________________ चंदगुत्त १०६८-अभिधानराजेन्द्रः भाग-३ चंदचरिय सिंहासनमारोहिते स्वनामख्याते पाटलिपुत्रराजनि, आ० चू०। तत्कथा चैवम् नन्दराजकदर्थितश्चाणिक्तयो नन्दावा प्रत्य भिक्षाया-- "भौर्यग्रामे स नान्दोगा-त्परिव्रजकवेषभाक् / तत्र ग्रामपतेः पुत्र्या-श्चन्द्रयानेऽस्ति दोहद: / / 13 / / पृष्टः परिव्राट् तत्पूत्यै, सोऽवक् चेद्दत्तमेऽभकम्। दोहदं पूरयाम्यस्या, स्तदप्यारमन्यत / / 14|| तत्र राकादिने जाते, कारित: पटमण्डपः / भृत्वा स्थालं च दुग्धेन, रसवद् द्रव्ययोगिना / / 15 / / नभोमध्यगते चन्द्र, तत्रानाय्यत सा सुता। छिद्रेण बिम्बितं चंद्रं, क्षीरान्तर्वीक्ष्य सा पपौ / / 16|| उपर्यारापितश्च प्राक, छिद्रमाच्छादयत्पुमान् / पूर्णेऽस्या दोहदे पुत्र-चन्द्रगुप्ताभिधीऽभवत् / / 17 / / ववृधे स क्रमात्स्वर्ण-सिद्धिं चाप चणिप्रसूः / चन्द्रगुप्तोऽन्यदा रमे, राजनीत्याऽर्भकै: समम् // 18 // चाणिक्योऽप्यागता: प्रेक्ष्या-याचन् मे देहि किंचन। ऊचे गृहाण गा एता, हंता कोऽपि न-गृह्णत: / / 16 / / ऊचे किं तं न जानासि, वीरभोज्या वसुंधरा / तच्छ्रत्वा चणिसूर्जज्ञौ, तेजोस्त्यस्य नृपोचितम् / / 20 / / पृष्ट कस्यायमूवेऽर्भ:, परिवाट्सुनूरेषकः / एहि सोऽहं परिवाड् भोः, कुर्वे त्वां सत्यभूभुजम् / / 21 / / चाणिक्यस्तं गृहीत्वाऽसौ, सैन्यं स्वर्णरमेलयत् / रुरोध पाटलीपुत्रं, भग्नो नन्देन सोऽनशत् / / 22 / / दृष्ट्वाश्ववारमायान्तं, मौर्य पद्मवनेऽक्षिपत् / स्वयं च रजको जात:, पृष्टस्तेनेदमूचिवान् // 23 // मौर्य: पद्मसरस्यैष, तं दृष्टोत्तीर्णवात् हयात् / चाणिक्यस्य समाश्वं, मुक्ताऽसिं मोचकेमुवत् // 24 // थातुं यावज्जले ताव-चाणिक्येन हतोऽसिना / चन्द्रगुप्तमथाकार्या-धिरोऽप्याश्वं पलायितौ / / 25 / / पृष्ठोऽसित्वं यदानेन, मयाष्टिं तदा त्वया / किं दध्ये सोऽवदन्नून-मेवमार्यस्य शोभनम् // 26 / / ज्ञातं तेनाथ योग्योऽयं, न मे व्यभिचरत्यसी। मौर्य क्षुधार्त मुक्ताऽथ, चाणिक्योन्नाययातवान् / / 27 / / मा ज्ञासीत्कोऽपि नो भुक्तं, विप्रस्य बहिरीयुषः / विपाद्योदरमादाय, दध्योदनमुपागतः // 28 // भोजयित्या चन्द्रगुप्त, ग्रामेऽन्यत्र गतो निशि / चाणिक्यो भिक्षितुमगाद, वृद्धयाग्रऽर्भभोजन // 26 // विलेप्य क्षेप्यथैकेन, दग्धः क्षिप्तोन्तरे कगः / क्षमूवे स्थविरा वत्स !, चाणिक्यशदृशोऽस्ति किम् // 30 // पृष्ठाऽनेनावदत्पूर्वं, गृह्यते पार्श्वतस्ततः। कटेहिमवत: सोऽगात्, कतश्च पर्वतः सुहृत् // 31 // ग्राह्यमात्रार्द्धमित्युक्तवा, द्वौ नन्दौ मां वभञ्जतुः / पपातकं न दुर्ग तत्, प्रविष्टोऽन्तस्त्रिदण्डिकः // 32|| विज्ञायेन्द्रकुमारीणां, प्रभावान्न पतत्यदः / माययोत्थापितस्तेन, जगृहे तत्पुरं जवात् // 33 // रुद्धं द्वाभ्यां ततो विष्वक्, पाटलीपुत्रपत्तनम् / नन्दो यावद्भर्मद्वारं, चाणिक्योऽदाज्जगाद च // 34 // यन्मात्येकरथे तत् त्वं, सर्वमादाय नि:सर / नन्द: प्रियां सुतां त्वेकां, द्रव्यं चादाय निर्ययौ // 35 / / चन्द्रगुप्तं प्रविशन्तं, कन्याऽपश्यद्रुषा सताम् / ऊचे याहीति सोत्तीर्णः, चन्द्रगुप्तरथं यथौ // 36 // भग्ना न वारकास्तस्या-मारोहन्त्यां त्रिदण्ड्यवक् / शकुनान्मौर्यतेऽमुष्मा-द्भावि राज्यं न वान्वयान // 37 // गत्वाऽन्तः सौधमीक्षित्वा, तं च मुक्तवा चणिप्रसूः / कन्यकां विषकन्येति, ज्ञात्वाऽदात्पर्वतस्य ताम् // 38|! स तस्यां करलग्नाया-मप्यभून्मरणातुरः / / ऊचे वयस्य ! म्रियते, मौर्योऽवादीन्मणिर्मणिः // 36 // चाणिक्यो भ्रकुटी चक्रे, निवृत्त: सोऽय तन्मृतौ / अभूद्राज्यद्वयस्वामी, चाणीक्यो राजवाहक: / / 4 / / कुर्वन्ति चोरिकां नान्दा-स्तदा रक्षन् विमार्गयत् / ध्नन्तं मत्कोटकानुष्ण-जलक्षेपेण तद्विले // 41 // प्रेक्ष्याप्राचीकुविन्दं स, नलदानं करोषि किम् / स ऊचे मेऽदशत्सूनु-मेको घ्नन्नस्म्यपूँस्ततः / / 42 / / रौद्रं ज्ञात्वथ तं प्रात, राकार्याऽऽरक्षकं व्यधात् / विश्वास्यामन्त्र्य चौरान, स सर्वानज्वालयद् गृहे / / 43|| भिक्षा नैकत्र लब्धाऽभू-ग्रामे तं प्रत्यथाऽऽदिशत् / कार्यावंशवृत्तिशूलै, स्तमप्राक्षी कृतेऽन्यथा // 44 // विमृश्य पारिणामिक्या, धिया कोशविवृद्वये / दीनारैर्भाजनं भृत्वां, द्यूतं रेमे चणिप्रसूः // 45 // कूटै: पाशैः समं पौरैः, स्थालं गृह्णात्वमुंजयी / दीनारं मे जयेदद्या-देवं कोशश्चिराद्भवेत् // 46|| ध्यात्वोपायमथान्यं स, पौरान स्वोकस्यभोजयत्। मद्यं चापाययत्तेषु, मत्तेष्वथ ननर्त सः / / 47 / / ऊचं द्वेधाऽनुरक्ते मे, वाससी स्वर्णकुण्डिकाम् / त्रिदण्डं च वशो राजा, होला वादयतात्र भोः // 48| ऊचेऽन्यो व्रजतो मत्त-हस्तिनो लक्षयोजनम्। पदे पदे स्वर्णवृद्धिः, होलां वादयतात्र भोः / / 46 / / ऊचे परस्तिला उक्ता, यावन्त: स्युस्तिलाटके / तावन्तः सन्ति लक्षा मे, होलां वान्दयताऽत्र भो. // 50 // ऊचेऽन्यो दीर्घवेगाया:, पूरं नद्यास्तपात्यये। एकाहम्रक्षरुग्धे, होलां वादयताऽत्र भोः // 51 // तदहर्जातजात्याश्च, किशोराणां परोऽवदत् / छादयाम्यंशकंशोद्यां, होलां वादयतात्र भोः // 52 // ऊचेऽन्यः शालिरत्ने, द्वे छिन्ने छिन्ने प्ररोहितः / शालिप्रसूतिगर्दभ्यो, होलां वादयताऽत्र भोः / / 53 / / शुक्लवासा: सुगग्धाङ्गो, निरुणोऽनुचय: प्रिथः / अप्रवासी सहस्त्रेशो, होला वादताऽत्र भोः / / 54 / / एकयोजनमत्तेभ-गतिमित्यर्थलक्षकाः / तथैतिकजतिल-मितान् शतसहस्रकान् // 55 // एकाहमक्षणाज्यं चै-काहास्वानमासि मासि च / कोष्ठागारभृत: शाली-श्वाणिक्याय ददुश्च ते // 56 // आ० क०। तं०।नं०। आ० चू०। आव०। आ० म० / स्था०। आव०। आ० म० / चन्द्रगुप्तस्य बिन्दुसारस्तस्याशोकश्रीस्तस्य सम्प्रतिराज इत्येवमुत्तरोत्तरं समृद्धिमन्त आसन् ततो हासश्वा बृ०। विशै० / कल्प० / सिंहलद्वीपे रत्नज्योत्स्ना श्रीपुरनगर-स्याधितौ राजनि, ती० 10 कल्प। चंदचरिय-नं०(चन्द्रचरित) चन्द्रस्य ग्रहपतेश्चरितं चन्द्रचरितम्। चन्द्रस्य वर्णसंस्थानप्रमाणनक्षत्रयोगराहुग्रहादिके, सूत्र०२ श्रु०२ अ०।