________________ चंददीव 1074- अमिधानराजेन्द्रः भाग-३ चंदपण्णत्ति नागेतन एवान्यथाऽनवस्थाप्रसक्तेः / एतच्च देवद्गीपादक सूर्यवरावभासं सयंभुरमणदीवगाणं चंदाणं चंददीवाणामदीवा पण्णत्ता।गोयमा! समुद्र यावत्। सयं मुरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो देवद्वीपादिषु तु राजधानी: प्रति विशेषस्तमभिधित्सुराह- सयंभुरमणोदगं समुई वारसजोयणसहस्साइंतहेव रायहाणीतो कहिणं भंते ! देवदीवगाणं चंदाणं चंददीवाणामं दीवा पण्णत्ता। सगााणं सगाणं दीवाणं पुरत्थिमेणं सयंभुरमणोदगं समुद्दे गोयमा ! देवदीवस्स देवोदं समुदं वारसजोयणाई ओगाहित्ता पुरत्थिमेणं असंखेन्जाइं जोयाणाई तहेव / एवं सूराण वि। तेणेव कमेणं पुरथिमिल्लओ वेतियंतातो०जाव रायहाणीओ सयंभुरमणस्स पचत्थिमिल्लातो वेतियंतातो रायहाणीओ सगाणं दीवाणं पुरत्थिमे णं देवोदं समुदं असंखेजाति सकाणं सकाणं दीवाणं पचत्त्थिमे णं सयंभुरमणोदगं समुई जोयणसहस्सातिं उग्गात्तिा एत्थणं देवदीवगाणं चंदाणं चंदाओ असंखेज्जा / सेसं तहेव / कहिणं भंते ! सयंभुरमणसमुद्दकाणं नाम रायहाणीतो पण्णत्ताओ। सेसं तहेव देवदीवचंदा देवा२। चंदाणं गोयमा ! सयंमुरमणस्स समुदस्स पुरथिमिल्लाओ एवं सूराण / विणवरिं पचाथिमिल्लातो वेदियंतातो पचत्थिमे वेतियंतातो सयंभुरमणं समुदं पञ्चत्थिमेणं वारसजोयणणं च भाणियव्वो तम्मि चेव समुद्दे / सहस्साइं ओगाहित्ता सेसं तं चेव एवं सूराण वि सयंभुरमणस्स “कहि णं भंते” ! इत्यादि / क्व भदन्त ! देवद्वीपगानां चन्द्राणं पञ्चत्थिमिल्लाओ सयंभुरमणोदसमुदं पुरथिमेणं वा रसचन्द्रद्वीपानामद्वीपा: प्रज्ञप्ताः / भगवानाह-गौतम ! देवद्वीपस्य जोयणसहस्साइं उग्गाहित्ता-रायहाणीओ सगाणां सगाणं दीवाणं पूर्वस्माद्वेदिकान्तात् देवोदं समुद्रं द्वादशयोजनसहरत्राण्यवगाह्य अत्रान्तरे पुरस्थिमेणं / / देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा: प्रज्ञप्ता: इत्यादि प्राग्वत् राजधान्यः एवं नागयक्षभूतस्वयम्भूरमणद्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्या स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमसंख्येयानि द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अन्तरे समुद्रे / समुद्रगतानां योजनसहरत्राण्यदगाह्यात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रापनामराज- तु चन्द्रादित्यानां स्वस्वसमुद्रे एव / आह च मूलटीकाकारोऽपि एवं धान्यः प्रज्ञप्तास्ता अपि विजयाराजधानीवत् वक्तव्या / "कहिणं भंते" ! शेषद्वीपचन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्या: राजधान्यश्च इत्यादि / क्व भदन्त ! देवद्वीपगानां सूर्यद्वीपानामदीपा प्रज्ञप्ताः / तेषां पूर्वपरतोऽसंख्येयान् द्वीपसमुद्रान्गत्वा ततोऽन्यस्मिन् सदृशनाम्नि भगवानाह-गौतम ! देवद्वीपस्य पश्चिमान्तात् वेदिकान्तात् देवोदं समुद्र द्वीपे भवन्ति अन्यानिमान् पञ्चद्वीपान मुक्तवा देवनागयक्षभूतस्वयम्भूरद्वादशयोजनसहस्राण्यवगाह्येत्यादि राजधान्यः स्वकीना सूर्यद्वीपाना मणाख्यान् तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे तु तस्मिन्नेव पूर्वस्यां दिशि तमेव देवद्वीपमसंख्येयानियोजनसहस्राण्यवगाह्येत्यादि। पूर्वापरतो वेदिकान्तात् असंख्येयानि योजनसहस्राण्यवगाह्य भवन्ति “कहि णं भंते ! देवससुद्दगाणं चंदाणं चंददीवा पण्णत्ता। इति इह बहुधा सूत्रेषु पाठभेदा: परमेतावानेव सर्वत्राण्यों गोयमा ! देवोदगस्स समुदस्स पुरत्धिमिल्लतो वेतियंतातो नार्थभेदान्तरामित्येतद्व्याख्यानुसारेण सर्वेष्वनुगन्तव्या न मोग्धव्यदेवोदगं समुदं पञ्चच्छिमे णं वारसजोयणसहस्साई तेणेव मिति / जी०३ प्रति०। कमेणं० जाव रायहाणीओ, सगाणं दीवाणं पञ्चच्छिमेणं देवोदगं चंदद्ध-न० (चन्द्रार्द्ध) अष्टमीचन्द्रे, (जी०) ''चंदद्धसमणि डालाओ" समुह असंखेज्जाइं जोयणसहस्सातिं उग्गाहित्ता एत्थ णं चन्द्रार्द्धन अष्टमीचन्द्रेण सम समानं लालटं यासा ताः देवोदगस्स पचत्थिमिल्लातो वेतियंतातो देवोदगं समुदं चन्द्रार्द्धसमललाटाः / जी० 3 प्रति०। पुरत्थिमेणं वारसजोयणसहस्सतिं ओगाहित्ता रायहाणीओ चंदद्धसम-त्रि०(चन्द्रर्द्धसम) शशधरसमप्रविभागसदृशे, "णिव्वणसमसयाणं पुरत्थिमे णं समुदं असंखेजाई जायणसहस्साई।। लट्ठमट्ठचंदद्धसमणिडाला" जी० 3 प्रति०।। "कहि णं भंते” ! इत्यादि / क्व ? भदन्त ! देवसमुद्रगाणां चन्द्राणां चंदपडिमा-स्त्री०(चन्द्रप्रतिमा) चन्द्र इव कला वृद्धिहानिभ्यां या प्रति चन्द्रद्वीपानामद्वीपा: प्रज्ञप्ता: / गौतम ! देवोदकस्य समुद्रस्य समुद्रस्य सा चन्द्रप्रतिमा / प्रतिमाभेदे, शुक्ल प्रतिपदि एकं कवलमभ्यवहृत्य पूर्वस्मात् वेदिकान्तात् देवोदकं समुद्रं पश्चिमदिशि द्वादशयोजनसहस्रा- तत: प्रतिदिन कवलवृद्धया पञ्चदशपूर्णमास्यां कृष्णप्रतिपदिच पञ्चदश ण्यवगाह्यात्रान्तरे देवोदकसमुद्रगाणा चन्द्राणां चन्द्रद्वीपा: प्रज्ञप्तास्ते च भुक्तवा प्रतिदिनमेकहान्याऽमावस्यायामेकमेव यस्यां भुङ्क्ते। (स्था०) प्राग्वत् राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्तवा एकैकहान्या अमावस्यायामेकं समुद्रमसंख्येयानि योजनसहस्त्राण्यवगह्यात्रान्तरे वक्तव्याः / देवोदकस- शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते मुद्रगाणां सूर्याणां सूर्यद्वीपा: देवोदकस्य समुद्रस्य पश्चिमान्तात् सा वज्रस्येव मध्यं यस्यास्तन्विर्थ: / सा वज्रमध्या चन्द्रप्रतिमेति वेदिकान्तात् देवादकं समुद्रं पूर्वदिशि द्वादशयोजनसहस्राण्यव- (स्था०) एतदेवसूत्रकृदाह- "दो पडिमाओ पन्नत्ताओ तं जहा-जवमझे गाह्यात्रान्तरे वक्तव्या राजधान्योऽपि स्वकीयानां स्वकीयाना सूर्यद्वीपानां चेव चंपदडिमा वइरमझे चेव चंदपमडिमा” / स्था० 2 ठा० 3 उ० / पूर्वदिशि देवोदकं समुद्रमसंख्येयानि योजनसहरनाण्यवगाह्य / चंदपण्णत्ति-स्त्री०(चन्द्रप्रज्ञप्ति) चन्द्रचारप्रतिपादके ग्रन्थे, पा 0 / सा एवं णागे जक्ख भूते वि चउण्हं दीवसमुदाणं कहि णं भंते ! | चागवाह्यप्रकीर्णकरूपा, / आ०४ ठा० 1 उ०।