________________ चंद १०६७-अभिधानराजेन्द्रः भाग-३ चंदगुत्त दे चाउद्दसिचंदं पणिहाय णट्ठो वण्णेणं० जाव णट्ठो मंडलेणं पुन्नसुरूवो जायइ, विवद्धमाणो ससहरो व्व // 4 // इति" एवामेव समणाउसो ! जो अम्हं निग्गंथो व निग्गंथी वा० जाव ज्ञा-१ श्रु० 10 अ० / (संस्थाने 'जोइसिय' शब्दे) जिनदत्तस्य पव्वतिए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं मद्दवेणं श्रावकस्य स्वनामख्याते पुत्रे, कल्प०१क्षण / रुचकस्य पर्वतस्य लाघवेणं सच्चेणं सच्चेणं तवेणं धियाए अकिंचणयाएबंभचेरवासे दक्षिणतः सप्तमे कूटे, द्वी०। आल्हादजनकद्रव्यमात्रे, कपूर, स्वर्ण, णं तयाणंतरं च णं हीणतराए खंतीए जाव हीणतरा बंभचेरवासेणं जले, काम्पिल्ये, पुं० / विसर्गवणे, 'चदि' दीप्तौ रक् कमनीये त्रि० / एवं खलु एएणं कमेणं परिहीयमाणे परिहीयमाणे णट्टे खंतीए० मयूरपिच्छे, मेउके, हे०। शोणमुक्ताफले, मृगशिरोनक्षत्रे, एकाङ्के जाव नह्रबंभचेरवासे णं से जहा वा सुक्कपक्खस्स पाडिवयाचंदे च / वाच० / दाक्षिणात्यानां ज्यातिष्काणामिन्द्रे, स्था० 1 ठा०१ उ०। अमावासाचंदं पणिहाय अहिए वण्णेणं० जाव अहिए मंडलेणं चंदअ-पुं०(चन्द्र) स्वार्थे कश्च वा |||2|164 // इति स्वार्थे कः / तयाणंतरं च णं वीयाए चंदे पाडिवयाचंदं पणिहाय अहियतराए | शशिनि, प्रा० 2 पाद / वण्णेणं० जाव अहिययराए मंडलेणं एवं खलु एएणं कमेणं चंदइल्लो -(देशी) मयूरे दे० ना० 3 वर्ग / परिवद्वेमाणे०२ जाव पुण्णिमाचंदे चाउद्दसिचंदं पणिहाय | चंदउउ-पुं०(चन्द्रर्तु) चन्द्रसम्बन्धिनि ऋतौ, ज्यो०१४ पाहु०। ('उउ' पडिपुण्णे वण्णे णं० जाव पडिपुण्णे मंडलेणं एवामेक | शब्दे द्वितीयभागे 682 पृष्ठ वक्तव्यतोक्ता) समणाउसो० ! जाव पव्वतिए समाणे अहिए खंतीए० जाव चंदकंत-त्रि०(चन्द्रकान्त) चन्द्रप्रभे, आ० म०प्र० / चतुर्थे, देवलोबंभचेरवासेणं तयाणंतरं च णं अहिययराए खंतीए० जाव कस्थे, स्वनामख्याते विमाने, स०३ सम० / वाच० / पडिपुण्णे वंभचेरवासे णं एवं खलु जीवा ववइ वा हायंति वा चंदकंता--स्वी०(चन्द्रकान्ता) गान्धाराधिपते: शतबलनाम-राजस्य एवं खलु जंबू ! समणेणं भगवया वहावीरेणं० जाव संपत्तेणं कान्तायाम्. महाबलस्य मातरि, आ० क० / चक्षुष्मतो द्वितीयकुलदसमस्स णायझयणस्स अयम? पण्णत्ते त्तिवेमि।। करस्य पल्ल्याम्, आ० क० / आ० म० / स० / आ० चू० / ति०। अथदशमं विवियते-अस्य चायं पूर्वेण सह संबन्धः / अनन्तराध्ययने स्वनामख्यातायां नगर्यां च / यत्र विजयसेनो नामराजा आसीत् / विरतिवशवय॑वशवर्तिनोरथैतरावुक्ताविह त गुणहानिवृद्धिलक्षणावना कल्प०१क्षण। प्रमाद्यप्रमादिनोरभिधीयेत / इत्येवं संबन्धमिदं सर्व सुगमं नवरं / चंदकित्ति-पुं०(चन्द्रकीर्ति) सारस्वतटीकाकारके नागपुरीयतजीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमंसख्यातप्रदेशत्वेनाव- पागच्छाचार्ये राजरत्नसूरिशिष्ये, जै० इ० / विमलसूरिशिष्ये, स्थितपरिमाणत्वात् वर्द्धन्ते गुणैहींयन्ते च, तैरेव अनन्तरनिर्देशत्वेन धर्मघोषाचार्यस्योपशिष्ये, जै० इ० / हानिमेव तावदाह “से जहेत्यादि" (पणिहाए त्ति) प्रणिधायाप्रेक्ष्य वर्णन | चंदकुल-पुं०(चन्द्रकुमार) अयोध्यापतेर्हरिसिंहस्य पृथ्वीचन्द्रनामके शुक्लताल क्षणेन सौम्यतया सुखदर्शनीयतया स्निग्धतया रूक्षतया कुमारे, ध०२०। कान्त्या कमनीयतया दीप्त्या दीपनेन वस्तुप्रकाशनेनेत्यर्थ: (जुत्ती एत्ति) चंदकुल-न०(चान्द्रकुल) श्रीवजर्षिशिष्यवज्रसेनसूरिशिष्यचन्द्रसूरियुक्त्या आकाशसंयोगेन खण्डेन हि मण्डलेनाल्पतरमाकारसंयुतेन निर्गतकुले, मूलचान्द्रकुलस्याजनि च ततश्चन्द्रसूणि: / ग० 4 अधि० / पुनर्यावत्संम्पूर्णेनेति छायाया जलादौ प्रतिबिम्बलक्षणया शोभया वा हा०ाती। प्रभया व उद्गमनसमये द्युतिस्फुरणतया (ओयाए त्ति) ओजसा चंदकूड-न०(चन्द्रकूट) चतुर्थदेवलोकस्यं विमाने, स०३ समका दाहापनयनादिस्वकार्यकरणशक्तया लेश्यया किरणरूपया मण्डलेन जम्बूद्वीपे मन्दरस्यपर्वतस्य पश्चिमेन रुचकवरे सप्तमेस्वनामख्यात कूटे, वृत्ततया क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात् गुरूणामपर्युपास- स्था० 86 ठा०। नात्प्रतिदिन प्रमादपदसिवनात्तथाविधचारित्रावरणकोदयाच चंदकेउ-पुं०(चन्द्रकेतु) आयोध्याधिपतौ स्वनामख्याते राशि, दर्श०। भवतीति / गुणवृद्धिस्त्वेतद्विपर्ययादिति / एवं च हीयमानानां जीवानां चंदग-पुं०(चन्द्रक) चन्द्र इव कायति कै-क। मयूरपुच्छस्थे चन्द्राकारे न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः / आह च- "चंदो व्व पदार्थे, अमरः / नखे, मत्स्यभेदे, सितमरिचे, न० / शिरुवीजे, कालपक्खे, परिहाए पए पए पमायपरो / तओ उग्घरविग्घर निरंगणो न०। वामदक्षिणावर्तभ्रमदष्टचक्र: खमध्यनिर्गच्छदूर्ध्वमुखशरप्राय:। ततो विन इच्छिय लहइ त्ति" / गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेरर्थ इति / भूस्थकुण्डिकागततेलान्त: प्रतिविम्बितगगनस्थाधोमुखपुत्तलिविशेषयोजना पुनरेवम् कावामलोचने, तं० / बृ०। जह चंदो तह साहू, राहुवरोहो जहा तह पमाओ। चंदगणि-पुं०(चन्द्रगणिन्) स्वनामके सुमतिवाचकशिष्ये, येन विक्रमवण्णाइगुणगणो जह, तहा खमाईसमणधम्मो / / 1 / / सम्वत् 1136 श्रीवीरचरित्रनामा ग्रन्थः अभयदेवसूरिशिष्यैः पुणो वि पइदिणं जह, हायंतो सव्वहा समीनस्स / प्रश्चन्द्राचार्य विरचितः / जै० इ०। तह पुण चरित्तो विहु, कुसीलसंसग्गिमाईहिं / / 2 / / चदगवेज्झ-न०(चन्द्रकवेध्य) चन्द्रकरूपं वेध्यं चन्द्रकवेध्यम्। आतु०। जणियपमाओ साहू, हायंतो पइदिण खमाईहिं। व्य० / राघाबेधे, तद्वदुराराध्ये अनशने, च / नि० चू० 11 उ०। 60 / जायइ नट्ठचरित्तो, ततो दुक्खाइं पावाइं / / 3 / / स०। द०प०। तथा-"हीणगुणो विहुहोउ, सुह गुरुजोगोइजणियसंवेगो। चंदगुत्त-पुं०(चन्द्रगुप्त मौर्यग्रामसंजाते चाणक्येन नन्दराज