________________ चंदमंडल १०७७-अभिधानराजेन्द्रः भाग-३ चंदमंडल पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान योजनस्य, एकं च एकषष्टि भागं सप्तधा छित्त्वा चतुरश्चूर्णिका भागानबाधया सर्वाभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् / अत्रोपपत्तिः प्रागुक्ते / ऽभ्यन्तरमण्डलगतराशौ मण्डलान्तरक्षेत्रमण्डलविष्कम्भराश्योः प्रक्षेपे जायते / तथाहि 44820 रूपः पूर्व मण्डलथिष्कम्भराइयोः प्रक्षेपे जायते / तथाहि 44520 रूपः मण्मलयोजनराशि: अस्मिन् मण्डलान्तरक्षेत्रयोजनानि 35 तथान्तरसत्कत्रिंशदेकशष्टिभागां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानां च परस्परमीलने जातम् 86 एकषष्ट्या भागे चागतंयोजनमेकं, तच पुर्वोक्तायां पञ्चत्रिंशत् प्रक्षिप्यते जाता: षट्त्रिंशद्योजनानां शेषा. पञ्चविंशतिरेकषष्टिभागा. चत्वारश्चूर्णिका भागा इति। अथ तृतीयाभ्यन्तरमण्डलाऽबाधा पृच्छन्नाहजंबुद्दीवे दीवे मंदरस्स पव्वयस्य के वइआए अवाहाए अब्भंतरततच्चे मंडले पण्णत्ते ? / गोयमा! चोआलीसं जाअणसहस्साइं अट्ठय वा णउए जोअणसए एगावण्णं च एगसहिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगु चुणिआभागं अबाहाए अब्भतरतचे चंदमंडले पण्णत्ते / "जबहीवे दीवे" इत्यादि / प्रश्नसूत्रं प्राग्वत् / उत्तरसूत्रे द्वितीयमण्डलसत्कराशौ 36 योजनानि 25 एक इत्यस्य प्रक्षेपे जातं यथोक्तम् / अथाबाधाविषयं चतुर्थादिमण्डलेष्वतिदेशमाह"एवं खलु" एएणं उवाएणं णिक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरमंडलं संकममाणे 2 छत्तीसं छत्तीसंजोअणाई पणवीसं च एगद्विभाए जोअणस्स एगट्ठिभागं च सतहा छेत्ता चत्तारि चुणिआभाए एगमेगे मंडले अवाहाए वुद्विमभिवठूमाणे 2 सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ। "एवं खलु" इत्यादि / एवमुक्तरीया मण्डलत्रयदर्शितयेत्यर्थः / एतेनोपायेन प्रत्यहोरात्रमे कै क मण्डलमोचनरूपेण निष्क्रामन् लवणाभिमुखमण्डलानि कुर्वन् चन्द्रस्तदनन्तराद्विवक्षितात्पूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् 2 षटत्रिंशद्योजनानि, अत्र योजनसंख्यागतवीत्साभागसंख्यापदेष्वतिग्राह्या तेन पञ्चविंशतिम् एकषष्टिभागान् योजनस्य एकमेकं चैकषष्टिभागं सप्तधा छित्त्वा चतुरश्चतुरश्चूर्णिकाभागान् एकै कस्मिन्मण्डले अबाधया वृद्धि अभिवर्द्धयन् 2 सर्ववाह्यमण्डलमुपसंक्रम्य चारं चरति। अथ पश्चानुपूर्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्मलाबाधा पृच्छन्नाहजंबूदीवे णं दीवे मंदरस्स पव्वयस्स केवइआए आवाहाए सव्ववाहिरे चंदमंडले पण्णत्ते ? गोयमा ! पणयालीसं जोअणसहस्साई तिणि अ तीसे जोअणसए अवाहाए सव्ववाहिरए चंदमंडले पण्णत्ते / 'जंबुद्दीवे ति" जबूद्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्स्या अबाधया सर्वबाह्यचन्द्रमण्डलं प्रज्ञप्तम्। गौतम! पश्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यचन्द्रमण्डलं प्रससम् / उपपत्तिस्तु प्राग्वत् / अथ द्वितीयबाह्यमण्डलाबाधां पृच्छन्नाहजंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अवाहाए वाहिराणंतरे चंदमंडले पण्णत्ते ? | गोयमा ! पणयालीसं जोअणसहस्साई दोणि अ तेणुए जोअणसए पणतीसं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता तिण्णि चुण्णिआभाए अवाहाए वाहिराणंतरे चंदमंडले पण्णत्ते / जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् ? / गोयमा ! पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च त्रिनवत्यधिके योजनशतेपञ्चत्रिंशचैकषष्टिभागान योजनस्य एकं चैकषष्टिभागं सप्तधा छित्त्वा त्रीश्चूर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम्। सर्वबाह्यमण्डलराशेः षट् त्रिंशद्योजनानि पञ्चविंतिश्च योजनैकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वार: सप्तभागा: पात्यन्ते जायते यथोक्तो राशि: / जं०७वक्ष० जी०। चंदमंडले एगसद्धिं विभागविभाइए समंसे पण्णत्ते / एवं सूरस्स वि // 611 चन्द्रमण्डले चन्द्रविमानं णं इत्यलंकृतो (एगसट्ठित्ति) योजनस्यैकषष्टिभागेन षट्पञ्चाशद्भागप्रमाणैर्विभाजितं विभागैर्व्यवस्थापिते समांश समविभाग प्रज्ञप्तं विषमाशं योजनस्यैकषष्टिभागानांषट्पञ्चाशद्भागप्रमाणत्वात्तस्य च भागभागस्याविद्यमानत्वादिति / एवं सूर्यस्यापि मण्डलं वाच्यम् / अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तन्न चापरमंशान्तरं तस्याप्यस्तीति समांशतेति। स०६१ सम०। अथ तृतीयबाह्यमण्डलाबाधामाहजंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अवाहाए वाहिरतचे चंदमंडले पण्णत्ते ? गोयमा ! पणयालीसं जोअणसहस्साई दोणि अ सत्तावण्णे जोअणसए णव य एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ताछच्चुण्णिआभाए अवाहाए वाहिरतच्चे चंदमंडले पण्णत्ते / / "जंबुद्दी" इत्यादिप्रश्नसूत्रं सुगमम्। उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च सप्तपञ्चाशदधिके योजनशते नव च एकषष्टिभागात् योजनस्य एकं च एकषष्टिभाग सप्तधा छित्त्वा षट् चूर्णिभाकागान् अबाधया बाह्यतृतीयं चन्द्रमण्डल प्रज्ञप्तम् / उपपत्तिस्तु बाह्यद्वितीयमण्डलराशेस्तमेव षत्रिंशद्योजनादिकं राशिं पातियित्वा यथोक्तं मानमानेतव्यम् / (ज०) ज्यो० / ___ अथाबाधाविषयमभ्यन्तरचतुर्थादि मण्डलेष्वतिदेशमाहएवं खलु एएणं उवाएणं पविसमाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे 2 छत्तीसं छत्तीसं जोअणाईपणवीसं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहावुद्धिं णिवुवेमाणे 2 सम्भंतरं मंडलं उवसंकमित्ता चारं चरइ / / “एवं खलु" इत्यादि व्यक्तं नवरम् / अबाधाया: वृद्धि निर्वधयन् 2 हापयन् हापयन्नित्यर्थः /