________________ ओगाहणा 55 - अभिधानराजेन्द्रः - भाग 3 ओगाहणानाम (जत्थ णं भंते ! इत्यादि) यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदे- जत्थ णं मंते एगे अद्धासमए ओगाढे तत्थ केवइया धम्मशोऽवगाढस्तत्रान्यः प्रदेशो नास्तीति कृत्वाऽऽह (नस्थि एकोवित्ति)| त्थिकायप्पदेसा एको / केवइया अधम्मत्थिकायष्पदेसा एक्को धर्मास्तिकायप्रदेशस्थाने अधर्मास्तिकायस्य प्रदेशस्य विद्यमानत्वादाह केवइया आगासत्थि० एक्को केवइया जीवत्थकायप्पदेसा अणंता (एक्कोत्ति) एवमाकाशास्तिकायस्याप्येक एव जीवास्तिकायपुद्भलास्ति- एवं जाव अद्धा समया। जत्थ णं भंते ! धम्म-त्थिकाये ओगाढे काययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तत्थ केझ्या धम्मत्थिकायपदेसा ओगाढा णत्थि एक्को विकेवइया तैःप्रत्येकमनन्तैव्याप्तोऽसावत उक्तम् / (अणंतत्ति) अद्धासमयास्तु अहम्मत्थिकायप्पदेसा असंखेज्जा केवइया जीथिकाय० अणंता मनुष्यलोक एवं सन्तिन परतोऽतो धर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति एवं जाव अद्धा समया। जत्थ णं भंते! अहम्मत्थिकाए ओगाढे नास्ति च / यत्रास्ति तत्रानन्तानां भावना तु प्राग्वदेतदेवाह / अद्धास- तत्थ केवइया धम्मत्थिकायप्पदेसा असंखेज्जा / केवइया मयेत्यादि / जत्थ णमित्यादीन्यधर्मास्तिकायसूत्राणि षड् धर्मास्तिका | अहम्मत्थिकायप्पदेसा णत्थि एको वि। सेसं जहा धम्मत्थियसूत्राणीय वाच्यानि / आकाशास्तिकायसूत्रेषु (सियओगाढा कायस्स। एवं सव्वे सहाणे णत्थि एको वि भाणियध्वं / परहाणे सियनोओगाढत्ति) लोकालोकरुपत्वादाकाशस्य लोकाकाशेऽवगाढा / आदिल्ला तिण्णि संखेजाभाणियव्वा। पच्छिल्ला तिण्णि अणंता अलोकाकाशेतुनतदभावात् जित्थर्णभंते! दोपोग्गत्थिकावप्पदेसेत्या-] भाणियव्वा! जाव अद्धा समओत्ति / जाव केवइया अद्धा समया दिसियएक्कोसियदोण्णित्ति) यदा एक आकाशप्रदेशे ह्यणुकः स्कन्धोऽ- ओगाढा। णत्थि एको वि।जत्थणं भंते! एगे पुढवीकाइए ओगाढे वगाढः स्यात्तदा तत्र धर्मास्तिकायप्रदेश एक एव यदा तु द्वयोराकाश- तत्थ णं केवइया पुढवीकाइया ओगाढा असंखेजा। केवइया प्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वौ धर्मप्रदेशाववगाढौ स्यातामित्येव- आउकाइया ओगाढा असंखेज्जा। केवइया तेउकाइया ओगाढा मवगाहनाऽनुसारेणाधर्माकाशास्तिकाययोरपि स्यादेकः स्याद् द्वाविति असंखेडा। केवइया वाउकाइया ओगाढा असंखेजा। केवइया भावनीयम् (सेसं जहा धम्मत्थिकायस्सत्ति) शेषमित्युक्तापेक्षया वणस्सइकाइया ओगाढा अणंता / जत्थणं भंते ! एगे आउकाइए जीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणत्रयं यथा धर्मास्ति- ओगाढे तत्थ केवइया पुढवीकाइया असंखेजा। केवइया कायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि। आउकाइया असंखेज्जा / एवं जहेव पुढवीकाइयाणं वत्तव्वं तहेव पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः। सव्वे णिरवसेसं भाणियव्वं जाव वणस्सइकाइयाणं जाव केवइया पुइलप्रदेशत्रयसूत्रेषु (सिय एक्को इत्यादि) यदा त्रयोऽष्यणव एकत्रावगाढ- वणस्सइकाइया ओगाढा अणंता। स्तदा तत्रेको धर्मास्तिकायप्रदेशोऽवगाढो यदा तुद्रयोः तदा द्वाववगाढौ।। (जत्थणमित्यादि) धर्मास्तिकायशब्देन समस्ततत्प्रदेशसंग्रहात्प्रदेशायदा तु त्रिषु तदा त्रय इति / एवमधर्मास्तिकायस्याकाशास्तिकायस्य च न्तराणां वाऽभावात् उच्यते। यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपि वाच्यम (सेसंजहेव दोण्हंति) शेषंजीवपुझलाद्धासमयाश्रितंसूत्रत्रयं यथैव तत्प्रदेशोऽवगाढः / अधर्मास्तिकायाकाशास्तिकाययोरसंख्येयाः प्रदेशा द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतंतथैव पुद्गलप्रदेशत्रयचिन्ता- अवगाढा। असंख्येयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः जीवास्तियामप्यध्येयं पुद्गलप्रदेशत्रयस्थाने अनन्ता जीवप्रदेशा अवगाढा कायसूत्रे चानन्तास्तत्प्रदेशा अनन्तप्रदेशत्वाञ्जीवास्तिकायस्य / इत्येवमध्येयमित्यर्थः (एवं एकेको वड्डेयव्यो) यथा पुद्गलप्रदेशत्रयाव- पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवमेव / तदाह (एवंजाव अद्धासमयत्ति) गाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये एकैकः प्रदेशो वृद्धि नीतः एवं अथैकस्य पृथिव्या-दिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढा पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्धनीयस्तथा हि इत्येवमर्थ"जीवमोगाढत्ति" द्वारं प्रतिपादयितुमाह (जत्थणं भंते ! एगेपु"जत्थ णं भंते ! चत्तारि पुग्गलत्थिकायप्पदेसा अवगाढा तत्थ केवइया | ढविकाइए इत्यादि) एकपृथिवीकायिकावगाहे असंख्येयाः प्रत्येक धम्मत्थिकायप्पएसा ओगाढा। सिय एक्को सियदोणिण सिय तिण्णि सिय | पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः। यदाह / “जत्थ एगो तत्थ चत्तारि” इत्यादि भावना चास्य प्रागेव (सेसेहिं जहेव दोण्हंति) शेषेषु / नियमा असंखेज्जत्ति" वनस्पतयस्त्वनन्ता इति। भ०१३ श०४ उ०। जीवास्तिकायादिषु त्रिषु सूत्रेषु पुद्गलप्रदेशचतुष्टयचिन्तायां तथा वाच्यं (15) (धर्मास्तिकायादेरवगाढाऽनवगाहत्वचिन्ता कृतयुगादिवियथा तेष्वेव पुद्गलप्रदेशद्रयावगाहचिन्तायामुक्तं तचैवम् “जत्थणं भंते!| शेषणेन जुम्मशब्दे) अवगाहभावे युच् / अवस्थाने, विशे०। अवग्रहणचत्तारि पुग्गलत्थिकायप्पदेसा ओगाढा तत्थ केवइया जीवत्थिकायप्यदेसा| परिच्छेदे, / स च परिच्छेदोऽपायादिभेदादनेकविधः। प्रज्ञा० 15 पद०। ओगाढा अणंतेत्यादि इति जहा असंखेज्जा एवं अणंता वेति" / अस्यायं ओगाहणानाम-न०(अवगाहनानामन्) अवगाहतेयस्यां जीवः साऽवगाहना भावार्थः / “जत्थ णं भंते ! अणंता पोगलत्थिकायप्पएसा ओगाढा तत्थ | शरीरमौदारिकादि तस्या नाम / औदारिकादिशरीरनामकर्मणि, म०६ केवइया धम्मत्थिकायप्पदेसा ओगाढा सिय एक्को सिय दोषिण जाव सिय श०८ उ०। अवगाहना शरीरमौदारिकादिपञ्चविधं तत्करणं कर्माप्यवअसंखेज्जा" / एतावदेवाध्येयं न तु सिय अणंतत्ति / धर्मस्तिकायाधर्मा- गाहना तदुपं नामकर्मावगाहनानाम / औदारिकादिशरीरनामकर्मणि, स०॥ स्तिकायलोकाकाशप्रदेशानामनन्तानाम भावादिति।। अवगाहनानाम-पुं० अवगाहमारूपो नाम परिणामः / अव गाहनात्मके अथ प्रकारान्तरेणावगाहद्वारमेवाह परिणामे, भ०६श०८ उ०॥