SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ चंदचार 1066- अमिधानराजेन्द्रः भाग-३ चंदणक्खत्तजोग चंदचार-पुं०(चन्द्रचार) चन्द्रस्य मण्डलोपसंक्रमणे, (चं० प्र०) | चंदणकलस-पु०(चन्दनकलश) माङ्गल्यघटे, कल्प० 5 क्षण।जी०। औ०। तत्र प्रथमचन्द्रचारपरिज्ञानार्थं तद्विषयं प्रश्रसूत्रमाह- | चंदणक्खत्तजोग-पुं०(चन्द्रनक्षत्रयोग) चन्देण सह नक्षत्रस्य योगे, ता कहं ते चंदवारा आहिया आहिया ति वएज्जा ? ता (ज्यो०) पंचसवच्छरिए णं जुगे अभिइइणक्खत्ते सत्तसद्विचारे चंदेणं सद्धिं ___पर्वसु चन्द्रनक्षत्रयोगः, तत्परिक्षानार्थ करणमाहजोयं जोएइ, सवणे णक्खत्ते सत्तट्ठिचारे चंदेण सद्धिं जोगं जाएति, चउवीससयं काऊ-ण ग पमाणं सत्तट्ठिमेव फलं / एवं० जाव च उत्तरासाढाणक्खत्ते सत्तद्विचारे चंदेण सद्धिं जोएइ।। इच्छापव्वेहि गुणं, काऊणं पज्जया लद्धा ||1|| "ता कहं ते" इत्यादि / ता इति प्राग्वत् / कथं केन प्रकारेण, कया अट्ठारसहि सएहिं, तीसेहिं सेमगम्मि गुणियम्मि / संख्यया इत्यर्थः / तेत्वया भगवन् ! चारा आख्याता इति वदेत्। तेरस दुउत्तरेहिं, सएहिँ अभिजिम्मि सुद्धम्मि // 2 // भगवनाह-"ता पंच" इत्यादि / ता इति पूर्ववत् पश्चसांवत्सरिके सत्तट्ठिउसट्ठीणं, सव्वग्गेणं ततो उजं सेसं। चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे युगमध्ये अभिजिन्नक्षत्रं सप्तषष्टिचारान् तं रिक्खं नायव्वं, जत्थ समत्तं हवइ पव्वं // 3 // यावत् चन्द्रेण सार्द्ध योग युनक्ति / किमुक्तं भवति ? चन्द्रोऽभिजिन्न- त्रैराशिकाविधौ चतुर्विशत्यधिक प्रमाणं प्रमाणराशिं कृत्वा सप्तषष्टिरू ज्ञत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसंख्यान् चारान् चरतीति / पं फलं फलराशिं कुर्यात्, कृत्वा वा ईप्सितैः पर्वभिर्गुणं गुणकार कथमेतत्प्रत्येयमिति चेत् ? उच्यते-इह योगमधिकृत्य सकलनक्षत्र- विदध्यात्, अनुविधाय चाऽऽद्येन राशिना चतुर्विशत्यधिकेन शतेन भागे मण्डलीपरिसमाप्तिरेकेन नक्षत्रेण मासेन भवति। नक्षत्रमासाश्च युगमध्ये हृते यल्लब्धं ते पर्याया ज्ञातव्या: / 1 / यत्पुनः शेषमतिष्ठते तत् सप्तषष्टिः, एतचागे भावयिष्यते / तत: प्रतिनक्षत्रपर्यायमे कै कं अष्टादशभिः शतै स्त्रिशदधिकै: संगुण्यते, संगुणिते च तस्मिन् चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसंभवादुपपद्यते चन्दोऽभिजिता ततस्त्रयोदशभिः शतैय॑त्तरैरभिजित् शोधनीयः / 2 / त-त: तस्मिन् नक्षत्रेण सहसंयुक्तो युगमध्ये सप्तषष्टिसंख्यातंचरतीति। एवं च प्रति नक्षत्रं शोधिते सप्तषष्टिसंख्याया: द्वाषष्टयः, तासां सर्वाग्रेण यद्भवति / किमुक्तं भावनीयम्। चं० प्र०१० पाहु०। भवति-सप्तषष्ट्या द्वाषष्टौ गुणितायां यद वति, तेन भागे हृते लब्ध चंदचूल-पुं०(चन्द्रचूड) खेचराधिपतौ, दर्श० / हरिश्चन्द्रमहीपतिसमये तावन्ति नक्षत्राणि शुद्धानि दृष्टव्यानि, यत्पुनस्ततोऽपि भागहरणादपि वनवराहरूपं विकृत्यायोध्यापरिसरस्थितशक्राकारचैत्याश्रमभक्तरि शेषमवतिष्ठते तत् ऋक्ष नक्षत्रं ज्ञातव्यम्, यत्र विवक्षितं पर्व समाप्तमिति / स्वन्प्रमख्याते राजनि, ती०३५ कल्प। एष करणगाथात्रयाक्षरार्थः। 3 / भावना त्वियम्-यदि चतुर्विंशत्यधिकेन चंदच्छाय-पुं०(चन्द्रच्छाय) मल्लिनाथेन सह प्रव्रजितऽङ्गराजे, पर्वशतेन सप्तषष्टिपर्याया लभ्यनते, तत एकेन पर्वणा किं लभामहे ? "चंदच्छाए अंगराया," ज्ञा०१ श्रु० 8 अ० / स्था० / चम्पायां राशित्रयस्थापना- / 124 / 67 / 1 / अत: चतुर्विशत्यधिकपर्वतशतरू चन्द्रच्छायराज: कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा पो राशि: प्रमाणभूत: सप्तषष्टिरूप: फ लम्, तत्रान्त्येन राशिना चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकत- मध्यराशिगुण्यते, जातस्तावानेव / तस्याऽऽद्येन राशिना चतुर्विंशत्ययोपनीते सति पप्रच्छ, यदुत--यूयं बहुश: समुद्रं लड्ध यथ, तत्र च धिकेन शतेन भागहरणम्, स च स्तोकत्वात् भागं न प्रयच्छति। ततो किञ्चिदाश्चर्य्यमपश्यत ? / असाववोचत्स्वामिन् ! अस्यां यात्रायां नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम समुद्रमध्येऽस्माकं धर्मचालनार्थ देव: कश्चिदुपसर्ग चकार, अविचलने इति गुणकारच्छेदराशि:, परार्द्धनापवर्तना जातो गुणकारराशि: चास्माकं तुष्टेन तेन कण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य- नवशतानि पञ्चदशोत्तराणि 615, छेदराशिौषष्टिः, तत्र सप्तषष्टिर्नस्माभिरुपनिन्ये, तेनाऽपि मल्लिकन्याया: कर्णयोः स्वकरेण विन्यासि, वभिः त्रिः पञ्चदशोत्तरैर्गुण्यते, जातानि एकषष्टिसहस्राणि त्रीणि शतानि सा च कन्या त्रिभुवनाश्चर्यभूता दृष्टेति। स्था० ठा० / तं० / पञ्चोत्तराणि 61305, एतस्मादभिजित् त्रयोदशशतानि व्यु त्तराणि चंदजसा--स्त्री०(चन्दयशस) मित्रप्रभोः राज्ञो रागृहस्थायां भार्यायाम्, शुद्धानि स्थितानि / शेषाणि षष्टिसहस्राणि व्युत्तराणि 60003 / तत्र आ० क०। पद्मिनीखण्डनगरराजस्य भार्यायाम, आव० 4 आ० क० / छेदराशिौषष्टिरू-प: सप्तषष्ट्यागुण्यते, जातानिएकचत्वारिंशत्शतानि आ० चू०। संघा०। प्रथमकुलकरस्य विमलवाहनस्य स्वनामख्यातायां चतुःपञ्चाशदधिकानि 4154 / तैर्भागो हियते, लब्धाश्चतुर्दश / तेन चतुर्दशपत्न्याम, ति० स्था०। स० / आ० म० / श्रवणादीनि पुष्यपर्यन्तानि चतुर्दश नक्षत्राणि तिष्ठन्ति अष्टादशशतानि चंदज्झय-पुं०(चन्द्रध्वज) चतुर्थदेवलोकस्ये स्वनामख्याते विमाने, स० सप्तचत्वारिंशदधिकानि 1846, एतानि मुहूर्तानयनार्थ त्रिंशता 3 सम० / अरुखीरीति' प्रत्यन्तनगरस्य माण्डलिके रशि, आ० चू० गुण्यन्ते, जातानि पञ्चपञ्चाशतसहस्राणि चत्वारि शतानि दशोत्तराणि 4 अ०। 55410, तेषां भागे हुते लब्धास्त्रयोदश मुहूर्ताः / शेषाणि तिष्ठन्ति चंदण--न०(चन्दन) स्वनामख्यातेगन्धप्रधाने वृक्षविशेषे, आ० म०प्र० / चतुर्दशशतानि अष्टोत्तराणि 1408 / एतानि द्वाषष्टिभागानयनार्थ द्वाषष्ट प्रज्ञा० / आचा० / औ०। रा०। सूत्र०। ज्ञा०। रुचकपर्वतस्य पूर्वस्यां या गुणयितव्यानीति / गुणकारच्छेदराश्यो: द्वाषष्टयाऽपवर्तना क्रियते, दिशि स्वनामख्याते कूटे, द्वा० 1 द्वा० / जं०। तत्र गुणकारराशि जर्जात एककच्छेदराशि: सप्तषष्टिः, एकेन च गुणित चदणकयचाग-त्रि०(चन्दनकृतचर्चाक) चन्दनकृतोपरागे ज०१ उपरितनो राशिजतिस्तावानेव, ततस्सप्तषष्टया भागे हृते लब्धा वक्ष० / रा०। एकविंशतिः पञ्चादवतिष्ठते एक: सप्तषष्टिभागः, एकस्य च सप्तषष्टि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy