________________ ओगाहणा 15 - अभिधानराजेन्द्रः - भाग 3 ओगाहणा किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतमवगाढमेतावदेकैकजीवानन- अहवा लोगपएसे,एकेके उवयगोलमेकेछ / न्तजीवात्मकनिगोदसंबन्धिनः एकैकजीवसत्कमित्यर्थोऽनेन निगोदस-1 एवं उकोसपए-कजियपएसेसुमायत्ति // 22 // त्कमुत्कृष्टपदे यदवगाढं तद्दर्शितम् / अथ गोलकसत्कं यत्तत्रावगाढं | अथवा लोकस्यैव प्रदेशे एकैकस्मिन् स्थापय निधेहि / विवक्षिततदर्शयति। समत्वबुभुत्सोर्गोलकमेकेकं ततश्च एवमुक्तत्रामस्थापने उत्कृष्ट पदे ये एवं दवट्ठाओ,सव्वेसिंएक्कगोलजीवाणं / एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति उकोसपयमइगया, हॉतिपएसा असंखगुणा॥१८|| गोला इतिगम्यं यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि यथा निगोदजीवेभ्योऽसंख्येयगुणास्तत्प्रदेशा उत्कृष्टपदेऽतिगता एवं | भवन्तीत्यर्थस्तेचकल्पनया किल लक्षमाना उभयेऽपीतिभ०११श०१० द्रव्यार्थात् द्रव्यार्थतया न तु प्रदेशार्थतया (सव्वेसिंति) सर्वेभ्यः / / उ०। (टीकोक्ता अपि गाथाः सार्थकत्वात्स्थूलाक्षराख्याताः) प्रज्ञा० (एक्कगोलजीवाणंति) एकगोलगतजीवद्रव्येभ्यः सकाशात् उत्कृष्टपद-1 (परमाणुपुद्रलादीनामसिधारदिषु पुग्गलशब्देकेवली यस्मिन्नाकाशमतिगता भवन्ति / प्रदेशा असंख्यातगुणाः / इह किल अनन्तजीवोऽपि | प्रदेशेष्ववगाढस्तत्रैव हस्ताद्यवगाह्य स्थातुं शक्त इति केवलिशब्दे) निगोदः कल्पनया लक्षजीवः / गोलकश्चासंख्यातनिगोदोऽपि कल्पनया | (14) एकत्रैक एव धर्मास्तिकायादिप्रदेशा अवगाढाः। यथा। लक्षनिगोदस्ततश्चलक्षस्य लक्षगुणने कोटिसहस्रसंख्याकल्पनया गोलके| जत्थ णं भंते ! एगे धम्मत्थिकायपदेसे ओगाढे तत्थ केवइया जीवा भवन्ति / तत्प्रदेशानां च लक्ष लक्षमुत्कृष्टपदेऽतिगतमतश्चैक धम्मत्थिकायपदेसा ओगाढा णत्थि एक्को वि, केवइया अहम्मगोलकजीवेभ्यः सकाशादेकत्र प्रदेशेऽसंख्ये यगुणा जीवप्रदेशा थिकायपदेसा ओगाढा एक्को, केवइया आगासत्थिकायपदेसा भवन्तीत्युक्तम्। अथ तत्र गुणकारणराशेः परिमाणनिर्णयार्थमुच्यते। एको, के वइया जीवत्थिकायपदेसा अणंता / के वइया तं पुण केवइएणं, गुणियमसंखेजयं भवेजाहि। पोग्गलत्थिकायपदेसा अणंता / केवइया अद्धा समया ? सिय ओगाढा सिय णोओगाढा। जइ ओगाढा अणंता जत्थ णं भंते ! भण्णइ दव्वट्ठाए, जावइया सव्वयोलत्ति / / 19 / / एगे अहम्मत्थि कायपदेसे ओगाढे तत्थ केवइया धम्मत्थिकायतत्पुनरननन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशेः सम्बन्धि किय-ता पदेसा ओगाढा? एको। केवइया अहम्मत्थिकायपदेसा? णत्थि किं परिमाणेन संख्ये यराशिना गुणितं सत् (असंखेज्जायंति) एको वि। सेसं जहा धम्मत्थिकायस्स / जत्थ णं भंते ! एगे असंख्येयकमसंख्यातगुणनाद्वारा यातं भवेत्स्यादिति। भण्यते अत्रोत्तरम्।। आगासस्थिकायपदेसे ओगाढे तत्थ केवइया धम्मत्थिकायपदेसा द्रव्यार्थतया न तु प्रदेशार्थतया यावन्तः सर्वगोलकाः सकललोकगोल ओगाढा ? सिय ओगाढा सिय णोओगाढा,जइओगाढा एको, कास्तावन्त एवेति गम्यं, स चोत्कृष्टदगतैकजीवप्रदेशराशिमन्तव्यः / एवं अहम्मत्थिकायपदेसा वि। केवइया आगासत्थिकाय? सकलगोलकानां तत्तुल्यत्वादिति / / / पत्थि एको वि। केवइया जीवत्थि०? सिय ओगाढा सिय णो किं कारणमोगाहणतुल्लत्ता जियनिगोयगोलाणं / ओगाढा / जइ ओगाढा अणंता, एवं जाव अद्धा समया। जत्थ गोला उक्कोसपएक जियपएसेहिं तो तुल्ला // 20 // मंते। एगे जीवत्थिकायपदेसे तत्थ केवइया धम्मत्थिकायपदेसे (किं कारणंति) कस्मात्कारणात्यावन्तः सर्वगोलास्तावन्त एवोत्कृष्ट-1 एक्को, एवं अहम्मत्थिकायपदेसा वि एवं आगासत्थिकायपदेसा पदगतैकजीवप्रदेशा इति प्रश्नः / अत्रोत्तरमवगाहना तुल्यत्वात् | वि / केवइया जीवत्थिकाय? अणंता सेसं जहा धम्मत्थिकेषामित्याह। जीवनिगोदगोलानामवगाहनातुल्यत्वं चैषामङ्गुलासंख्येय कायस्स / जत्थ णं भंते ! पोग्गलत्थिकायपदेसे ओगाठे तत्थ भागमात्रावगाहित्वादिति। यस्मादेवं (तोत्ति) तस्माद्रगोलाः सकललोक केवइया धम्मत्थिकायपदेसे? एवं जहाजीवस्थिकायपदेसे तहेव संबन्धिन उत्कृष्टपदेये एकस्यजीवस्य प्रदेशास्तेतथा तैरुत्कृष्टपदैकजीव णिरवसेसं जत्थ णं भंते ! दो पोग्गलस्थिकायपदेसा ओगाढा प्रदशैस्तुल्या भवन्ति। एतस्यैव भावनार्थमुच्यते। तत्थ णं केवइया धम्मत्थिकाय? सिय एक्को, सिय दोण्णि, गोलेहिं हिए लोगे, आगच्छद जंतमेगजीवस्स। एवं अहम्मत्थिकायस्स वि एवं आगासत्थिकायस्स वि सेसं जहा उकोसपयगयपए-सरासितुल्लं भवइ जम्हा / / 21 / / धम्मत्थिकायस्स / जत्थ णं भंते ! तिण्णि पोग्गलत्थिकायगोलैर्गोलावगाहनाप्रदेशैः कल्पनया दशसहस्रसंख्यैः हृते विभक्ते | प्पदेसा ओगाढा तत्थ केवइया धम्मत्थिकायपदेसा ओगाढा? हृतविभाग इत्यर्थः / लोकप्रदेशराशौ कल्पनयैककोटिशतप्रमाणे सिय एको सिय दोण्णि सिय तिण्णि एवं अहम्मत्थिकायस्स वि। आगच्छति लभ्यते / यत्सर्वगोलकसंख्यानं कल्पनया लक्षमित्यर्थः। एवं आगासत्थिकायस्स वि / सेसं जहेव दोण्हं / एवं एकेको तदेकजीवस्य संबन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणे- वड्डेयव्यो पएसो आदिल्लेहिं तिण्णि आत्थिकाएहिं सेसेहिं जहेव वोत्कृष्टषद गतप्रदेशराशिना तुल्यं भवति / यस्मात्तस्मागोला| दोण्हंजाव दसण्हं सिय एको, सिय दोण्णि, सिय तिण्णि, जाव उत्कृष्ट पदैकजीवप्रदेशैस्तुल्या भवन्ति / / प्रकृतमेवेति / एवं सिय दस / संखेनाणं सिय एक्को सिय दोण्णि, जाव सिय दस गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानांच तुल्यत्वं समर्थितम्। पुनस्तदेव | सिय संखेजा। असंखेजाणं सिय एको जाव सिय संखेज्जा सिय प्रकारान्तरेण समर्थयति॥ असंखेशा, जहा असंखेजा एवं अणंता वि।