________________ चंददीव १०७२-अभिधानराजेन्द्रः भाग-३ चंददीव ओगाहित्ता तं चेव पमाणं० भाव महिविया चंदा देवा चंदा देवा / चन्द्राभिधे च राजधान्यौ, तयोश्चन्द्रद्वीपयो: पूर्वस्यां दिशि तिर्यग- | संख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यास्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राण्यवगाल विजयराजधानीसदृशे वक्तव्ये / सूर्याणामपीहैवकहि णं भंते ! जुबुद्दीवगाणं सूराणं सूरदीवा णाम दीवा पण्णत्ता ? | गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चच्छिमेणं लवणसमुदं वारसजायणसहस्साति ओगाहित्ता तं चेव उच्चत्तं आयामविक्खंभेण परिक्खेवो वेदियावणसंडा भूमिभागा० जाव आसयंति / पासायवडेंसगाणं त चेव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाइं सूरप्पमातिं सूरा य इत्थ देवा० जाव रायहाणीओ सकाणं दीवाणं पचच्छिमेणं अण्णम्मि जुबुद्दीवे दीवे सेसं तं चेव० जाव सूरा देवा // एवं जम्बूद्वीपगतसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एतमेव लवणसमुद्रमवगाह्य वक्तव्यं राजधान्यावपि स्वकद्वीपयो: पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्व चन्द्रद्वीपवद्भावनीय, नवरं चन्द्रस्थाने सूर्यग्रहणमिति। संप्रति लवणसमुद्रगतचन्द्रादित्यद्वीपवक्तव्यतामाह - कहिणं भंते ! अडिभतरलावणगाणं चंदाणं चंददीवा णाम दीवा पण्णत्ता? गोयमा ! जंबूमंदरपव्वयस्स पुरच्छिमेणं लवणसमुई वारसजोयणसहस्सातिं ओगाहित्ता एत्थ णं अम्भितरलावणगाणं चंदाणं चंददीवा णाम दीवा पण्णत्ता। जहाजंबूदीवगा चंदा तहा भाणियव्वा, णवरं रायहाणीओ अण्णम्मि लवणे सेसं तं चेव / एवं अम्भितरलावणगाणं सूराणं वि लवणसमुई वारसजोयणसहस्सातिं तं चेद सव्वं राजहाणीओ वि। “कहिणं भंते ! इत्यादि। लवणभवौ लावणिकौ अभ्यन्तरौ च तौ लावणिकौ च अभ्यन्तरलावणिको, शिखाया अर्वाक्चारिणावित्यर्थः / तयो: सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। शेषं सुगमम् / भगवानाहगौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एतमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्याऽत्र एतस्म्नि अवकाशे अभ्यन्तरलावणिकयोश्वन्द्रद्वीपौ नाम द्वीपौषक्तव्यावित्यादिजम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेष वक्तव्यम्। नवरमत्र राजधान्यौ स्वकयोझैपयो: पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशयोजनसहस्राण्यवगाह्य वेदितव्ये, एवमभ्यन्तरलावणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एतमेव लवणसमुद्रं द्वादशयोजन-सहस्राण्यवगाह्य वक्तव्यौ राजधान्यावपि स्वकथोद्वीपयो: पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशयोजनसहस्राण्यवगाह्येति / कहि णं भंते ! वाहिरिलावणगाणं चंददीवा नाम देवा / पण्णता?। गोयमा ! लवणसमुदस्य पुरच्छिमिल्लातो वेदियतातो लवणसमुद्दपचच्छिमे णं वारसजोयणसहस्साई ओगाहित्ता एत्थं णं वाहिरिलावणगाणं चंददीवा पण्णत्ता धायतिसंडं तेणं अद्धे कू णणउइजोयणातिं चत्तालीसं पंचाणउतिभागे जोयणस्स उसित्ता जलंतातो लवणं समुदं तेणं दो कोसे उसित्ता वारसजोयणसहस्साइं आयामविक्खंभेणं पउमवरेइयावणसंडे बहुसमरमणिज्जा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ साणं दीवाणं पुरच्छिमे णं तिरियमसं० अण्णम्मि लवणे समुद्दे तहेव सव्वं / / "कहिण भंते !" इत्यादि। क्व भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ ? बाह्यलावणिकौ नाम लवणसमुद्रे शिखाया बहिश्चारिणौ चन्द्रौ। भगवानाह-गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तात् अर्वाक् लवणसमुद्रं पश्चिमदिशि द्वादशयोजनसहस्राण्यवगाह्य अत्र बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपौ प्रज्ञप्तौ / तौ च धातकीखण्डद्वीपान्तेन धातकीखण्डद्वीपदिशि अद्धैकोननवतियोजनानि चत्वारिंशतं च पञ्चनवतिभागान् योजनस्योदकादूर्द्धमुच्छ्रिती लवणसमुद्रदिशि द्वौ क्रोशौ, शेषा वक्तव्यता अभ्यन्तरलावणिके चन्द्रद्वीपवद्वक्तव्या / अत्रापि राजधान्यौ स्वकयो: द्वीपयो: पूर्वस्यां तिर्यगसख्येयान्द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये। कहि णं भंते ! वाहिरलावणगाणं सूराणं सूरदेवा नाम दीवां पण्णत्ता ? लवणसमुदं पञ्चच्छिमिल्लातो वेतियंताओ लवणसमुदं पुरच्छिमेणं वारसोयणसहस्साई धायतिखंडदीवं तेणं अद्धेकूणउतिं जोयणातिं चत्तालीसंच पंचाणउतिभागो जो लवणसमुदं तेणंदो कोसे ऊसिया सेसं त्तहेव० जाव रायहाणओ सगाणं दीवाण पञ्चच्छिमेणं तिरियमसंखेजलवणे चेव वार सजोयणं तहेव भाणियव्यं / एवं बाह्यलावणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमात् वेदिकान्तात् लवणसमुद्रं पूर्वस्यां दिशि द्वादशयोजनसहस्राण्यवगाोति वक्तव्यौ राजधान्यावपि स्वकयो:पयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति। संप्रतिधातकीखण्डगतचन्द्रादित्यद्वीपवक्तव्य तामभिधित्सुराहकहिणं भंते! धायतिसंडे दीगाणं चंदाणं चंददीवा पण्णत्ता ?| गोयमा धायतिसंडस्स दीवस्स पुरच्छिमिल्लाओ वेदियंतातो कालोयणं समुदं वारसजोयणसहस्साई ओगाहित्ता एत्थ णं धायतिसंडदीवगाणं चंदाणं चंददीवा णामंदीवा पण्णत्ता, सव्वतो समंता दो कोसा ऊसित्ता जलंतातो वासजोयणसहस्साइंतहेव विक्खंभपरिक्खेवो भूमिभागो पासादवडेंसना मणिपेढिसीहासणा सपरिवारा अड्डा तहेव रायहाणीओ सकाणं दीवाणं पुरच्छिमेणं