। (चन्द्रमण्डलाच्चन्द्रमण्डलं कियत्याऽबाधया स्थितमिति 'अन्तर' शब्दे प्रथमभागे 66 पृष्ठे गतम्) संप्रति मण्डलायामादिमानद्वारम्चंदमंडले णं भंते ! के वइअं आयामविखंभेणं के वइअं परिक्खे वेणं केवइअं वाहल्लेणं पण्णत्ते / गोअमा ! छप्पणं एगस ट्ठिभाए जो अणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठवी संच एगसट्ठिभाए जोअणस्स वाहल्लेणं / "चंदमंडलेणं भंते ! केवइ आयाम'' इत्यादि। चन्द्रमण्डलं भगवन् कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियदाहल्ये नोचैस्त्वेन प्रज्ञाप्तम्। गौतम ! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामप्रविष्कम्भाभ्यां एकस्य योजनस्य एकषष्टिभागीकृतस्य यावत् प्रमाणा भागास्तावत्प्रमाणं षट्पञ्चाशत्भागप्रमाणमित्यर्थः / तत् त्रिगुणं सविशेष साधिक परिक्षेपेण करणरीत्या द्वे योजने पञ्चपञ्चाशद्रागाः, साधिका इत्यर्थः / अष्टाविंशतिमेकषष्टिभागान् योजनस्य वाइल्येन / अथ मन्दरमधिकृत्य प्रथमादिमण्डलाबाधाप्रश्रमाहजंबुद्दीवे दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अवाहाए सव्वं भंतरए चंदमंडले पण्णत्ते ? गोयमा ! चोआलीसं जोअणसहस्साई अटठ यदीसे जोअणसए अवाहाए सव्वन्भंतरे चंदमंडले पणत्ते / / "जंबुद्दीपे दीये''इत्यादि। जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरचन्द्रमण्डलं प्रज्ञप्तम् ? / गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्दमण्डलं प्रज्ञप्तमिति / उपपत्तिस्तु प्राक् सूर्यवक्तव्यतायां दर्शिता। द्वितीयमण्डलाबाधाप्रश्नसूत्रमाहजंबुद्दीवेणं भंते ! दीवे मदरस्य पव्वयस्स केवइआए अवाहाए अभंतराणंतरे चंदमंडले पण्णते ? / गोयमा ! चोआलीसं जोअणसहस्साई अट्ठ य छप्पण्णे जोअणसए पणवीसं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए अवाहाए अभ्यंतराणंतरे चंदमंडले पण्णत्ते / 'जंबुद्दीवे दीवे" इत्यादि / जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया अभ्यनतरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् / गौतम् ! चतुश्चात्वारिंशद्योजनसहस्राणि अष्टौ च षट्
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy