________________ चंदणघड १०७१-अभिधानराजेन्द्रः भाग-३ चंददीव पइदारदेसभागा'' चन्दनघटेश्चन्दनकलशैः सुकृतानि सुष्ठ कृतानि, चंददिण-न०(चन्द्रदिन) प्रतिपदादिकायां तिथौ, "चेददिणेणं एगणतीसं शोभनानि इति तात्पर्य्यार्थः / यानि तोरणनितानि चन्दन घटसुकृतानि मुहुत्ते सातिरेगे मुहत्तग्गेणं" पं० सं० 5 द्वार। प्रसिद्धानि, प्रतिद्वारे देशभागे यस्यां सा तथा / ज०३ प्रति०। | चंददीव-पु०(चद्रद्वीप) चन्द्राणां द्वीपे, (जी०) चंदणर्जा-स्वी०(चन्दनाया) वीरजिनस्य प्रथमशिष्यायाम्, ति०। स० / संप्रति जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रचंदणपुड-न० (चन्दनपुट) चन्दनमुख्यगन्धद्रव्यपुटे घुटपरिमिते सत्कचन्द्रद्वीपप्रतिपादनार्थमाहचन्दनाख्यगन्धद्रव्ये, रा०। कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंददीवा णामं दीवा चंदणपेसिया--स्त्री०(चन्दनपेषिका) चन्दनपेषणकारिकाया, हरिता- पण्णत्ता ? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेण लादिपेषिकायां च / भ० 11 श० 11 उ०। लवणसमुदं वारसजोयणसहस्साई ओगाहित्ता एत्थ णं चंदणवाला-स्त्री०(चन्दनबाला) आर्यचन्दनायां श्रीमहावीरस्य जंबुद्दीवगाणं चंदाणं चंददीवानामंदीवा पण्णत्ता। जंबुद्दीवं तेणं प्रथमशिष्यायाम, ती० 12 कल्प / “चन्दना सा कथं नाम, बालेति अद्धकूणणउतिं जोयणातिं चत्तालीसं च पंचाणउतिभागे प्रोच्यते बुधैः? मौक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या / / 1 / / " कल्प० जोयणस्स उसिया जलंतातोलवणसमुदं तेणं दो कोसे ऊसिता 6 क्षण। जलंतातो वारसजोयणसहस्सातिं आयामविक्खंभेणं सेसं तं चंदणविलेण-न०(चन्दनविलेपन) / मलयजात्युपलेपने, पञ्चा० 5 चेव जहा गोतमदीवस्स परिक्खेवो। पउमवरवेतिया पत्तेयं पत्तेयं विव०॥ वणसंडपरि० दोण्ण विवण्ण ओ-बहु-समरमणिज्जा भूमिभागा० चंदणसार-न०(चन्दनसार) चन्दनस्येव सारोऽस्य / वज्रभेदे, 6 त०। जाव जोइसिया देवा आसयंति / तेसि णं बहुसमरमणि जस्स घृष्टचन्दनसारे, वाच० / “चंदणसारणिम्माविय” (जी० 3 प्रति०) भूमिभागस्स पासादबडें सका वावडिं जोयणाई बहुमज्झ० "कोणपरिघठियाए" चन्दनसारो गर्भस्तेन निर्मापितो य: कोणो मणिपेढिया ओ दो जोयणाओ० जाव सीहासणा सपरिवारा वादनण्डस्तेन परिघट्टिता / जं०१ वक्ष० जी० / माणियव्वा, तहेव अट्ठो / गोयमा ! बहु ओ खुडिखुड्डियाओ चंदणा-स्वी० (चंदना) महावीरजिनस्य प्रथमशिष्यायाम् आ० क०। बहुहिं चंदवण्णाभाई चंदा य इत्थ देवा महिड्ढिया० जाव अन्त० / कल्प० / आ० म० / द्वीन्द्रियजीवभेदे, प्रज्ञा० 1 पद / पलिओवमहितीया परिवसंति / तेणं तत्य पत्तेयं पत्तेयं चउण्हं चंदणागरी-स्त्री०(चन्दनागरी) उत्तरवलिसहास्थविरान्निर्गतस्योत्तर सामाणियसहस्सीणं० जाव चंददीवाणं चंदाण य रायहाणीणं वलिसहगणस्य चतुर्थ्या शाखायाम, कल्प० 8 क्षण / अन्नेसिंच वहूर्ण जोतिसियाणं देवाण यदेवीण य आहेवचं० जाव चंदणु क्खित्तगायसरीर-त्रि०(चन्द्रनोत्क्षिप्तगात्रशरीर) चन्दनोपलिप्ताङ्गदेहे, भ०६ श० 33 उ० / रा०। विहरंति / से तेणटेणं गोयमा ! चंददीवा० जााव णिचा / चंदणोक्किण्णगायसरीर-त्रि०(चन्दनोत्कीर्णगात्रशरीर) चन्दनेन प्रतीतेन कहिण भते ! इत्यादि। क्व भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कउत्कीर्णमिवोत्कीर्ण गात्राणि शरीरं यस्य स तथा / दशा० 10 अ०। योश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्तौ ? भगवानाह-गौतम ! इत्यादि। चन्दनेन श्रीचन्दनेनोत्कीर्ण चर्चितं गात्रं शरीरं येन स तथा / सर्व गौतमद्वीपवत् परिभावनीयं, नवरमत्र जम्बूद्वीपस्य पूर्वस्यां दिशीति चन्दनचर्चितदेहे, तं०। वक्तव्यम् / तथा प्रासादावतं सको वक्तव्यः / तस्य चायामादिप्रमाणं चंददरिसणिया-स्वी०(चन्द्रदर्शनिका) जातपुत्रस्य चन्द्रदर्शनेनोत्स तथैव नामनिमित्त चिन्तायामपि यस्मात् क्षुल्लाक्षुल्लिकावाप्यादिषु वविशेषे, (कल्प०) तद्विधिश्चायम्जन्मदिनादिन-द्वयातिक्रमे गृहस्थ: बहूनि उत्पलानि यावत् सहस्रपत्राणि चन्द्रप्रभाणि चन्द्रवर्णानि चन्द्रौच गुर्हत्प्रतिमाग्रे रूप्यमयीं चन्द्रमूर्ति प्रतिष्ठास्य अर्चित्वा विधिना ज्यातिश्चन्द्रौ ज्यातिषराजौ महर्द्धि को यावत्पल्योपमस्थितिको स्थापयेत् / तत: स्नातां सुवस्त्राभरणां सपुत्रां मातरं चन्द्रादयो परिवसतः, तौ च चन्द्रौ प्रत्येकं चतुर्णा सामानिकसहस्राणां चतसृणामप्रत्यक्षचन्द्रसंमुखं नीत्वा “ॐ अह चन्द्रोऽसि निशाकरोऽसि प्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां नक्षत्रपतिरसि सुधाकरोऽसि ओषधीगर्भोऽसि अस्य कुलस्य वृद्धिं कुरु सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेवसहस्राणां स्वस्य 2 स्वाहा" इत्यादि चन्द्रमन्त्रमुच्चार्यमाणश्चन्द्रं दर्शयेत् / सपुत्रा माता स्वस्य चन्द्रद्वीपस्य स्वस्या: स्वस्या: चन्द्राभिधाया: राजधान्याः, च गुरुं प्रणमति, गुरुश्चाशीदिं ददाति / स चायम् "सर्वोषधीमिश्र- अन्येषां च बहूनां जोतिष्काणां देवानां देवीनां चाधिपत्यं यावद्विहरत:, मरीचिराजिः, सर्वापदां संहरणप्रवीण: / करोतु वृद्धिं सकलेऽपि वंशे, ततस्तद्गतोत्पलादीनां चन्द्राकारत्वात् चन्द्रवर्णत्वात् चन्द्रदेवयुष्माकमिन्दुः सततं प्रसन्नः / / 1 / / कल्प० 2 क्षण / स्वामिकत्वाच तौ चन्द्रद्विपाविति। चंददह-पुं० (चन्द्रहृद) जम्बूद्वीपे उत्तरकुरुषु दशभिः काञ्चनका- कहिणं भंते ! जंबुद्दीवगाणं चंदमाणं चंदाणउणाम रायहाणीओ भिधानैश्चन्द्रसमाननामदेवाधिवासैर्दशयोजनान्तरैः पूर्वापरव्यवस्थि- पण्णत्ताओ ? गोयमा! चंददीवाणं पुरच्छिमेणं तिरियं० तैर्गिरिभिरुपेते महादे, स्था० 5 ठा० उ० / जी०। जाव अण्णम्मि जंबुद्दीवे दीवे वारसजोयणसहस्सातिं